

देहरादून। देहल्यां मुख्यमन्त्री उत्तराखण्डस्य द्विदिवसीय यात्रायां वर्तते। अद्य द्वितीयदिने सा परिवारेण सह केदारनाथ धामं बद्रीनाथ धामं च प्राप्तवती। यत्र सा देशस्य राज्यस्य च समृद्धिं प्रार्थयति स्म, कामयति स्म च। भवद्भ्यः कथयामः यत् रविवासरे दिल्ली-नगरस्य मुख्यमन्त्री रेखा गुप्ता स्वपरिवारेण सह हरिद्वार-नगरं प्राप्तवती। अत्र हर की पौरी स्नानं कृत्वा गङ्गामातरं पूजयति स्म । तदनन्तरं सा अनेकेषु कार्यक्रमेषु भागं गृहीतवती। सोमवासरे प्रातःकाले रेखागुप्ता स्वपरिवारेण सह केदारनाथ धामं प्राप्तवती, तत्र बाबा केदारस्य रुद्राभिषेकं कृत्वा सर्वेषां सुखं समृद्धिं च कामना कृतवती। तदनन्तरं सा भगवान् बद्रीनाथधामं प्राप्य दर्शनं कृतवती। एतस्मिन् समये बीकेटीसी सीईओ विजय प्रसाद थपलियालः मुख्यमन्त्री रेखागुप्ताय बाबा केदारस्य प्रसादः, रुद्राक्षमाला, विभूतिः च प्रदत्तवान्। वस्तुतः दिल्ली नगरे रेखागुप्तसर्वकारस्य १०० दिवसीयः कार्यकालः सम्पन्नःअस्ति।अतःसाआध्यात्मिकयात्रायां उत्तराखण्डस्यभ्रमणंकुर्वतीअस्ति। द्विदिवसीय यात्रायाः प्रथमदिने सामागङ्गायाःआशीर्वादंगृहीतवती। तदनन्तरं सोमवासरे सा भगवान् बद्रीनाथस्य, बाबा केदारनाथस्य च मन्दिराणां दर्शनं कृतवती।