नाटो-शिखर सम्मेलने ट्रम्पस्य कार्य सूचनायाः विरोधः-स्पेनदेशः रक्षा व्ययस्य वर्धनं कर्तुं नकारयति; प्रâान्स्, इटली, कनाडा च अपि न सहमताः सन्ति

नवदेहली। अद्य नेदरलैण्ड्देशस्य हेग्-नगरे उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य (नाटो) शिखरसम्मेलनस्य द्वितीयः दिवसः अस्ति, सदस्य देशानां प्रमुखाः च मिलन्ति। एषा सभा नाटो-सङ्घस्य इतिहासे महत्त्वपूर्णासु सभासु अन्यतमा इति मन्यते। एतत् तस्मिन् समये भवति यदा मध्यपूर्वे इरान्-इजरायल-युद्धस्य १२ दिवसानां अनन्तरं युद्धविरामः अभवत् अस्याः समागमस्य कार्यसूची अमेरिकीराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य माङ्गल्याः रक्षाव्ययस्य यूरोपीयदेशानां भागं वर्धयितुं वर्तते। ट्रम्पः इच्छति यत् सर्वे सदस्यदेशाः स्वस्य सकलराष्ट्रीयउत्पादस्य ५प्रतिशतं भागं रक्षायां व्यययन्तु, यद्यपि वर्तमानकाले यूरोपीयदेशानां कुलयोगदानं केवलं ३० प्रतिशतं एव, सकल राष्ट्रीय उत्पादस्य केवलं २ प्रतिशतं च अस्ति ट्रम्पस्य मतं यत् अमेरिका नाटो-सङ्घं बहु धनं ददाति शेषाः देशाः स्वदायित्वं सम्यक् न निर्वहन्ति। परन्तु स्पेनदेशः पूर्वमेव रक्षा व्ययस्य वृद्धिं कर्तुं न अस्वीकृतवान्। तस्मिन् एव काले प्रâान्स्, इटली, कनाडादेशाः अपि एतत् न सहमताः। अनुच्छेद ५-रक्षाबजटस्य विषये ट्रम्पस्य अन्यदेशानां च मध्ये भेदाः पूर्वं मंगलवासरे संस्थायाः मतभेदाः गभीराः दृश्यन्ते स्म। शिखर सम्मेलने सर्वाधिकं चिन्ता नाटो-देशानां मध्ये रक्षाव्ययस्य विषये मतभेदः आसीत्। नाटो-महासचिवः मार्क रुट्टे इत्यनेन उक्तं यत्, एतत् संस्था युक्रेन-सदृशैः विषयैः सह निबद्धुं शक्नोति, परन्तु ट्रम्पः नाटो-सङ्घस्य महत्त्वपूर्णस्य सन्धिस्य अनुच्छेद-५ (परस्परस्य रक्षणस्य प्रतिज्ञा) प्रत्यक्षसमर्थनं दातुं न अस्वीकृतवान ट्रम्पस्य एतस्य कदमस्य अनन्तरं अद्यतनसमागमे अन्यदेशेभ्यः अपि प्रबल प्रतिक्रियाः दृश्यन्ते। तस्मिन् एव काले रक्षाबजटविषये ट्रम्पस्य वृत्त्या क्रुद्धाः यूरोपीयदेशाः अपि निर्णयं कर्तुं शक्नुवन्ति। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पस्य माङ्गल्याः मनसि कृत्वा नाटो महासचिवः मार्क रुट्टे इत्यनेन शिखर सम्मेलनस्य कार्यसूची निर्धारिता अस्ति। सत्रे मुख्यं बलं यूरोपीय देशैः रक्षाव्ययस्य वर्धनं भवति, यस्य आग्रहं ट्रम्पः दीर्घकालं यावत् कुर्वन् अस्ति। नाटो-सङ्घस्य प्रचलति मतभेदानाम् अन्तर्गतं महासचिवः मार्क रुट्टे इत्यनेन नूतनः प्रस्तावः प्रस्तावितः। अस्य प्रस्तावस्य अनुसारं सदस्यदेशैः स्वस्य सकलराष्ट्रीयउत्पादस्य ३.५प्रतिशतं भागं प्रत्यक्षतया सेनायाः शस्त्राणां च कृते, १.५ प्रतिशतं भागं रक्षासम्बद्धेषु कार्येषु व्ययितव्यं भविष्यति प्रस्तावे १.५ प्रतिशतं व्ययस्य परिभाषा अतीव मुक्ता कृता अस्ति। अस्य अर्थः अस्ति यत् प्रत्येकः देशः स्वकीयेन प्रकारेण तत् अवगन्तुं शक्नोति, यत्किमपि व्ययं ‘रक्षाव्ययः’ इति वक्तुं शक्नोति। पोलैण्ड्, एस्टोनिया, लिथुआनिया इत्यादयः केचन देशाः (ये रूसदेशेन अधिकं त्रासिताः सन्ति) एतत् लक्ष्यं प्राप्तुं यथाशक्ति प्रयतन्ते शेषाः यूरोपीयदेशाः अद्यापि अस्य व्ययस्य पूर्तये दूरं पृष्ठतः सन्ति। अनेकदेशानां कृते एषः व्ययः अतीव विशालः अस्ति।
तथा च ते २०३२ वा २०३५ वा यावत् अपि एतत् लक्ष्यं प्राप्तुं न शक्नुवन्ति।महासचिवः मार्क रुट्टे इत्यनेन विश्वासः प्रकटितः आसीत् यत् सर्वे ३२ देशाः अस्य प्रस्तावस्य समर्थनं करिष्यन्ति इति। रूस, पोलैण्ड्, जर्मनी, नेदरलैण्ड्, स्कैण्डिनेवियादेशाः अपि अस्य प्रस्तावस्य समर्थनं कुर्वन्ति तस्मिन् एव काले स्पेनदेशः स्पष्टं कृतवान् यत् सः स्वस्य सकल राष्ट्रीय उत्पादस्य ५ प्रतिशतं भागं रक्षाव्ययस्य कृते व्ययितुं न शक्नोति।
स्पेनदेशः अस्य विरोधं कृत्वा २.१ज्ञ् अधिकं व्ययः न करिष्यामि इति अवदत् । सञ्चेजस्य सर्वकारः पूर्वमेव भ्रष्टाचारस्य राजनैतिकदबावेन च अस्ति, एतादृशे परिस्थितौ व्ययस्य वर्धनं अधिकं कठिनं जातम्। प्रâान्स्, इटली, कनाडा, बेल्जियम इत्यादयः देशाः अपि एतावत् व्ययस्य सहजतां न प्राप्नुवन्ति ।

पूर्वं गत-कतिपयेषु नाटो-शिखरसम्मेलनेषु रूसदेशः केन्द्रबिन्दुः आसीत् । अस्मिन् समये ट्रम्पेन सह टकरावं परिहरितुं रूसविरुद्धं रणनीतिविषये चर्चा अस्मात् शिखरसम्मेलनात् निष्कासिता। युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्ययं आमन्त्रितः अस्ति, परन्तु सः मुख्यशिखरसम्मेलने आमन्त्रितः नासीत् । सः केवलं सम्मेलनपूर्वभोजने एव सीमितः आसीत् ।

अमेरिकादेशः नाटो-सङ्घस्य पूर्वभागात् केचन सैनिकाः निष्कासयितुं योजनां कुर्वन् अस्ति, येन यूरोपीयदेशेषु चिन्ता अधिका अभवत् । इटलीदेशस्य रक्षामन्त्री अपि अवदत् यत् नाटो इत्यादिसङ्गठनं पूर्ववत् प्रासंगिकं नास्ति। परन्तु रुट्टे इत्यनेन विश्वासः प्रकटितः यत् रूसस्य साधारणं धमकी सर्वान् देशान् एकीकृत्य स्थापयिष्यति तथा च अमेरिकायाः ??प्रतिबद्धता अद्यापि वर्तते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 7 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 7 views

    You cannot copy content of this page