निक्की हेली अवदत्- भारतेन सह सम्बन्धान् दूषयितुं महती त्रुटिः अस्ति-ट्रम्पं चेतयति स्म- यदि विश्वासः भग्नः भवति तर्हि २५ वर्षाणां परिश्रमः व्यर्थः भविष्यति

नवदेहली। संयुक्तराष्ट्रसङ्घस्य पूर्वा अमेरिकीराजदूता निक्की हेली भारतेन सह सम्बन्धविषये ट्रम्पप्रशासनं चेतवति। न्यूजवीक् पत्रिकायां लिखिते लेखे निक्की उक्तवती यत् यदि २५ वर्षेषु भारतेन सह निर्मितः विश्वासः भग्नः भवति तर्हि सा रणनीतिकदोषः भविष्यति। ट्रम्पस्य भारते आरोपितस्य ५०ज्ञ् शुल्कस्य विषये, द्वयोः देशयोः सम्बन्धेषु तस्य प्रभावस्य विषये च निक्की इत्यनेन एषः लेखः लिखितः अस्ति । सा ट्रम्पप्रशासनं भारतं अन्यं लोकतान्त्रिकसाझेदारं मन्यते इति सल्लाहं दत्तवती अस्ति। ‘भारत-अमेरिका-देशस्य मार्गाः भिन्नाः सन्ति किन्तु गन्तव्यं समानम’ इति निक्की ४३ वर्षपूर्वं रेगन-इन्दिरागान्धी-योः मिलनेन लेखस्य आरम्भं कृतवती अस्ति। सा लिखितवती-१९८२ तमे वर्षे जुलैमासे अमेरिकी राष्ट्रपतिः रोनाल्ड् रेगनः भारतीय प्रधानमन्त्री इन्दिरा गान्धी इत्यस्याः कृते व्हाइट हाउस् इत्यत्र रात्रि भोजस्य आयोजनं कृतवान्। तस्मिन् समये भारत-अमेरिका च द्वौ स्वतन्त्रौ देशौ इति उक्तवान् आसीत् । कदाचित् अस्माकं मार्गाः भिन्नाः भवेयुः, परन्तु गन्तव्यं समानम् अस्ति। परन्तु चतुर्दशकेभ्यः अनन्तरं अद्य अमेरिका-भारतसम्बन्धः कठिनं चरणं गच्छति। निक्की अवदत्-भारते शुल्कं आरोपितम्, न तु चीनदेशे निक्की स्वलेखे अपि लिखितवती यत् रूस देशात् तैलं क्रीतवान् अपि चीनदेशे प्रतिबन्धः नास्ति, यदा तु भारते अमेरिकीशुल्कं प्रवर्तते। हेली इत्यस्य मते एतेन ज्ञायते यत् अमेरिका-भारत सम्बन्धेषु गम्भीरं ध्यानं दातुं आवश्यकता वर्तते। एशियायां चीनस्य वर्धमानशक्तिं सन्तुलनं कर्तुं शक्नोति भारतमेव इति हेली अवदत्। पूर्वराजदूतः अपि अवदत् यत् भारतं विश्वस्य द्रुततरं वर्धमानं बृहत् अर्थव्यवस्था अस्ति, अतः शीघ्रमेव जापानदेशं पारं करिष्यति।भारतस्यएषः उदयः चीनस्यमहत्त्वाकांक्षायाः बृहत्तमः आव्हानः अस्ति सः चेतवति स्म यत् यदि अमेरिका-भारतयोः व्यापारविवादः दीर्घकालं यावत् विस्तारितः भवतितर्हि चीनदेशः तस्य लाभं गृह्णीयात् इति। सः सुझावम् अयच्छत् यत् राष्ट्रपतिः डोनाल्ड ट्रम्पः प्रत्यक्षतया पीएम मोदी इत्यनेन सह वार्तालापं कृत्वा सम्बन्धं पुनः मार्गं प्रति आनयेत्। निक्की अवदत्-ट्रम्पप्रशासनस्य द्वौ उद्देश्यौ स्तः, तानि पूर्तये भारतस्य आवश्यकता अस्ति
ट्रम्पप्रशासनस्य विदेशनीतेः द्वौ प्रमुखौ उद्देश्यौ स्तः प्रथमं चीनदेशं त्यत्तäवा शक्तिद्वारा विश्वे शान्ति स्थापनम्। एतयोः उद्देश्ययोः प्राप्त्यर्थं भारतेन सह सम्बन्ध सुधारः अतीव महत्त्वपूर्णः अस्ति। भारतं चीनसदृशं प्रतिद्वन्द्वी इति मत्वा दण्डं दातुं न सम्यक् । भारतं लोकतान्त्रिकं महत्त्वपूर्णं च भागीदारम् अस्ति । यदि अमेरिका भारतेन सह एतादृशं सम्मुखीकरणं निरन्तरं करोति तर्हि तत् सम्बन्धानां कृते भयज्र्रं भविष्यति। चीनस्य वर्धमानं शक्तिं निवारयितुं एशियायाः बलिष्ठतमः देशः भारतम् अस्ति। यदि अमेरिका एतत् साझेदारी दुर्बलं करोति तर्हि एषा महती रणनीतिकदोषः भविष्यति।वर्तमानकाले भारतस्य महत्त्वम् अधिकं वर्धते। अमेरिका चीनदेशात् स्वस्य आपूर्तिशृङ्खलां हर्तुं इच्छति।अमेरिकादेशे केचन वस्तूनि शीघ्रं उत्पादयितुं न शक्यन्ते, यथा वस्त्राणि, सस्ते मोबाईल्, सौरपटलानि च। एतेषु सति भारतं चीनदेशस्य बृहत्तमः विकल्पः अस्ति। ‘भारतदेशः लोकतान्त्रिकः देशः, न तु विश्वस्य कृते तर्जनम्’-हेली इत्यनेन उक्तं यत् भारतस्य महत्त्वं दीर्घकालं यावत् अपि गभीरं भवति। भारतं २०२३तमे वर्षे चीनदेशं अतिक्रम्य विश्वस्य सर्वाधिक जनसंख्यायुक्तः देशः भवितुं आरब्धः अस्ति। चीन देशस्य अधिकांश जनसंख्या वृद्धा भवति चेदपि भारते अधिकांशः श्रमिकजनाः अद्यापि युवानः एव सन्ति। भारतंविश्वस्यद्रुततरं वर्धमानं बृहत् अर्थव्यवस्था अस्ति, शीघ्रमेव जापानदेशं अतिक्रम्य चतुर्थक्रमाज्र्ं प्राप्स्यति। भारतस्य उदयः चीनस्य अनन्तरं बृहत्तमा भूराजनीतिकघटनाअस्तितथाच चीनस्यमहत्त्वाकांक्षायाः कृते बृहत्तमं आव्हानं दास्यति। भेदः अस्ति यत् भारतं लोकतन्त्रम् अस्ति, अतः तस्य उदयः विश्वस्य कृते त्रासः नास्ति, अपितु अवसरः एव। अमेरिका भारतं यथा चीनदेशाय इजरायलाय वा ददाति तथा महत्त्वं संसाधनं च दातव्यम्। भारत-अमेरिका-योः मैत्री, दशक-पुराणः विश्वासः च वर्तमान-कठिनतानां निवारणाय दृढः आधारः अस्ति। व्यापारः, रूसीतैलः इत्यादिषु विषयेषु कठिनवार्तालापः कर्तव्यः भविष्यति, परन्तु एताः कठिनवार्तालापाः साझेदारीम् गभीरं कर्तुं शक्नुवन्ति। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् उभयदेशः साधारणं लक्ष्यं अवगच्छति। चीनदेशस्य सामना कर्तुं अमेरिकादेशस्य भारतसदृशस्य मित्रस्य आवश्यकता वर्तते।

  • editor

    Related Posts

    युक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्

    नवदेहली। युक्रेन-नौसेनायाः बृहत्तमं जहाजं सिम्फेरोपोल् इतिगुरुवासरे रूसी-समुद्री-ड्रोन्-आक्रमणेन डुबत्। एषा सूचना रूसस्य रक्षा मन्त्रालयस्य उद्धृत्य स्पूतनिक न्यूज एजेन्सी इत्यनेन दत्ता। एतत् जहाजं विगतदशवर्षेषु युक्रेनदेशस्य बृहत्तमं जहाजम् आसीत्। एतत् लैगून-वर्गस्य जहाजम् (तटीयक्षेत्रस्य…

    भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

    नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page