देहरादूनस्य हरितभवनस्य प्रश्नः-आरएमसी संयंत्रस्य तहखाने च खननस्य विषये क्रुद्धाः स्थानीयाः निवासी, श्वः विरोधं करिष्यन्ति

देहरादून। देहरादूननगरे निर्मितं हरितभवनं निरन्तरं विवादे वर्तते। अक्टोबर् मासे यत् भवनं सर्वकाराय समर्पयितव्यम् आसीत्, तस्य तहखाना अपि अद्यापि न सज्जीकृतम्। विधायक खजन दासः स्थानीयजनाः च बहुवारं एतस्य विषये शिकायतां कृतवन्तःवयं भवद्भ्यः वदामः यत् स्मार्ट सिटी परियोजनायाः अन्तर्गतं देहरादून नगरे ग्रीन बिल्डिंग् निर्माणं क्रियमाणम् अस्ति। राजधानीयां एतत् भवनम् अस्ति यस्य एकस्याः छतस्य अधः प्रायः ७५ कार्यालयानि भविष्यन्ति, ९०० वाहनानि अपि स्थापयितुं शक्यन्ते । कार्ये निरन्तरविलम्बेन अधिकारिणः अपि न प्रसन्नाः सन्ति। अधुना अस्मिन् हरितभवने नूतनः प्रकरणः आगतः। प्रकरणं हरित भवनस्य अन्तः स्थापनीयस्य आरएमसी-संयंत्रस्य विषये अस्ति। वस्तुतः सम्झौते स्पष्टतया लिखितम् अस्ति यत् हरितभवने कार्यं कुर्वती कम्पनी परिसरे किमपि प्रकारस्य उष्णमिश्रकसंयंत्रं आरएमसी संयंत्रं च न स्थापयिष्यतिपूर्वं यदा कम्पनीद्वारा संयंत्रं स्थापितं तदा मण्डलप्रशासनेन तत् पिधातम्। आश्चर्यं यत् अधुना कार्यान्वयनसंस्था पुनः तस्यैव संयंत्रस्य स्थापनायाः अनुमतिं याचते यत् जिलाप्रशासनेन बन्दं कृतम् आसीत्। यावत् आरएमसी-संयंत्रस्य अनुमतिः अस्ति तावत् अस्माकं पक्षतः पूर्वमेव प्रतिवेदनं प्रेषितम् अस्ति। शेषं कार्यं प्रदूषणनियन्त्रणमण्डलेन कर्तव्यम् अस्ति। अपरपक्षे स्थानीय जनानाम् विरोधः अपि सप्तमं आकाशं प्राप्तवान् अस्ति। तहखाने खननेन समीपस्थगृहेषु क्षतिः भवितुम् अर्हति इति आग्रहं कुर्वन्तः स्थानीयपार्षदाः अपि निरन्तरं पत्राणि लिखन्ति। स्थानीयजनाः ३० मे दिनाङ्के प्रदूषण नियन्त्रण मण्डल कार्यालयं गत्वा आरएमसी संयंत्रस्य अनुमतिविरुद्धं विरोधं करिष्यन्ति। गङ्गाविहार कालोनीयां निवसन् अजयकुमारः कथयति यत् अस्मिन् विषये प्रशासनेन सह निरन्तरं वार्तालापः क्रियते। परन्तु कोऽपि समाधानः न बहिः आगच्छति। वर्षाऋतुः अस्ति, अतः एतादृश कार्यस्य कारणेन अस्माकं समस्याः भवितुम् अर्हन्ति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page