दिल्ली-सीएम रेखा गुप्ता बद्रीनाथ-केदारनाथं प्राप्तवती-रुद्राभिषेकं कृत्वा आशीर्वादं गृहीतवान्, शासनस्य १०० दिवसस्य समाप्तेः अनन्तरं आध्यात्मिकयात्रायां आगतवान्

देहरादून। देहल्यां मुख्यमन्त्री उत्तराखण्डस्य द्विदिवसीय यात्रायां वर्तते। अद्य द्वितीयदिने सा परिवारेण सह केदारनाथ धामं बद्रीनाथ धामं च प्राप्तवती। यत्र सा देशस्य राज्यस्य च समृद्धिं प्रार्थयति स्म, कामयति स्म च। भवद्भ्यः कथयामः यत् रविवासरे दिल्ली-नगरस्य मुख्यमन्त्री रेखा गुप्ता स्वपरिवारेण सह हरिद्वार-नगरं प्राप्तवती। अत्र हर की पौरी स्नानं कृत्वा गङ्गामातरं पूजयति स्म । तदनन्तरं सा अनेकेषु कार्यक्रमेषु भागं गृहीतवती। सोमवासरे प्रातःकाले रेखागुप्ता स्वपरिवारेण सह केदारनाथ धामं प्राप्तवती, तत्र बाबा केदारस्य रुद्राभिषेकं कृत्वा सर्वेषां सुखं समृद्धिं च कामना कृतवती। तदनन्तरं सा भगवान् बद्रीनाथधामं प्राप्य दर्शनं कृतवती। एतस्मिन् समये बीकेटीसी सीईओ विजय प्रसाद थपलियालः मुख्यमन्त्री रेखागुप्ताय बाबा केदारस्य प्रसादः, रुद्राक्षमाला, विभूतिः च प्रदत्तवान्। वस्तुतः दिल्ली नगरे रेखागुप्तसर्वकारस्य १०० दिवसीयः कार्यकालः सम्पन्नःअस्ति।अतःसाआध्यात्मिकयात्रायां उत्तराखण्डस्यभ्रमणंकुर्वतीअस्ति। द्विदिवसीय यात्रायाः प्रथमदिने सामागङ्गायाःआशीर्वादंगृहीतवती। तदनन्तरं सोमवासरे सा भगवान् बद्रीनाथस्य, बाबा केदारनाथस्य च मन्दिराणां दर्शनं कृतवती।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page