दीपककुमारः प्रयागराजविभागस्य नूतनः एडीआरएम अभवत्-जापानदेशे उच्चगति रेलयानस्य प्रशिक्षणं गृहीतवान्

प्रयागराज:। वार्ताहर:। उत्तर मध्य रेलवे, प्रयागराज संभाग नूतनं नेतृत्वं प्राप्तवान्। दीपककुमारः अद्य १३ अगस्त २०२५ दिनाङ्के प्रयागराजस्य अपर विभागीय रेलवे प्रबन्धकस्य पदं स्वीकृतवान् अस्ति।श्रीसंजयसिंहस्य केन्द्रीयरेलवे स्थानान्तरणस्य कारणेन पदं रिक्तं जातम्। दीपककुमारः पूर्वं आधुनिक कोच कारखाने रायबरेली (उत्तरप्रदेश) इत्यत्र उपमुख्य सामग्री प्रबन्धक रूपेण कार्यं कुर्वन् आसीत्।
रेल प्रशासनस्य सामग्री प्रबन्धनस्य च दीर्घकालीनः अनुभवः अस्ति तथा च विभिन्नेषु महत्त्वपूर्णेषु पदेषु कार्यं कुर्वन् रेलसेवायां महत्त्वपूर्णं योगदानं दत्तवान्। दीपक कुमारः भारतीय रेलवे भण्डार सेवा इत्यस्य २००६ तमे वर्षे बैच-अधिकारी अस्ति। सः लखनऊ-नगरस्य अभियांत्रिकी-प्रौद्योगिकी-संस्थातःयांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातकः अस्ति। प्रशिक्षणं सम्पन्नं कृत्वा सोलापुर मण्डले सहायक विभाग सामग्री प्रबन्धक रूपेण (एडीएमएम) रेलमार्गस्य कार्यक्षेत्रस्य आरम्भं कृतवान्। सेवाकाले सः विभागीयकार्यं सुव्यवस्थितं कृतवान्, केन्द्रीयरेलवे वरिष्ठ सामग्री प्रबन्धक रूपेण ततः उपमुख्य सामग्री प्रबन्धकरूपेण च कार्यं कुर्वन् नवीनतां प्रवर्धितवान् पुणे मण्डले वरिष्ठ विभाग सामग्री प्रबन्धक रूपेण कार्यं कुर्वन् सः संस्थायै अनेकानि उपलब्धयः आनयत्।
विशेषतः २०१८ तमे वर्षे पुणेविभागस्य कृते ‘सामान्य प्रबन्धक दक्षता कवचम्’ प्राप्तुं सः महत्त्वपूर्णां भूमिकां निर्वहति स्म तान्त्रिक दक्षता क्षेत्रे अपि तस्य योगदानं विलक्षणम् अस्ति। सः २०१७ तमे वर्षे जापानदेशात् उच्चगति रेलयानस्य परिचालनस्य प्रशिक्षणं प्राप्तवान्, यत् भारतीय रेलमार्गस्य गतिं तकनीकी उन्नयनं च महत्त्वपूर्णं सोपानम् आसीत्।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page