तेजस रेलयानस्य रेलमार्गात् निवर्तनस्य षड्यंत्रं असफलम्-भीरपुर-मेजा, रेलयानस्य मार्गे बोल्डराः प्राप्ताः-१० मिनिट यावत् स्थिराः अभवन्

प्रयागराज:। वार्ताहर:। प्रयागराजनगरे राजधानी तेजस एक्स्प्रेस् रेलयानं पलटयितुं षड्यंत्रं विफलम् अभवत्। गुरुवासरे रात्रौ रेलयानस्य आगमनात् पूर्वं दुष्टाः रेलमार्गे बृहत्शिलाखण्डान् स्थापितवन्तः। लोको-चालकः दूरतः एव पटले शिलाखण्डान् दृष्टवान्। सः पूर्वमेव ब्रेकं कृतवान। यस्य कारणेन दुर्घटना निवारिता अभवत्। अस्मिन् काले रेलयानं १० निमेषान् यावत् मार्गे स्थितम। तदनन्तरं रेलयानं प्रेषितम् । रेलवे अधिकारिणः अवदन् गुरुवासरे रात्रौ १२:३७ वादने प्रयागराजस्य भीरपुर-मेजा रेलस्थान कयोः तेजसराजधानी एक्स्प्रेस् रेलयानं गच्छति स्म। तदा लोको-चालकः पटलस्य उपरि किमपि मर्दनस्य शब्दं श्रुतवान्। सः ब्रेकं कृत्वा रेलयानं स्थगितवान्। सः तत्क्षणमेव चिवकी-स्थानकं कृत्वा उपनिरीक्षकं एस.के.दुबे इत्यस्मै एतस्य विषये सूचितवान्। सूचना प्राप्तमात्रेण राहुलशुक्ला, राजकुमारसिंहः, बृजमोहन प्रजापतिः च अन्वेषणार्थं स्थले प्रेषिताः। अन्वेषण अधिकारिणः तस्य स्थानस्य निरीक्षणं कृतवन्तः। तत्र घटनायाः सूचना लोको-चालकात् गृहीत। प्रमाणानि एकत्रितानि आसन्। तस्य छायाचित्रं गृहीतम् आसीत् अन्वेषणकाले भीरपुर-मेजा-स्थानकयोः मध्ये रेलमार्गे कश्चन गिट्टी स्थापितः इति ज्ञातम्। परन्तु लोको-विमानचालकस्य विवेकशीलतायाः कारणात् रेलमार्गस्य किमपि क्षतिः न अभवत्। रेलमार्गात् एतावता प्राप्तानां निवेशानां आधारेण शुक्रवासरे प्रातःकाले चिवकीपुलिस स्थाने अज्ञातव्यक्ति विरुद्धं उपनिरीक्षक आरपीएफ एसके दुबे इत्यनेन प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page