निजीकरणस्य विरुद्धं विद्युत्कर्मचारिणां विरोधः-प्रयागराजस्य नैनी जेल रोड् उपकेन्द्रे त्रिघण्टायाः प्रदर्शनं, जार्ज टाउन इत्यत्र अपि धरना

प्रयागराज:। वार्ताहर:। प्रयागराजनगरे विद्युत्विभागस्य निजीकरणस्य विरुद्धं शुक्रवासरे नैनी जेलमार्गविद्युत्उप केन्द्रे कर्मचारिभिः विरोधः कृतः। प्रदर्शने विद्युत कर्मचारिणः, अनुबन्ध कर्मचारिणः, कनिष्ठाः अभियंताः, अभियंताः च भागं गृहीतवन्तः। सर्वे एकीकृत्य निजीकरणस्य प्रस्तावस्य विरोधं कृतवन्तः। आगामिषु काले अपि संघर्षं निरन्तरं कर्तुं कर्मचारिणः संकल्पं कृतवन्तः। कर्मचारिभिः विद्युत्निगमप्रबन्धनेन सह पूर्णतया असहयोगः करणीयः इति निर्णयः कृतः । परन्तु उपभोक्तृभिः सह पूर्णसहकार्यं निरन्तरं भविष्यति इति सः स्पष्टीकरोति। उपभोक्तृणां समस्यानां सर्वोच्च प्राथमिकता दीयते। तदनन्तरं प्रयागराजस्य जार्ज टाउन इत्यत्र सायं ५ वादनात् निजीकरण विरुद्धं प्रदर्शनमपि आयोजितम् ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page