
देहरादून। देहरादूननगरे निर्मितं हरितभवनं निरन्तरं विवादे वर्तते। अक्टोबर् मासे यत् भवनं सर्वकाराय समर्पयितव्यम् आसीत्, तस्य तहखाना अपि अद्यापि न सज्जीकृतम्। विधायक खजन दासः स्थानीयजनाः च बहुवारं एतस्य विषये शिकायतां कृतवन्तःवयं भवद्भ्यः वदामः यत् स्मार्ट सिटी परियोजनायाः अन्तर्गतं देहरादून नगरे ग्रीन बिल्डिंग् निर्माणं क्रियमाणम् अस्ति। राजधानीयां एतत् भवनम् अस्ति यस्य एकस्याः छतस्य अधः प्रायः ७५ कार्यालयानि भविष्यन्ति, ९०० वाहनानि अपि स्थापयितुं शक्यन्ते । कार्ये निरन्तरविलम्बेन अधिकारिणः अपि न प्रसन्नाः सन्ति। अधुना अस्मिन् हरितभवने नूतनः प्रकरणः आगतः। प्रकरणं हरित भवनस्य अन्तः स्थापनीयस्य आरएमसी-संयंत्रस्य विषये अस्ति। वस्तुतः सम्झौते स्पष्टतया लिखितम् अस्ति यत् हरितभवने कार्यं कुर्वती कम्पनी परिसरे किमपि प्रकारस्य उष्णमिश्रकसंयंत्रं आरएमसी संयंत्रं च न स्थापयिष्यतिपूर्वं यदा कम्पनीद्वारा संयंत्रं स्थापितं तदा मण्डलप्रशासनेन तत् पिधातम्। आश्चर्यं यत् अधुना कार्यान्वयनसंस्था पुनः तस्यैव संयंत्रस्य स्थापनायाः अनुमतिं याचते यत् जिलाप्रशासनेन बन्दं कृतम् आसीत्। यावत् आरएमसी-संयंत्रस्य अनुमतिः अस्ति तावत् अस्माकं पक्षतः पूर्वमेव प्रतिवेदनं प्रेषितम् अस्ति। शेषं कार्यं प्रदूषणनियन्त्रणमण्डलेन कर्तव्यम् अस्ति। अपरपक्षे स्थानीय जनानाम् विरोधः अपि सप्तमं आकाशं प्राप्तवान् अस्ति। तहखाने खननेन समीपस्थगृहेषु क्षतिः भवितुम् अर्हति इति आग्रहं कुर्वन्तः स्थानीयपार्षदाः अपि निरन्तरं पत्राणि लिखन्ति। स्थानीयजनाः ३० मे दिनाङ्के प्रदूषण नियन्त्रण मण्डल कार्यालयं गत्वा आरएमसी संयंत्रस्य अनुमतिविरुद्धं विरोधं करिष्यन्ति। गङ्गाविहार कालोनीयां निवसन् अजयकुमारः कथयति यत् अस्मिन् विषये प्रशासनेन सह निरन्तरं वार्तालापः क्रियते। परन्तु कोऽपि समाधानः न बहिः आगच्छति। वर्षाऋतुः अस्ति, अतः एतादृश कार्यस्य कारणेन अस्माकं समस्याः भवितुम् अर्हन्ति ।