निर्वाचनआयोगेन २०२७ तमस्य वर्षस्य निर्वाचनस्य सज्जता आरब्धा-अस्मिन् समये विधानसभा निर्वाचने बहवः महत्त्वपूर्णाः परिवर्तनाः भविष्यन्ति

देहरादून/वार्ताहर:। निर्वाचन आयोगेन २०२७ तमे वर्षे भवितुं शक्नुवन्तः विधानसभानिर्वाचनस्य सज्जता आरब्धा अस्ति। अस्मिन् समये मतदातानां सुविधायै राज्ये सर्वत्र १००० नूतनानि मतदानकक्षाणि स्थापितानि भविष्यन्ति। यस्य कारणात् राज्ये मतदान कक्षानां संख्या प्रायः १२ सहस्राणि यावत् वर्धते।
मुख्यनिर्वाचन पदाधिकारी बीवीआरसी पुरुषोत्तमः मीडिया सह वार्तालापस्य समये एतां सूचनां दत्तवती। सः अवदत् यत् निर्वाचनआयोगः आगामि २०२७ विधानसभा निर्वाचनस्य सज्जतां कुर्वन् अस्ति। निर्वाचने विविधयोजनानां प्रचारार्थं मीडिया महती भूमिकां निर्वहति। अतः मीडिया संवाद कार्यक्रमस्य आयोजनं कृतम् अस्ति। यस्मिन् निर्वाचनआयोगेन एतावता कृतानां सज्जतायाः विषये सूचना दत्ता। मुख्यनिर्वाचनपदाधिकारी उक्तवान् यत् अद्यतनकाले मतदातानां सुविधां दृष्ट्वा निर्वाचनआयोगेन बहवः प्रभाविणः पदानि गृहीताः। तत्सह राज्ये नूतनं उपक्रमं कृत्वा मतदातानां जागरूकतायै स्वीपक्रियाकलापद्वारा मासवारं भिन्नविषयेषु कार्यं क्रियते। डॉ. पुरुषोत्तमः अवदत् यत् मतदानकेन्द्रे अधिकतमं मतदातानां संख्या १५०० तः १२०० यावत् आयोगेन सीमितं कृतम् अस्ति। यस्य कारणात् राज्ये १ सहस्राधिकाः नूतनाः बूथाः स्थापिताः भविष्यन्ति। नूतनानां बूथानां निर्माणेन मतदातृभ्यः अधिका सुविधा भविष्यति इति उक्तम्। बूथेषु दीर्घपङ्क्तिः न भविष्यति, मतदाता गृह समीपे च बूथाः उपलभ्यन्ते। एतेन सह बृहत्भवनेषु, उपनिवेशेषु च मतदानकेन्द्राणि अपि स्थापयितुं शक्यन्ते। मतदातासूची अद्यतनीकरणाय मृत्यु पञ्जीकरण दत्तांशः प्रत्यक्षतया आरजीआई-दत्तांश कोशात् प्राप्तः भविष्यति। अपि च, सत्यापनानन्तरं अद्यतनं भविष्यति। एतदतिरिक्तं प्रत्येकस्मिन् मतदान केन्द्रे चलनिक्षेपकेन्द्रस्य सुविधा अपि उपलभ्यते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page