धामी मोदीसर्वकारस्य ११ वर्षाणां विवरणं अवदत्, उक्तवान्-पीएम इत्यस्य मार्गदर्शने उत्तराखण्डस्य विकासस्य प्रतिमानं निर्मितं भवति

देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतेन सशक्तः, समर्थः, आत्मनिर्भरः च राष्ट्रः इति वैश्विकमञ्चे विशिष्टा परिचयः निर्मितः। विकसित भारतस्य संकल्पं सफलतां प्राप्तुं महत्त्वपूर्णाः प्रयत्नाः कृताः। सः अवदत् यत् प्रधानमन्त्री मोदी इत्यस्य मार्गदर्शनेन उत्तराखण्डः विकासस्य नूतनानि प्रतिमानाः सृजति। प्रत्येकं क्षेत्रे द्रुतगत्या कार्यंक्रियते। अस्मिन् क्रमे सः केन्द्रस्य सहकारेण राज्ये चालितानां सर्वेषां योजनानां उल्लेखं कृतवान्, यत्र ऋषिकेश-कर्णप्रयाग-रेल-परियोजना, चरधाम-सर्व-मौसम-मार्गःदिल्ली-देहरादून-आर्थिक-गलियारा, केदारनाथस्य रोपवे, हेमकुन्द-साहबः च सन्ति।
केन्द्रे मोदी सर्वकारस्य ११ वर्षाणां समाप्तेः अवसरे मंगलवासरे राज्य भाजपा कार्यालये मुख्यमन्त्री धामी पत्रकारैः सह वार्तालापं कुर्वन् आसीत्। सः अवदत् यत् प्रधानमन्त्री मोदी प्रदर्शना धारित राजनीतेः नूतना कार्यसंस्कृतेः विकासं कृतवान्। अधुना शासनस्य अर्थः परिवर्तितः अस्ति तथा च ते सुधारस्य, प्रदर्शनस्य, परिवर्तनस्य च भावनायाः सह चालिताः सन्ति। जन सहभागिता शासनस्य आत्मा अभवत्। सबका साथ, सबका विकास,सबकाविश्वास,सबकाप्रयासइति आदर्शवाक्येन कार्यं क्रियते इति उक्तवान्। केन्द्रसर्वकारस्य सर्वाणि उपलब्धीनां, ऐतिहासिक निर्णयानां च विवरणं संचार माध्यमानांसमक्षंप्रस्तुतवान्।एतत् भारतस्य परिवर्तनस्य चित्रम् अस्ति ऑपरेशन सिन्दूर इत्यस्य विषये सः अवदत् यत् सम्पूर्णे विश्वे अस्य अभियानस्य प्रशंसा क्रियते। एषः अभियानः केवलं सैन्य मिशनं न, अपितु अस्माकं संकल्पस्य, साहसस्य, परिवर्तन शीलस्य भारतस्य च चित्रम् अस्ति। मुख्यमन्त्री उक्तवान् यत् अस्माकं समृद्धानां सांस्कृतिक विरासतां संरक्षणाय, प्रचाराय च ११ वर्षाणां अवधिः अपि महत्त्वपूर्णः अभवत्।विकासस्य, नवीनतायाः च दिशि अनेकानि कार्याणि क्रियन्ते। मेक इन इण्डिया इत्यस्य सामर्थ्येन निर्यातक्षेत्रे भारतस्य सहभागिता तीव्रगत्या वर्धिता अस्ति। अद्य भारतं विश्वस्य चतुर्थं बृहत्तमं अर्थव्यवस्थां भूत्वावैश्विक-आर्थिक शक्तिरूपेण स्वं स्थापितं अस्ति। नारीशक्ति वन्दन-अधिनियमेन लोकसभा-विधान सभासु महिलानां कृते ३३ प्रतिशतं आरक्षणस्य मार्गः प्रशस्तः अस्ति। निर्धनाः नीतिनिर्माणस्य केन्द्रं अभवन् काङ्ग्रेस-पक्षे खननं कृत्वा सः अवदत् यत् काङ्ग्रेस-शासनकाले गरिबी-हताओ-नाराः दत्ताः आसन्, परन्तु अद्य आँकडानि दर्शयन्ति यत् मोदी-सर्वकारस्य कार्यकाले २७ कोटिभ्यः अधिकाः जनाः दारिद्र्यरेखातः बहिः आगताः। अद्य भारतस्य निर्धनाः न केवलं आकङ्क्षेषु सन्ति, अपितु नीतिनिर्माणस्य केन्द्रं अभवन्। एकरूपं नागरिकसंहिताकानूनम् उदाहरणं भवति मुख्यमन्त्री धामी उक्तवान् यत् उत्तराखण्डात् उद्भूतस्य एकरूपस्य नागरिकसंहितायां गङ्गोत्री विषये देशे सर्वत्र चर्चा क्रियते। अद्यतनकाले प्रधानमन्त्रिणा अध्यक्षतायां सम्मेलने अनेकेषां राज्यानां मुख्यमन्त्रिभिः सह अस्मिन् विषये चर्चा कृता पत्रकार सम्मेलने उपस्थितः भाजपा प्रदेशाध्यक्षः महेन्द्र भट्टः अवदत् यत् प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे सर्वकारः प्रत्येकस्य खण्डस्य कृते विकसित भारतस्य दिशि द्रुतपदं कृत्वा अग्रे गच्छति।
ततः पूर्वं मुख्यमन्त्री भाजपा प्रदेशाध्यक्षः च राज्यभाजपाकार्यालये ११ वर्षेषु केन्द्रसर्वकारस्य उपलब्धिषु केन्द्रितायाः प्रदर्शन्याः उद्घाटनं कृतवन्तः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page