नवदेहली/वार्ताहर:। दिल्लीनगरे केन्द्रीय मन्त्रिमण्डलस्य बैठकः अभवत्। अस्मिन् दिल्लीमेट्रो-नगरस्य ८५ केन्द्रीयविद्यालयानां २८ नवोदय विद्यालयानां (एन.वी.), ऋथला-कुण्डली-गलियारस्य च निर्माणाय अनुमोदनं दत्तम्। येषु जनपत्सु अद्यापि नवोदय विद्यालय योजनायां न समाविष्टाः आसन् तेषु नवोदय विद्यालयानां निर्माणं भविष्यति। सर्वेषां केन्द्रीयविद्यालयानां तथा नवोदय विद्यालयानां पीएम श्री विद्यालयानां रूपेण परिकल्पना कृता अस्ति। यथा अन्य विद्यालयानाम् आदर्श विद्यालयाः कर्तुं शक्यन्ते। एतेषां विद्यालयानां निर्माणार्थं ८२३२ कोटिरूप्यकाणां बजटं स्थापितं इति सः अवदत्। केवी कृते ५,८७२ कोटि रूप्यकाणि, एनवी कृते २३६० कोटिरूप्यकाणि च सन्ति। नूतनकेवीद्वारा ८२ सहस्राणि ५६० छात्राः लाभं प्राप्नुयुः, एनवीतः १५ सहस्राणि ६८० छात्राः लाभान्विताः भविष्यन्ति। एतेषां विद्यालयानां कारणेन ६७०० कार्यस्थानानि सृज्यन्ते। केवी-मध्ये ५३८८ नियमित-उद्घाटनानि,एनवी-मध्य१३१६ उद्घाटनानि च उत्पद्यन्ते दिल्ली मेट्रो के ऋथला-कुंडली गलियारे अनुमोदित सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् दिल्लीमेट्रो-नगरस्य ऋथला-कुण्डली-गलियारस्य मन्त्रिमण्डलस्य सत्रे अनुमोदनं कृतम् अस्ति। अस्य व्यासः २६.४६३ किलोमीटर् अस्ति। एषः गलियारा दिल्ली-हरियाना-नगरयोः सम्पर्कं करिष्यति। अस्य २१ स्टेशनाः भविष्यन्ति, ये सर्वे उन्नताः भविष्यन्ति इति वैष्णवः अवदत् यत् एषा परियोजना ४ वर्षेषु सम्पन्नः भवितुम् अर्हति। एकदा सज्जं जातं चेत् दिल्लीमेट्रो विश्वस्य त्रयाणां बृहत्तमेषु मेट्रोजालेषु अन्यतमं भविष्यति। परियोजनायाः व्ययः ६२३० कोटिरूप्यकाणि अस्ति एषा रेखा शहीदस्थल (नवीन बसस्थानक)-ऋथला (लालरेखा) गलियारे अपि सम्बद्धा भविष्यति। एतेन दिल्लीनगरस्य वायव्यभागेषु नरेला, बवाना, रोहिणी इत्यादिषु भागेषु संपर्कः वर्धते।
संघमन्त्रिमण्डलस्य निर्णयः-छात्राणां कृते ‘एकराष्ट्रं एकसदस्यता’-नवम्बर् २६ दिनाङ्के मोदी मन्त्रिमण्डलस्य सत्रे पैन २.० परियोजनायाः अनुमोदनं कृतम्। अस्य्कृते सर्वकारः १४३५ कोटि रूप्यकाणि व्यययिष्यति इति केन्द्रीय मन्त्री अश्वीवैष्णवः अवदत्। विद्यमानं पैननम्बरं न परिवर्त्य कार्ड्स् अग्रिमाणि भविष्यन्ति। वैष्णवः उक्तवान् आसीत् यत् नूतनेषु पैनकार्डेषु क्यूआर कोडः भविष्यति। अस्य कृते पेपरलेन अर्थात् ऑनलाइन प्रक्रिया स्वीकृता भविष्यति। कोडेन सहकृते जनानां पृथक्व्ययस्य आवश्यकता न भविष्यति। पीएम विद्यालक्ष्मी योजनायाः अनुमोदनं मोदीमन्त्रिमण्डलस्य नवम्बर् ६ दिनाङ्केअभवत्। अस्मिन भारतसर्वकारः उच्चशिक्षायाःकृते ७.५ लक्षरूप्यकाणां यावत् ऋणेषु ७५प्रतिशतंऋणप्रतिश्रुतिं दास्यति। ८ लक्षरूप्यकाणां वार्षिकं आयं येषां परिवारेषु भवति तेषां बालकानां कृतेअपि १०लक्षरूप्यकाणां ऋणेषु ३ प्रतिशतं व्याज सहायता दीयते। ४.५ लक्षरूप्यकाणां वार्षिकं आयं येषां छात्राणां कृते पूर्वमेव पूर्णव्याजसहायता प्राप्यते।
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…