
नव देहली । नरेन्द्रमोदी ९ जून दिनाङ्के रविवासरे सायं तृतीयवारं क्रमशः प्रधानमन्त्रिपदस्य शपथं गृहीतवान्। सः जवाहरलालनेहरू इत्यस्य पश्चात् द्वितीयः पीएमः अभवत् यः एतत् कृतवान् । मोदी ईश्वरस्य नाम्ना शपथं कृतवान्। इसके बाद राजनाथसिंह, अमित शाह, नितिन गडकरी, जेपी नड्डा, शिवराजसिंह चौहान ने शपथ ग्रहण किया। मोदीसहिताः ७२ मन्त्रिणः शपथं गृहीतवन्तःएनडीए-सर्वकारे मोदीसहिताः ७२ मन्त्रिणः भविष्यन्ति । एतेषु ३० मन्त्रिमण्डलमन्त्रिणः ५ स्वतन्त्रप्रभारमन्त्रिणः ३६ राज्यमन्त्रिणः च समाविष्टाः भविष्यन्ति । सायं ७.१५ वादने शपथग्रहणसमारोहः आरब्धः। ७ देशानाम् नेतारणाम् अतिरिक्तं राष्ट्रपतिभवने देशस्य चलच्चित्रतारकाः अपि उपस्थिताः आसन् । तेषु अक्षयकुमारः, शाहरुखखानः, विक्रान्तमेस्सी, राजकुमारः हिरानी च सन्ति । रिलायन्स् ग्रुप् अध्यक्षः मुकेश अम्बानी अपि उपस्थितः अस्ति।