
आदित्यकीर्ति/नवदेहली। केन्द्रीय शिक्षा मन्त्री धर्मेन्द्र प्रधानः अवदत् यत् राष्ट्रिय शिक्षा नीतौ विकलाङ्गा नाम् उपयोगिनो समावेशी योजनाः समाविष्टाः सन्ति, परन्तु केवलं नीतिं कृत्वा परिवर्तनं सम्भवं नास्ति। एतदर्थं समाजे संवेदनशीलतायाः, करुणायाः च भावः आवश्यकः, तदा एव सर्वेषां साधनानि, अवसराः, सम्मानाः च प्राप्तुं शक्यन्ते। दीपस्तम्भ फाउण्डेशनस्य ‘मनोबल’ परियोजना अस्याः भावनायाः सम्यक् उदाहरणम् अस्ति। सः सोमवासरे नूतन दिल्ली नगरे ‘मनोबल’ परियोजनायाः शुभारम्भ समारोहे एतत् वदति स्म। विकलाङ्गा नाम्, अनाथानाम्, हिजड़ानां, आर्थिक दृष्ट्या दुर्बलानाम् छात्राणां कृते निःशुल्कं आवासीयं उच्चशिक्षणं प्रशिक्षणं च प्रदातुं ‘मनोबल’ परियोजना अधुना जलगांव-पुणे-नगरयोः अनन्तरं नवीदिल्ला rनगरे आरब्धा अस्ति। नवीदिल्लीनगरस्य कस्तूरबा गान्धी मार्गे स्थितस्य नवनिर्मितस्य महाराष्ट्रसदनस्य भव्य सभाशालायां आयोजितस्य अस्य कार्यक्रमस्य उद्घाटनं श्री धर्मेन्द्रप्रधानस्य मुख्यसत्कारेन सम्पन्नम्। अस्मिन् अवसरे केन्द्रीय क्रीडायुवाकार्य राज्यमन्त्री श्रीमती एस. रक्षातै खडसे, सचिव, दिव्यांगजन सशक्ति करण विभाग राजेश अग्रवाल, नवनियुक्त राज्यसभा सांसद अधिवक्ता उज्ज्वल निकम, भाजपा केन्द्रीय संगठन मंत्री वी. सतीश, आईसीसीआर के पूर्व अध्यक्ष डॉ. विनय सहस्रबुद्धे, पूर्व विदेश सचिव डॉ. ज्ञानेश्वर मुले, वरिष्ठ पत्रकार श्री उदय निर्गुडकर एवं… दीपस्तम्भ फाउंडेशन के संस्थापक-निदेशक प्रधानमन्त्री नरेन्द्रमोदी ‘दिव्यङ्ग’ इति शब्दं लोकप्रियं कृत्वा विकलाङ्गतायाः सम्मानं दत्तवान् इति उल्लेख्य श्री प्रधानः अवदत् यत् देशे २६.१० कोटि विद्यालयस्य छात्रेषु २.१ कोटिः दिव्याङ्गाः सन्ति, तेषां कृते निरन्तरं कार्यं क्रियते। परन्तु वास्तविक समता तदा एव स्थापिता भविष्यति यदा दिव्याङ्गः, अनाथः, हिजड़ाः च समुदायः समानान् अवसरान्, संसाधनं, सम्मानं च प्राप्स्यति। ‘मनोबल’ परियोजना अस्मात् विचारेण प्रेरिता अस्ति। राष्ट्रनिर्माणे सामाजिकसंकल्पस्य अद्वितीयप्रयत्नस्य च प्रतीकम् अस्ति । दिल्लीनगरे अस्य विस्तारः समावेशीत्वस्य, समान तायाः, अवसरस्य च नूतनयुगस्य आरम्भः अस्ति।
कार्यक्रमे रक्षातै खड्से इत्यनेन उक्तं यत् समाजस्य एतेषां अत्यन्तं आवश्यकतावशात् छात्राणां विकासस्य दायित्वं सर्वेषां-सर्वकारस्य, प्रशासनस्य, नागरिकानां च अस्ति। दीपस्तम्भस्य कार्यम् अस्मिन् दिशि प्रेरणादायकं अनुकरणीयं च अस्ति, तस्मिन् सर्वैः सहभागिता भवेत्। राजेश अग्रवालः अवदत् यत् विगत दशवर्षेषु विकलाङ्गानाम् मुख्यधारायां आनेतुं विलक्षणं कार्यं कृतम् अस्ति। सर्वकारीयविभागानाम्, राज्यसर्वकाराणां, निजीसंस्थानां, समाजस्य च दृष्टौ परिवर्तनं जातम्, येन संवेदनशीलता वर्धिता अस्ति। सः अवदत् यत् ‘मनोबल’ इत्यत्र छात्राः न केवलं उत्तमं शिक्षां प्रशिक्षणं च प्राप्नुवन्ति, अपितु पारिवारिकस्नेहस्य,आत्मसम्मानस्यचवातावरणं प्राप्नुवन्ति, येन तेषां आत्मविश्वासः, आत्मसम्मानः च वर्धते।
यजुर्वेन्द्रमहाजनः स्वस्य परिचयात्मकभाषणे अवदत् यत् आगामिषु २५ वर्षेषु अस्माकं लक्ष्यं विकलाङ्गा नाम्, अनाथानाम्, हिजड़ानां च छात्राणां कृते मुख्यधारायां गुणवत्तापूर्णशिक्षा, उच्चशिक्षा, करियरस्य अवसराः च प्रदातुं वर्तते। गौरवस्य अवसरस्य च समानता तदा एव स्थापिता भविष्यति यदा एतेषां छात्राणां मैत्री अवसरः च प्राप्स्यति, न तु दया। तेषां कृते सुरक्षितं गृहं, निःस्वार्थ प्रेमं, समाजे समानस्थानं चआवश्यकम्।अस्मिन्अवसरेएनएचपीसी, डोनाल्डसनफ़िल्टरेशन, पर्फेट्टी इत्यादीनां कम्पनीनां, दातृणां च कृतज्ञतायाः अभिनन्दनं कृतम् कार्यक्रमस्य संचालनं दिव्याङ्गस्य छात्राः सलमानः निशिता च कृतवन्तः, मुबाशीरः तु कृतज्ञतां प्रकटितवान्। समारोहे ‘मनोबल’ इत्यत्र अध्ययनं कुर्वन्तः, विविध प्रतियोगित परीक्षासु, उच्चशिक्षासु च सफलाः छात्राः अपि विशेषतया अभिनन्दिताः। इनमें मनु गर्ग (आईएएस),रविराज (आईआरएस), अश्विनी परकले (आईएपीओएस), श्रीतेज पटेल (आईआरएमएस), संपदा वांगे, प्रनीत गुप्ता (आईआईएम उदयपुर), तुषार चौगुले (कार्यकारी अभियंता), मौली अदकुर, कविता देसले (एमपीएससी), राकेश गुहा (बैंक), विशाल शेलर १) मनु गर्ग मूलतः जयपुर निवासी। यूपीएस सी सिविलसेवापरीक्षायां अखिल भारतीय स्थानं ९१ प्राप्त्वा अभवत्। बाल्यकालात् अन्धः। प्रतियोगी परीक्षा मार्ग दर्शनार्थं दीपस्तम्भम नोल् इत्यत्र सुलभाध्ययन सामग्री, तकनीकी सुविधानां, विशेष मार्गदर्शनवर्गाणां च लाभः प्राप्तः। तस्य आचार्यमाता उत्तममूल्यानि, शिक्षा च प्रदत्तवती।मौली अदकुर हस्तद्वयं नास्ति चेदपि सः स्नातकोत्तरं सम्पन्नवान्। मनोल इत्यत्र प्रतियोगितापरीक्षायाः सज्जतां कृत्वा सोलापुरे बृहन्मुम्बई नगर निगमे च एकत्रैव चयनं प्राप्तवान्। सङ्गणकस्य संचालनस्य कौशलं, पादैः नित्यं कार्यं च प्राप्तवान्। हस्तपादयोः विकलाङ्गः, ऊर्ध्वता लघुः, श्रवणसमस्या च अस्ति चेदपि सर्वाणि आव्हानानि अतिक्रम्य श्झ्एण् परीक्षा उत्तीर्णा अभवत्।अन्ध छात्र एवं गणितज्ञ। मध्ये प्रवेशं प्राप्तवान्। सामाजिक-उपेक्षायाः सामनां कृत्वा अपि सा स्वस्य अदम्य-इच्छा-शत्तäयाआईटीआई-प्रशिक्षक-पुलिस-उपनिरीक्षक-परीक्षायोः सफलतां प्राप्तवती।