
देहरादून/वार्ताहर:। राज्ये निर्मितः उत्तराखण्ड जलसम्पदां प्रबन्धन-नियामक-आयोगः एषा व्यवस्था कथं मन्दंकार्यं करोति इति उदाहरणम् अस्ति। अस्य अधिनियमस्य प्रवर्तनस्य वर्षत्रयानन्तरं २०१६ तमे वर्षेतस्य अन्तर्गतं जलआयोगस्य निर्माणस्य निर्णयः कृतः, परन्तु भूमौ तस्य ठोसरूपं ग्रहीतुं न शक्तम् एषा स्थितिः यदा केन्द्रसर्वकारेण सर्वेषु राज्येषु जल आयोगस्य निर्माणं अनिवार्यं कृतम् अस्ति। नव वर्षेभ्यःअनन्तरंअधुना आयोगस्य निर्माणार्थं गम्भीराः उपक्रमाः क्रियन्ते। षड्मासाभ्यन्तरे जल आयोगस्य प्रवर्तनं कर्तुं सर्वकारः प्रयतते। तदनुसारं पदानि क्रियन्ते। २०१३ तमस्य वर्षस्य जूनमासे केदारनाथ-नगरे जलप्रलयस्य अनन्तरं राज्ये उत्तराखण्ड जल प्रबन्धन-नियामक-अधिनियमः प्रवर्तते स्म। अस्य अन्तर्गतं जलआयोगस्य निर्माणस्य निर्णयः अभवत् । राज्यस्य अन्तः जलसम्पदां नियमनं, पर्यावरणीय-आर्थिक-दृष्ट्याजलसम्पदांआवंटनस्य,इष्टतम-उपयोगस्य च सुविधा, कृषि-औद्योगिक-पेयजल-विद्युत्-आदि-प्रयोजनानां शुल्क-निर्धारणम् इत्यादीनि आयोगस्यमाध्यमेन कर्तव्यानि सन्ति। परन्तु २०२३ तमस्य वर्षस्य मई-मासस्य १६ दिनाङ्के आयोगस्य गठनंदृष्ट्वातस्य अध्यक्षस्य सदस्यद्वयस्य च नियुत्तäयर्थं आवेदनपत्राणि याचितानि, परन्तु तदपि अयं अभ्यासः उड्डीयतुं न शक्तवान्
अधुना बहुप्रतीक्षायाः अनन्तरं आयोगस्य गठनस्य अभ्यासः आरब्धः अस्ति। सूत्रानुसारम् अस्मिन् क्रमे पेयजलं,सिञ्चनं, लघुसिञ्चनं, जलसंस्थान, जलगाम इत्यादिभिः अन्यैः विभागैः सह द्वौ दौरौ सभाः कृताः सन्ति। आगामिषु षड्मासेषु अयं आयोगः अस्तित्वं प्राप्नुयात् इति प्रयत्न। आयोगस्य अध्यक्षत्वेन केवलं कश्चन व्यक्तिः नियुक्तः कर्तुं शक्यते, यः केन्द्र सर्वकारे राज्ये वा सचिवस्तरस्य वा समकक्षपदे वा मुख्यसचिवःआसीत्,जलसंसाधनसम्बद्ध विभागानाम् अनुभवः च अस्तितथैव सदस्यपदद्वये अभियांत्रिकी, वित्त, वाणिज्य, अर्थशास्त्र, विधि प्रशासन अथवा प्रबन्धन विषयेषु न्यूनातिन्यूनं २५ वर्षाणाम् अनुभवं विद्यमानानाम् विशेषज्ञानाम् नियुक्तिः कर्तुं शक्यते। आयोगस्य निर्माणानन्तरं तस्य संरचनायाः विषये मन्त्रिमण्डलं निर्णयं करिष्यति।