तेजस रेलयानस्य रेलमार्गात् निवर्तनस्य षड्यंत्रं असफलम्-भीरपुर-मेजा, रेलयानस्य मार्गे बोल्डराः प्राप्ताः-१० मिनिट यावत् स्थिराः अभवन्

प्रयागराज:। वार्ताहर:। प्रयागराजनगरे राजधानी तेजस एक्स्प्रेस् रेलयानं पलटयितुं षड्यंत्रं विफलम् अभवत्। गुरुवासरे रात्रौ रेलयानस्य आगमनात् पूर्वं दुष्टाः रेलमार्गे बृहत्शिलाखण्डान् स्थापितवन्तः। लोको-चालकः दूरतः एव पटले शिलाखण्डान् दृष्टवान्। सः पूर्वमेव ब्रेकं कृतवान। यस्य कारणेन दुर्घटना निवारिता अभवत्। अस्मिन् काले रेलयानं १० निमेषान् यावत् मार्गे स्थितम। तदनन्तरं रेलयानं प्रेषितम् । रेलवे अधिकारिणः अवदन् गुरुवासरे रात्रौ १२:३७ वादने प्रयागराजस्य भीरपुर-मेजा रेलस्थान कयोः तेजसराजधानी एक्स्प्रेस् रेलयानं गच्छति स्म। तदा लोको-चालकः पटलस्य उपरि किमपि मर्दनस्य शब्दं श्रुतवान्। सः ब्रेकं कृत्वा रेलयानं स्थगितवान्। सः तत्क्षणमेव चिवकी-स्थानकं कृत्वा उपनिरीक्षकं एस.के.दुबे इत्यस्मै एतस्य विषये सूचितवान्। सूचना प्राप्तमात्रेण राहुलशुक्ला, राजकुमारसिंहः, बृजमोहन प्रजापतिः च अन्वेषणार्थं स्थले प्रेषिताः। अन्वेषण अधिकारिणः तस्य स्थानस्य निरीक्षणं कृतवन्तः। तत्र घटनायाः सूचना लोको-चालकात् गृहीत। प्रमाणानि एकत्रितानि आसन्। तस्य छायाचित्रं गृहीतम् आसीत् अन्वेषणकाले भीरपुर-मेजा-स्थानकयोः मध्ये रेलमार्गे कश्चन गिट्टी स्थापितः इति ज्ञातम्। परन्तु लोको-विमानचालकस्य विवेकशीलतायाः कारणात् रेलमार्गस्य किमपि क्षतिः न अभवत्। रेलमार्गात् एतावता प्राप्तानां निवेशानां आधारेण शुक्रवासरे प्रातःकाले चिवकीपुलिस स्थाने अज्ञातव्यक्ति विरुद्धं उपनिरीक्षक आरपीएफ एसके दुबे इत्यनेन प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page