दिल्ली-सीएम रेखा गुप्ता बद्रीनाथ-केदारनाथं प्राप्तवती-रुद्राभिषेकं कृत्वा आशीर्वादं गृहीतवान्, शासनस्य १०० दिवसस्य समाप्तेः अनन्तरं आध्यात्मिकयात्रायां आगतवान्

देहरादून। देहल्यां मुख्यमन्त्री उत्तराखण्डस्य द्विदिवसीय यात्रायां वर्तते। अद्य द्वितीयदिने सा परिवारेण सह केदारनाथ धामं बद्रीनाथ धामं च प्राप्तवती। यत्र सा देशस्य राज्यस्य च समृद्धिं प्रार्थयति स्म, कामयति स्म च। भवद्भ्यः कथयामः यत् रविवासरे दिल्ली-नगरस्य मुख्यमन्त्री रेखा गुप्ता स्वपरिवारेण सह हरिद्वार-नगरं प्राप्तवती। अत्र हर की पौरी स्नानं कृत्वा गङ्गामातरं पूजयति स्म । तदनन्तरं सा अनेकेषु कार्यक्रमेषु भागं गृहीतवती। सोमवासरे प्रातःकाले रेखागुप्ता स्वपरिवारेण सह केदारनाथ धामं प्राप्तवती, तत्र बाबा केदारस्य रुद्राभिषेकं कृत्वा सर्वेषां सुखं समृद्धिं च कामना कृतवती। तदनन्तरं सा भगवान् बद्रीनाथधामं प्राप्य दर्शनं कृतवती। एतस्मिन् समये बीकेटीसी सीईओ विजय प्रसाद थपलियालः मुख्यमन्त्री रेखागुप्ताय बाबा केदारस्य प्रसादः, रुद्राक्षमाला, विभूतिः च प्रदत्तवान्। वस्तुतः दिल्ली नगरे रेखागुप्तसर्वकारस्य १०० दिवसीयः कार्यकालः सम्पन्नःअस्ति।अतःसाआध्यात्मिकयात्रायां उत्तराखण्डस्यभ्रमणंकुर्वतीअस्ति। द्विदिवसीय यात्रायाः प्रथमदिने सामागङ्गायाःआशीर्वादंगृहीतवती। तदनन्तरं सोमवासरे सा भगवान् बद्रीनाथस्य, बाबा केदारनाथस्य च मन्दिराणां दर्शनं कृतवती।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page