
अभय शुक्ल/लखनऊ। नित्यं परिवर्तनशील वैश्विक परिस्थितेः मध्ये भूराजनैतिकप्रेमत्रिकोणस्य सन्दर्भे एकस्य रूसस्य, एकस्य भारतस्य, एकस्य चीनस्य च अघोषितस्वप्नस्य प्रश्नः वर्तते। यदि दृश्यते तर्हि यूरेशियन-खण्डः अर्थात् प्रथमद्वितीय विश्वयुद्धस्य प्रवर्तकाः अमेरिका-यूरोपस्य दुष्टनीतीनां प्रतिरोध रूपेण निर्मितः अस्ति, तस्य प्रस्तावितस्य आरआईसी-त्रिकोणस्य च यूरेशियन-खण्डः अस्य मौलिक-प्रश्नस्य सम्मुखीभवति यत् एतत् त्रिकोणं विना तेषां वैश्विक-भविष्यत्, तेषां सफलता च संदिग्धः एव तिष्ठति।. यतो हि भारतेन वर्तमान-अमेरिकन-आकर्षणस्य, दम्भस्य च प्रतिक्रियारूपेण यथा रूस-देशेन सह असङ्गतिं प्रति चीन-देशं प्रति स्वस्य प्रवृत्तिः दर्शिता, तत् न केवलं अमेरिका-यूरोपयोः मैत्रीपूर्ण-अवगमनस्य, तेषु आधारित-रणनीतिषु च उपयुक्तं उत्तरम्, अपितु भारतं स्वस्य असंलग्नता-नीतिभ्यः विहाय नूतनं ठोस-संकेतं अपि ददाति, यत् अवगन्तुं आवश्यकम् अस्ति। यथा दीर्घकालीन राष्ट्रहितस्य पूर्तये भारतं केनचित् विकसित देशेन न भयभीतं भविष्यति, एतस्य क्षतिपूर्तिं कर्तुं च दुष्टतमशत्रुणा अपि सह हस्तं मिलितुं न संकोचयिष्यति इति। यदि अमेरिका भारतस्य विरुद्धं पाकिस्तान-बाङ्गलादेशं प्रेरयति तर्हि भारतम् अपि मौनम् न तिष्ठति, अपितु ऑपरेशन सिन्दूर इव आक्रामकं सामरिकं प्रतिहत्यां करिष्यति। एतादृशे सति द्विदर्जनाधिक देशानां सदस्यतां विद्यमानस्य यूरोपीयसङ्घस्य सदस्यतां विद्यमानानाम् अमेरिका देशस्य, नाटोदेशानां च अन्तर्राष्ट्रीय रणनीतिं निबद्धुं आवश्यकं यत् रूसः, भारतः, चीन देशः, त्रयः अपि स्वस्य विस्तारं कुर्वन्तु। अपेक्षिता पेक्षया स्वं बलवन्तः कुर्वन्तु। अस्मात् दृष्ट्या बृहत्तर रूसस्य रूसीसङ्घस्य वा स्वप्नः तदा एव पूर्णः भविष्यति यदा भारतस्य सदाहरितमित्रं तुर्की, सीरिया, मिस्र, सऊदी अरब इत्यादयः विहाय रूसः अन्ये च चतुर्दशदेशाः ये सोवियतसङ्घस्य भागाः आसन्, ते तस्मिन् सम्मिलिताः भविष्यन्ति। अतः अस्मिन् क्षेत्रे नाटो-सङ्घस्य वर्धमानः हस्तक्षेपः भविष्ये विषयान् जटिलान् कर्तुं शक्नोति। तथैव भारतेन स्वस्य समीपस्थदेशान् यथा पाकिस्तान, बाङ्गला देश, अफगानिस्तान, इरान्, इराक, म्यांमार, नेपाल, तिब्बत, भूटान, श्रीलज्र, मालदीव, तथैव थाईलैण्ड्, कम्बोडिया, सिङ्गापुर, इन्डोनेशिया, मलेशिया इत्यादीन् भारते समावेशयितुं नैतिक प्रयत्नाः निरन्तरं कर्तव्याः भविष्यन्ति, यतः एतेन एव एकस्य भारतस्य स्वप्नः पूर्णः भविष्यति। तत्सह अस्मिन् क्षेत्रे अमेरिकायाः चीनस्य वा वर्धमानः हस्तक्षेपः भविष्ये विषयान् जटिलान् कर्तुं शक्नोति तथैव चीनदेशस्य विस्ताराय ताइवान, उत्तरकोरिया, दक्षिण कोरिया, जापान,लाओस, वियतनाम इत्यादीनां समावेशः आवश्यकः, येन एकस्य चीनस्य स्वप्नः शीघ्रमेवपूर्णः भविष्यति। परन्तु अत्र अपि अमेरिकायाः जापानस्य वा वर्धमानः हस्तक्षेपः भविष्ये विषयान् जटिलान् कर्तुं शक्नोति। यदि एतेन दृष्ट्या दृष्टाः तर्हि एते त्रयः एतावन्तः विशालाः भूराजनीतिक खण्डाः सन्ति यत् यदि रूस-भारत-चीन-देशयोः दृढं धारणा अस्ति तर्हि तेषां संयुक्त-रणनीतिक-कार्यक्रमः सुदृढः भविष्यति।अतः यदि एषः विषयः तेषां कार्यसूचौ न समाविष्टः तर्हि तत्क्षणमेव कुर्वन्तु। अनेन त्रयाणां देशानाम् लाभः भविष्यति। परन्तु परस्परं भौगोलिक-आर्थिक-सैन्य-हितानाम् आदरं कुर्वन्तु, अन्यथामैत्री-भावनाःकटुतायां परिणमिष्यन्ति।
अतः यदि सम्भवति तर्हि एतस्य आधारेण स्वस्य रणनीतिकबोधं विकसयन्तु, परस्परं पादं आकर्षयितुं च त्यजन्तु। यदि भवान् त्रयः एतत् कर्तुं समर्थाः सन्ति तर्हि एससीओ अथवा ब्रिक्स् देशाः २४ घण्टेषु नाटो अथवा जी-७ इत्येतयोः उपरि विजयं प्राप्तुं समर्थाः भविष्यन्ति। परन्तु एतत् कार्यं तावत् सुलभं नास्ति। एतदर्थं पुटिन्, मोदी, जिनपिङ्ग च किञ्चित् त्यागं कर्तुं, किञ्चित् बृहत् हृदयं कृत्वा प्रतिवेशिनः मानसिकतां परिवर्तयितुं वा जितुम् वा, किञ्चित् धैर्यं कृत्वा अग्रे गन्तुम् अपि प्रवृत्ताः भविष्यन्ति तत्सह यदि निकटभविष्यत्काले भारत-रूस-प्रभावात् इजरायल्-देशः अपि अस्मिन् त्रिकोणे सम्मिलितः भवति तर्हि केकस्य उपरि आइसिंग् इव भविष्यति। एतेन अरब-युरोप-देशयोः येषु भागेषु इजरायल्-देशस्य वर्चस्वं वर्तते, तेषु भागेषु भारत-रूसयोः धारणा सुदृढा भविष्यति। यदि जेरुसलेम-इङ्ग्लैण्ड्-द्रुतमार्गस्य विकासं करोति तर्हि तस्य कृते महती राहतस्य विषयः भविष्यति। अमेरिका-रूसयोः कृते एषा स्थितिः सुखदः भविष्यति।
यदि अस्य दृष्ट्या नवीदिल्ली-मास्को द्रुतमार्गः, नवीनदिल्ली-बीजिंग-द्रुतमार्गः, नवीनदिल्ली-सिंगापुर-द्रुतमार्गः, नवीदिल्ली-जेरुसलम-द्रुतमार्गः च अस्य दृष्ट्या निर्मिताः भवन्ति तर्हि उत्तमाः परिणामाः प्राप्तुं शक्यन्ते तथैव यदि रूसः मास्को-बीजिंग-द्रुतमार्गः, मास्को-इस्तान्बुल-(तुर्की) द्रुतमार्गः, मास्को-बर्लिन-द्रुतमार्गः, मास्को-पेरिस्-द्रुतमार्गः इति स्वप्नं पश्यति तर्हि तस्य कृते इदं श्रेष्ठं भवितुम् अर्हति
चीनस्य विषये तु बीजिंग-इस्तान्बुल (तुर्की) द्रुतमार्गः, टोक्यो द्रुतमार्गः-जलमार्गः,चीन-लाओस् द्रुतमार्गः अपि तस्य व्यापारं वर्धयितुं शक्नुवन्ति। परन्तु तत् कर्तुं सुलभं वा उत्तरं भविष्यति-आम् न च। अद्यत्वे यथा अमेरिका-यूरोप-रूस-चीनयोः मध्ये अरबदेशेषु वर्चस्वं, भारतीय-उपमहाद्वीपे वर्चस्वं, दक्षिण-चीन-सागरे वर्चस्वं, हिन्दमहासागरे वर्चस्वं, युक्रेन-देशे वर्चस्वं, तिब्बत-उपरि वर्चस्वं, आप्रिâका-दक्षिण-अमेरिका-देशयोः वर्चस्वं, आिप्रâका-दक्षिण-अमेरिका-देशयोः वर्चस्वं च प्राप्तुं यथा अमेरिका-यूरोप-रूस-चीनयोः मध्ये चेकमेट्-क्रीडाः क्रियन्ते, तथैव अमेरिका-चीन-देशयोः समर्थनस्य संकेत मात्रेण अमेरिका-देशस्य यूरोपीय-समर्थनस्य च कष्टं वर्धितम् अस्ति देशाः।
इदानीं रूस-भारत-चीनयोः प्रस्तावितः त्रिकोणः अमेरिका-यूरोपदेशेभ्यःतेषांलक्ष्मणरेखां दर्शयिष्यति, येन एशिया-यूरोपे शस्त्र-गोलाबारूद-प्रयोगस्य तेषां धूर्त-प्रोत्साहन-नीतिः परिवर्तयितुं शक्यते। इदानीं तेषां एतत् नवीनतया अवगन्तुं भविष्यति तथा च यदा ते अवगन्तुं प्रयासं न करिष्यन्ति तदा तस्य समाधानं अन्वेष्टव्यं भविष्यति।वस्तुतः यदा चीनस्य विदेशमन्त्री वाङ्ग यी भारतस्य विदेशमन्त्री एस जयशज्र्रेण सह वार्तालापं कृतवान् तदा ‘एक-चीन’ नीतेःविषयः अपि अस्मिन् क्रमेण आगतः।तदनन्तरं चीनदेशस्य विदेशमन्त्री भारतेन ताइवान देशं चीनदेशस्य भागत्वेन स्वीकृतम् इति दावान् अकरोत् । ततः भारतस्य विदेशमन्त्री स्वस्य कथितटिप्पण्याः विषये स्वस्य स्पष्टीकरणं दत्तवान्। अस्मिन् विषये चीनदेशः ‘आश्चर्यम’ प्रकटितवान् अस्ति। यतो हि भारतेनउक्तं यत् ताइवानविषये तस्य स्थितिः परिवर्तनं नजातम्, तया सहनवीनदिल्लीया सम्बन्धाः आर्थिक-तकनीकी-सांस्कृतिक-पक्षेषु केन्द्रीकृताः सन्ति। अहं मन्ये जयशज्र्रः अवश्यमेव एतत् उक्तवान् यतोहि मैत्री पुनः आरब्धा अस्ति, यस्य लिटमसपरीक्षा अद्यापि आगमिष्यति। तथा च यदा पाकिस्तान, अफगानिस्तान, नेपाल, भूटान, तिब्बत, अरुणाचल प्रदेश, बाङ्गला, म्यांमार, श्रीलज्र, मालदीव इत्यादिषु विषयेषु चीनस्य स्थितिः भारतस्य हितस्य पक्षे भविष्यति तदा भारतम् अपि तेषां हितस्य पालनं करिष्यति। अत एव चीनस्य विदेश मन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् यत् भारतस्य स्पष्टीकरणेन वयं आश्चर्यचकिताः स्मः। सा जय शंकरस्य टिप्पणी अर्थात् भारतस्य स्पष्टीकरणस्य वार्तायां चीनस्य आधिकारिक माध्यमेन प्रश्नस्य उत्तरं ददाति स्म। वस्तुतः एतत् स्पष्टीकरणं तदा अपि अभवत् यदा चीनस्य विदेश मन्त्रालयेन वाङ्ग इत्यनेन सह वार्तालापस्य समये जयशज्र्रस्य वक्तव्यस्य दुरुद्धृतिः कृता यत् ताइवान देशः चीनदेशस्य भागः अस्ति इति। चीन देशस्य प्रवक्ता दावान् अकरोत् यत् बीजिंग-नगरं एतत् स्पष्टीकरणं ‘तथ्यैः सह असङ्गतम’ इति पश्यति। इदं प्रतीयते यत् भारते केचन जनाः ताइवान-प्रकरणे चीनस्य सार्वभौमत्वं क्षीणं कर्तुं चीन-भारत-सम्बन्धेषु सुधारं कर्तुं बाधितुं च प्रयतन्ते।