धार्मिकसमृद्धिसहितम् एव आर्थिकसमृद्धेः सन्देशं ददाति महाकुम्भ-25 इत्यस्य प्रतीकचिह्नम्

लखनऊ, 06 अक्टूबर। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे प्रयागराजनगरे महाकुम्भ-25 इत्यस्य नूतनबहुरङ्गी प्रतीकचिह्नम् अनावरणं कृतवान् । महाकुम्भ-25 इत्यस्य एतत् प्रतीकचिह्नं धार्मिक-आर्थिक-समृद्धेः सन्देशस्य प्रेरणादायकः स्रोतः अस्ति, यस्मिन् समुद्रस्य मथनात् निर्गतः अमृतकलशः महाकुम्भस्य प्रतीकचिह्नमध्ये चित्रितः अस्ति । मन्दिरं, द्रष्टा, कलशं, अक्षयवटं च युक्तः महाकुम्भस्य एतत् प्रतीकचिह्नं तथा च हनुमतः प्रतिमा सनातनसभ्यतायां संलग्नप्रकृतेः मानवतायाः च सङ्गमस्य तथा च आत्मजागरणस्य जनकल्याणस्य च अनन्तप्रवाहस्य प्रतीकं भवति ।यूनेस्कोसंस्थायाः ‘मानवतायाः अमूर्तसांस्कृतिकविरासत’ इति सूच्यां समाविष्टं कुम्भमेलापकं विश्वस्य बृहत्तमं तीर्थयात्रिकाणां शान्तिपूर्णं समागमं मन्यते । महाकुम्भस्य आदर्शवाक्यं ‘सर्वसिद्धिप्रदः कुम्भः (सर्वविधसिद्धिप्रदीयमानः कुम्भः) । विश्वस्य बृहत्तमेषु मेलापकेसु अन्यतमस्य महाकुम्भस्य प्रतीकचिह्नं बहुमुखी कर्तुं सफलः प्रयासः कृतः अस्ति । देशस्य सर्वेभ्यः सम्प्रदायानां ऋषयः, साधवः च बहुसङ्ख्या महाकुम्भे भागं गृह्णन्ति, येषु महाकुम्भस्य कृते शङ्खं फूत्कयन् एकः ऋषिः दर्शितः अस्ति । साधुद्वयं नमस्कारमुद्रायां चित्रितम् । एतदतिरिक्तं सङ्गमनगरस्य तटे स्थितानि सर्वाणि धार्मिकस्थलानि सनातनपरम्परासम्बद्धाः सर्वाः परम्पराः च समाविष्टाः सन्ति। प्रतीकचिह्नम् अन्तर्भूतस्य अमृतकलशस्य मुखं विष्णुः,कण्ठः रुद्रः, आधारः ब्रह्म, मध्यभागः सर्वासां देवीनां प्रतीकं, अन्तः जलं च मन्यते समग्रसमुद्रस्य प्रतीकं मन्यते ।

प्रतीकचिह्ने दृश्यते सङ्गमस्य उपग्रहचित्रम्

महाकुम्भोत्सवः विश्वस्य सर्वेभ्यः भक्तेभ्यः एकीकृत्य महत्त्वपूर्णः सामाजिकः धार्मिकः च उत्सवः अस्ति । एतस्मात् समयात् प्रयागराजस्य धार्मिकतया महत्त्वपूर्णं स्थानम् अर्थात् त्रयाणां (गङ्गा, यमुना, सरस्वती) नद्यां त्रिवेणी ‘सङ्गमम्’ इत्यपि महाकुम्भस्य प्रतीकचिह्ने स्थानं दत्तम् अस्ति। अस्मिन् ‘सङ्गम’ इत्यस्य प्रत्यक्ष उपग्रहप्रतिबिम्बं स्पष्टतया दृश्यते । एताः नद्यः जीवनजलस्य अनन्तप्रवाहं प्रतिनिधियन्ति ।

प्रतीकचिह्ने निगूढः अस्ति धार्मिकसमृद्ध्या सह आर्थिकसमृद्धेः सन्देशः

महाकुम्भः मानवसन्ततिं पापं, गुणं च अन्धकारं प्रकाशं च जनयति। एतदेव कारणं यत् विश्वस्य कोटिशः भक्ताः श्रद्धया निमज्जनं कर्तुं महाकुम्भं प्रति आगच्छन्ति । एतदेव कारणं यत् मुख्यमन्त्री योगी आदित्यनाथः अस्य धार्मिकमहाकुम्भस्य आर्थिकमहाकुम्भस्य रूपेण दिव्यतया, भव्यतया, नव्यरूपेण च आयोजनं कर्तुं निर्देशं दत्तवान्, स्वयं च समये समये तस्य निरीक्षणं करोति । प्रतीकचिह्ने समाविष्टः कलशः आर्थिकसमृद्धेः प्रतीकरूपेण अपि समाविष्टः अस्ति । मुख्यमन्त्रिणः योगिनः नेतृत्वे सततविकासस्य मार्गे गच्छन् उत्तरप्रदेशः महाकुम्भस्य आयोजनेन आर्थिकदृष्ट्या अधिकं समृद्धः भविष्यति। ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page