
लखनऊ, 06 अक्टूबर। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे प्रयागराजनगरे महाकुम्भ-25 इत्यस्य नूतनबहुरङ्गी प्रतीकचिह्नम् अनावरणं कृतवान् । महाकुम्भ-25 इत्यस्य एतत् प्रतीकचिह्नं धार्मिक-आर्थिक-समृद्धेः सन्देशस्य प्रेरणादायकः स्रोतः अस्ति, यस्मिन् समुद्रस्य मथनात् निर्गतः अमृतकलशः महाकुम्भस्य प्रतीकचिह्नमध्ये चित्रितः अस्ति । मन्दिरं, द्रष्टा, कलशं, अक्षयवटं च युक्तः महाकुम्भस्य एतत् प्रतीकचिह्नं तथा च हनुमतः प्रतिमा सनातनसभ्यतायां संलग्नप्रकृतेः मानवतायाः च सङ्गमस्य तथा च आत्मजागरणस्य जनकल्याणस्य च अनन्तप्रवाहस्य प्रतीकं भवति ।यूनेस्कोसंस्थायाः ‘मानवतायाः अमूर्तसांस्कृतिकविरासत’ इति सूच्यां समाविष्टं कुम्भमेलापकं विश्वस्य बृहत्तमं तीर्थयात्रिकाणां शान्तिपूर्णं समागमं मन्यते । महाकुम्भस्य आदर्शवाक्यं ‘सर्वसिद्धिप्रदः कुम्भः (सर्वविधसिद्धिप्रदीयमानः कुम्भः) । विश्वस्य बृहत्तमेषु मेलापकेसु अन्यतमस्य महाकुम्भस्य प्रतीकचिह्नं बहुमुखी कर्तुं सफलः प्रयासः कृतः अस्ति । देशस्य सर्वेभ्यः सम्प्रदायानां ऋषयः, साधवः च बहुसङ्ख्या महाकुम्भे भागं गृह्णन्ति, येषु महाकुम्भस्य कृते शङ्खं फूत्कयन् एकः ऋषिः दर्शितः अस्ति । साधुद्वयं नमस्कारमुद्रायां चित्रितम् । एतदतिरिक्तं सङ्गमनगरस्य तटे स्थितानि सर्वाणि धार्मिकस्थलानि सनातनपरम्परासम्बद्धाः सर्वाः परम्पराः च समाविष्टाः सन्ति। प्रतीकचिह्नम् अन्तर्भूतस्य अमृतकलशस्य मुखं विष्णुः,कण्ठः रुद्रः, आधारः ब्रह्म, मध्यभागः सर्वासां देवीनां प्रतीकं, अन्तः जलं च मन्यते समग्रसमुद्रस्य प्रतीकं मन्यते ।
प्रतीकचिह्ने दृश्यते सङ्गमस्य उपग्रहचित्रम्
महाकुम्भोत्सवः विश्वस्य सर्वेभ्यः भक्तेभ्यः एकीकृत्य महत्त्वपूर्णः सामाजिकः धार्मिकः च उत्सवः अस्ति । एतस्मात् समयात् प्रयागराजस्य धार्मिकतया महत्त्वपूर्णं स्थानम् अर्थात् त्रयाणां (गङ्गा, यमुना, सरस्वती) नद्यां त्रिवेणी ‘सङ्गमम्’ इत्यपि महाकुम्भस्य प्रतीकचिह्ने स्थानं दत्तम् अस्ति। अस्मिन् ‘सङ्गम’ इत्यस्य प्रत्यक्ष उपग्रहप्रतिबिम्बं स्पष्टतया दृश्यते । एताः नद्यः जीवनजलस्य अनन्तप्रवाहं प्रतिनिधियन्ति ।
प्रतीकचिह्ने निगूढः अस्ति धार्मिकसमृद्ध्या सह आर्थिकसमृद्धेः सन्देशः
महाकुम्भः मानवसन्ततिं पापं, गुणं च अन्धकारं प्रकाशं च जनयति। एतदेव कारणं यत् विश्वस्य कोटिशः भक्ताः श्रद्धया निमज्जनं कर्तुं महाकुम्भं प्रति आगच्छन्ति । एतदेव कारणं यत् मुख्यमन्त्री योगी आदित्यनाथः अस्य धार्मिकमहाकुम्भस्य आर्थिकमहाकुम्भस्य रूपेण दिव्यतया, भव्यतया, नव्यरूपेण च आयोजनं कर्तुं निर्देशं दत्तवान्, स्वयं च समये समये तस्य निरीक्षणं करोति । प्रतीकचिह्ने समाविष्टः कलशः आर्थिकसमृद्धेः प्रतीकरूपेण अपि समाविष्टः अस्ति । मुख्यमन्त्रिणः योगिनः नेतृत्वे सततविकासस्य मार्गे गच्छन् उत्तरप्रदेशः महाकुम्भस्य आयोजनेन आर्थिकदृष्ट्या अधिकं समृद्धः भविष्यति। ।