दार्जिलिंग-दुर्घटनायां १५ जनाः मृताः, ६० जनाः घातिताः

नवदेहली/दार्जिलिंग। पश्चिमबङ्गस्य दार्जिलिङ्गनगरे सोमवासरे प्रातः ९ वादने पृष्ठतः कञ्चेनजङ्गा एक्स्प्रेस् (१३१७४) इति मालवाहकयानं आहतम्। अस्मिन् दुर्घटने कञ्चेनजङ्गा एक्स्प्रेस् इत्यस्य त्रयः कोचाः भृशं क्षतिग्रस्ताः अभवन् । एतावता १५ जनानां शवः प्राप्ताः, यत्र द्वौ लोको पायलट्, एकः रक्षकः च सन्ति, ६० जनाः घातिताः सन्ति । कञ्चेनजङ्गा एक्स्प्रेस् अगरतलातः पश्चिमबङ्गस्य सीलडां प्रति गच्छति स्म । सिलिगुरुनगरस्य रंगपाणीस्थानकस्य समीपे रुइधासायां रक्तसंकेतकारणात् एक्स्प्रेस् रेलयानं स्थगितम्। एतस्मिन्नन्तरे पृष्ठतः आगच्छन्ती मालवाहकः तं आहतवती । मालवाहनस्य चालकः तस्य संकेतस्य अवहेलनां कृतवान् इति शङ्का अस्ति, यस्मात् कारणात् दुर्घटना अभवत् । एषः टकरावः एतावत् प्रबलः आसीत् यत् एक्स्प्रेस् रेलयानस्य एकः कोचः मालवाहनस्य इञ्जिनस्य उपरि वायुतले लम्बमानः आसीत् । अन्ये द्वौ प्रशिक्षकौ पटरीतः पतितवन्तौ । एनडीआरएफ, एसडीआरएफ सहित रेलवे-बङ्गाल-अधिकारिणः अपि उद्धार-कार्यक्रमे संलग्नाः सन्ति । ईशान सीमारेलमार्गस्य सीपीआरओ सब्यसाची दे उक्तवान् – यस्मिन् पटले दुर्घटना अभवत् तस्मिन् पटले रात्रौ यावत् कार्यान्वितं भविष्यति। डाउन कञ्चेनजङ्गा एक्स्प्रेस् अपि रात्रौ प्रचलति। रेलमन्त्री अश्विनी वैष्णवः दिल्लीतः दार्जिलिंगं प्रति प्रस्थितवान्।




  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 7 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 7 views

    You cannot copy content of this page