
प्रयागराज:। वार्ताहर:। उत्तर मध्य रेलवे, प्रयागराज संभाग नूतनं नेतृत्वं प्राप्तवान्। दीपककुमारः अद्य १३ अगस्त २०२५ दिनाङ्के प्रयागराजस्य अपर विभागीय रेलवे प्रबन्धकस्य पदं स्वीकृतवान् अस्ति।श्रीसंजयसिंहस्य केन्द्रीयरेलवे स्थानान्तरणस्य कारणेन पदं रिक्तं जातम्। दीपककुमारः पूर्वं आधुनिक कोच कारखाने रायबरेली (उत्तरप्रदेश) इत्यत्र उपमुख्य सामग्री प्रबन्धक रूपेण कार्यं कुर्वन् आसीत्।
रेल प्रशासनस्य सामग्री प्रबन्धनस्य च दीर्घकालीनः अनुभवः अस्ति तथा च विभिन्नेषु महत्त्वपूर्णेषु पदेषु कार्यं कुर्वन् रेलसेवायां महत्त्वपूर्णं योगदानं दत्तवान्। दीपक कुमारः भारतीय रेलवे भण्डार सेवा इत्यस्य २००६ तमे वर्षे बैच-अधिकारी अस्ति। सः लखनऊ-नगरस्य अभियांत्रिकी-प्रौद्योगिकी-संस्थातःयांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातकः अस्ति। प्रशिक्षणं सम्पन्नं कृत्वा सोलापुर मण्डले सहायक विभाग सामग्री प्रबन्धक रूपेण (एडीएमएम) रेलमार्गस्य कार्यक्षेत्रस्य आरम्भं कृतवान्। सेवाकाले सः विभागीयकार्यं सुव्यवस्थितं कृतवान्, केन्द्रीयरेलवे वरिष्ठ सामग्री प्रबन्धक रूपेण ततः उपमुख्य सामग्री प्रबन्धकरूपेण च कार्यं कुर्वन् नवीनतां प्रवर्धितवान् पुणे मण्डले वरिष्ठ विभाग सामग्री प्रबन्धक रूपेण कार्यं कुर्वन् सः संस्थायै अनेकानि उपलब्धयः आनयत्।
विशेषतः २०१८ तमे वर्षे पुणेविभागस्य कृते ‘सामान्य प्रबन्धक दक्षता कवचम्’ प्राप्तुं सः महत्त्वपूर्णां भूमिकां निर्वहति स्म तान्त्रिक दक्षता क्षेत्रे अपि तस्य योगदानं विलक्षणम् अस्ति। सः २०१७ तमे वर्षे जापानदेशात् उच्चगति रेलयानस्य परिचालनस्य प्रशिक्षणं प्राप्तवान्, यत् भारतीय रेलमार्गस्य गतिं तकनीकी उन्नयनं च महत्त्वपूर्णं सोपानम् आसीत्।