दलाई लामा उक्तवान्- उत्तराधिकारी बौद्धपरम्परानुसारं चयनं भविष्यति-अस्मिन् चीनस्य कोऽपि भूमिका नास्ति

१५ तमे तिब्बती धार्मिकसम्मेलने दलाई लामा इत्यस्य विडियो सन्देशं श्रुत्वा।

नवदेहली। बुधवासरे हिमाचलस्य धर्मशाला नगरे आरब्धस्य १५ तमे तिब्बती धर्मसम्मेलनस्य अवसरे दलाई लामाना स्पष्टं कृतम् यत् भविष्ये अपि दलाई लामायाः संस्था निरन्तरं भविष्यति। तस्य मृत्योः अनन्तरं तस्य उत्तराधिकारिणः चयनमपि तिब्बती बौद्धपरम्परानुसारं भविष्यति इति अपि स्पष्टं कृतवान् तिब्बते बौद्धधर्मे च चीनस्य वर्धमानं प्रभावं दृष्ट्वा दलाईलामा इत्यनेन अपि स्पष्टतया उक्तं यत् तस्य उत्तराधिकारिणः चयनं कर्तुं चीनस्य कोऽपि भूमिका न भविष्यति। यदि चीनदेशः अपि तत् कर्तुं प्रयतते तर्हि तत् न सह्यते। अस्मिन् विषये चीनदेशः अपि स्व प्रतिक्रियाम् अददात्। चीनदेशः कथयति यत् दलाईलामायाःउत्तराधिकारिणःकेन्द्रसर्वकारस्य अनुमोदनंग्रहीतव्यंभविष्यति।चीनस्य्विदेश मन्त्रालयस्य प्रवक्ता अवदत्-दलाईलामायाः पुनर्जन्मस्य कृते चीन देशस्य नियमानाम् अनुसरणं कर्तव्यं भविष्यति तथा च धार्मिक संस्कारानाम् ऐतिहासिक परम्पराणां च अनुसरणं कर्तव्यं भविष्यति। भवद्भ्यः कथयामः यत् धर्मशालानगरस्य दलाईलामा पुस्तकालये अभिलेखा गारे च ३ दिवसीयं धार्मिक सम्मेलनं आरब्धम् अस्ति, यस्मिन् तिब्बती बौद्धधर्मस्य, तिब्बती संसदस्य, नागरिक समाजस्य,सङ्गठनानां, तिब्बती समुदायस्य च विश्वस्य विभिन्नपरम्पराणां प्रमुखानां लामानां प्रतिनिधिः भागं गृह्णाति। उत्तरदायित्वं गडेन् फोद्राङ्ग ट्रस्ट् इत्यस्मै समर्पितं १४ तमे दलाई लामा तेन्जिन् ग्यात्सो इत्यनेन वीडियो सन्देशद्वारा सूचितं यत् सः स्वस्य उत्तराधिकारिणः चयनस्य दायित्वं ‘गडेन् फोड्राङ्ग ट्रस्ट्’ इत्यस्मै समर्पितवान्। सः पुनः अवदत् यत् अग्रिमस्य दलाई लामायाः परिचयस्य, मान्यतायाः च सम्पूर्ण प्रक्रियायाः अधिकारः केवलं न्यासस्य एव अस्ति। अस्मिन् क्रमे अन्यः कोऽपि व्यक्तिः, संस्था, सर्वकारः वा हस्तक्षेपं कर्तुं न शक्नोति। चीनदेशः अपि नियुक्तिं कर्तुं न शक्नोति
दलाईलामा अवदत् यत् न्यासात् परं अन्यः कोऽपि अग्रिमस्य दलाईलामायाः नियुक्तिं कर्तुं न शक्नोति।
एतेन घोषणया वर्तमानस्य दलाईलामायाः मृत्योः अनन्तरं चीनदेशः स्वयमेव १५ तमे दलाईलामायाः नियुक्तिं करिष्यति इति यस्मिन् चर्चायां कथ्यते स्म तस्य समाप्तिः अभवत् दलाई लामा स्वस्य भिडियो सन्देशे अवदत्-१९६९ तमे वर्षे एव अस्माभिः स्पष्टं कृतं यत् संस्थायाः निरन्तरतायां निर्णयः सम्बन्धित जनैः ग्रहीतव्यः इति। विगत १४ वर्षेषु अस्माकं कृते विश्वस्य सर्वेभ्यः भागेभ्यः विशेषतः तिब्बतदेशेभ्यः संस्थां निरन्तरं कर्तुं अनुरोधाः प्राप्ताः। सः अवदत् यत् २०११ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २४ दिनाङ्के अपि सः उक्तवान् यत् यदा सः ९० वर्षीयः भविष्यति तदा सः अस्मिन् विषये निर्णयं करिष्यति इति। सीटीए-नेता अवदत्-चीनदेशः एतस्याः परम्परायाः लाभं ग्रहीतुं प्रयतते कार्यक्रमस्य कालखण्डे केन्द्रीय तिब्बती प्रशासनस्य नेता पेनपा शेरिंग् इत्यनेन धर्मशालानगरे आयोजिते पत्रकार सम्मेलने चीनदेशे आरोपः कृतः यत् सः दलाईलामा इत्यस्य उत्तराधिकारं राजनैतिक शस्त्रं करोति। सः अवदत् यत्, ‘चीनदेशः एतां परम्परां राजनैतिक लाभाय उपयोक्तुं प्रयतते, यत् सर्वथा निन्दनीयम् अस्ति।
एषा आध्यात्मिक प्रक्रिया अस्ति, अस्मिन् बाह्यहस्तक्षेपं वयं न स्वीकुर्मः। पेनपा शेरिंग् इत्यनेन अपि उक्तं यत् सम्प्रति चीनसर्वकारस्य नीतयः तिब्बतीपरिचयं, भाषां, धर्मं च मेटयितुं प्रयतन्ते। शी जिनपिङ्गस्य सर्वकारः तिब्बती जनानाम् सांस्कृतिक धार्मिक मूलानां लक्ष्यं करोति।
दलाई लामा अपि पुस्तके एतानि वचनानि उक्तवान् अस्ति-वर्तमानः दलाईलामा ६ जुलै दिनाङ्के ९० वर्षीयः भविष्यति तदनन्तरं तस्य उत्तराधिकारिणः विषये निर्णयः सम्भवः। अस्मिन् वर्षे मार्चमासे प्रकाशितस्य दलाईलामा इत्यस्य पुस्तके इत्यस्मिन् सः अपि लिखितवान् यत् चीनदेशात् बहिः स्वतन्त्रे जगति तस्य पुनर्जन्मः भविष्यति, यत्र तिब्बती बौद्धधर्मस्य स्वतन्त्रता अवशिष्टा अस्ति। तस्य पुनर्जन्मस्य प्रयोजनं स्वकार्यं अग्रे सारयितुं इति तेन लिखितम् । अतः नूतनः दलाई लामा स्वतन्त्रे जगति जन्म प्राप्स्यति, येन सः तिब्बती बौद्ध धर्मस्य नेतृत्वं कर्तुं शक्नोति, तिब्बती जनानाम् आकांक्षाणां प्रतीकं च भवितुम् अर्हति।
चीनदेशः दलाईलामा इत्यस्य वक्तव्यं अङ्गीकृतवान्-पुस्तके यत् उक्तं तस्य विषये चीन देशात् अपि प्रतिक्रिया अभवत्। चीनदेशस्य विदेश मन्त्रालयस्य प्रवक्ता माओ निङ्गः दलाईलामा इत्यनेन पुस्तके लिखितं वक्तव्यं अङ्गीकृतवान्। सः अपि अवदत् यत् दलाईलामायाः तिब्बती जनानाम् प्रतिनिधित्वस्य अधिकारः नास्ति। प्रवक्ता अवदत् यत् बुद्धस्य वंशस्य विकासः चीनदेशस्य तिब्बते एव अभवत्। तदनुसारं तस्य उत्तराधिकारिणः चयनमपि चीनीय नियमपरम्परानुसारं भविष्यति। सः दावान् अकरोत् यत् स्वर्णकलशप्रक्रिया किङ्ग्-वंशेन १७९३ तमे वर्षे आरब्धा ।तस्य अन्तर्गतं केवलं चीनदेशस्य एव दलाई-लामा-महोदयस्य उत्तराधिकारिणः अनुमोदनस्य अधिकारः अस्ति
दलाई लामा उक्तवान् – एषा प्रक्रिया प्रचलति नास्ति-परन्तु तिब्बतीसमुदायः दलाईलामा च चीनदेशस्य एतत् दावं अङ्गीकृतवन्तः। ते अवदन् यत् स्वर्णकलशप्रक्रिया केवलं ११ तमे १२ तमे च दलाईलामस्य कृते एव उपयुज्यते स्म। ९, १३, १४ दलाईलामानां चयने अस्य उपयोगः न कृतः।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page