
नवदेहली/दार्जिलिंग। पश्चिमबङ्गस्य दार्जिलिङ्गनगरे सोमवासरे प्रातः ९ वादने पृष्ठतः कञ्चेनजङ्गा एक्स्प्रेस् (१३१७४) इति मालवाहकयानं आहतम्। अस्मिन् दुर्घटने कञ्चेनजङ्गा एक्स्प्रेस् इत्यस्य त्रयः कोचाः भृशं क्षतिग्रस्ताः अभवन् । एतावता १५ जनानां शवः प्राप्ताः, यत्र द्वौ लोको पायलट्, एकः रक्षकः च सन्ति, ६० जनाः घातिताः सन्ति । कञ्चेनजङ्गा एक्स्प्रेस् अगरतलातः पश्चिमबङ्गस्य सीलडां प्रति गच्छति स्म । सिलिगुरुनगरस्य रंगपाणीस्थानकस्य समीपे रुइधासायां रक्तसंकेतकारणात् एक्स्प्रेस् रेलयानं स्थगितम्। एतस्मिन्नन्तरे पृष्ठतः आगच्छन्ती मालवाहकः तं आहतवती । मालवाहनस्य चालकः तस्य संकेतस्य अवहेलनां कृतवान् इति शङ्का अस्ति, यस्मात् कारणात् दुर्घटना अभवत् । एषः टकरावः एतावत् प्रबलः आसीत् यत् एक्स्प्रेस् रेलयानस्य एकः कोचः मालवाहनस्य इञ्जिनस्य उपरि वायुतले लम्बमानः आसीत् । अन्ये द्वौ प्रशिक्षकौ पटरीतः पतितवन्तौ । एनडीआरएफ, एसडीआरएफ सहित रेलवे-बङ्गाल-अधिकारिणः अपि उद्धार-कार्यक्रमे संलग्नाः सन्ति । ईशान सीमारेलमार्गस्य सीपीआरओ सब्यसाची दे उक्तवान् – यस्मिन् पटले दुर्घटना अभवत् तस्मिन् पटले रात्रौ यावत् कार्यान्वितं भविष्यति। डाउन कञ्चेनजङ्गा एक्स्प्रेस् अपि रात्रौ प्रचलति। रेलमन्त्री अश्विनी वैष्णवः दिल्लीतः दार्जिलिंगं प्रति प्रस्थितवान्।