

प्रयागराज:। वार्ताहर:। प्रयागराजनगरे राजधानी तेजस एक्स्प्रेस् रेलयानं पलटयितुं षड्यंत्रं विफलम् अभवत्। गुरुवासरे रात्रौ रेलयानस्य आगमनात् पूर्वं दुष्टाः रेलमार्गे बृहत्शिलाखण्डान् स्थापितवन्तः। लोको-चालकः दूरतः एव पटले शिलाखण्डान् दृष्टवान्। सः पूर्वमेव ब्रेकं कृतवान। यस्य कारणेन दुर्घटना निवारिता अभवत्। अस्मिन् काले रेलयानं १० निमेषान् यावत् मार्गे स्थितम। तदनन्तरं रेलयानं प्रेषितम् । रेलवे अधिकारिणः अवदन् गुरुवासरे रात्रौ १२:३७ वादने प्रयागराजस्य भीरपुर-मेजा रेलस्थान कयोः तेजसराजधानी एक्स्प्रेस् रेलयानं गच्छति स्म। तदा लोको-चालकः पटलस्य उपरि किमपि मर्दनस्य शब्दं श्रुतवान्। सः ब्रेकं कृत्वा रेलयानं स्थगितवान्। सः तत्क्षणमेव चिवकी-स्थानकं कृत्वा उपनिरीक्षकं एस.के.दुबे इत्यस्मै एतस्य विषये सूचितवान्। सूचना प्राप्तमात्रेण राहुलशुक्ला, राजकुमारसिंहः, बृजमोहन प्रजापतिः च अन्वेषणार्थं स्थले प्रेषिताः। अन्वेषण अधिकारिणः तस्य स्थानस्य निरीक्षणं कृतवन्तः। तत्र घटनायाः सूचना लोको-चालकात् गृहीत। प्रमाणानि एकत्रितानि आसन्। तस्य छायाचित्रं गृहीतम् आसीत् अन्वेषणकाले भीरपुर-मेजा-स्थानकयोः मध्ये रेलमार्गे कश्चन गिट्टी स्थापितः इति ज्ञातम्। परन्तु लोको-विमानचालकस्य विवेकशीलतायाः कारणात् रेलमार्गस्य किमपि क्षतिः न अभवत्। रेलमार्गात् एतावता प्राप्तानां निवेशानां आधारेण शुक्रवासरे प्रातःकाले चिवकीपुलिस स्थाने अज्ञातव्यक्ति विरुद्धं उपनिरीक्षक आरपीएफ एसके दुबे इत्यनेन प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति।