तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

आनन्द शुक्ल:। गत रविवासरे उत्तराखण्डस्य हरिद्वारस्य प्रसिद्धे मानसादेवीमन्दिरे प्रातःकाले आरतीयां सहसा नियन्त्रणात् बहिः गतस्य जनसमूहस्य भगदड़स्य कारणेन ८ जनानां प्राणाः त्यक्ताः, २६ जनाः घातिताः इति कथ्यते। अनेन भक्तस्य ईश्वरस्य च व्याकुलसम्बन्धस्य, तथैव मन्दिर प्रबन्धनस्य, स्थानीय प्रशासनस्य च भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पन्नाः यतो हि एषा न प्रथमा घटना न च अन्तिमा! तदपि विश्वासेन वक्तुं न शक्यते यत् एषा निर्दोष जनानाम् मृत्योः श्रृङ्खला कदा स्थगिता भविष्यति, यतोहि देशे सर्वत्र प्रसिद्धेषु मन्दिरेषु अथवा तेषां सम्बद्धेषु संस्कारेषु एतादृशाः दुर्घटनाः भवन्ति एव सांख्यिकी दर्शयति यत् पूर्वं अपि जनसमूहस्य समागमानन्तरं सहसा यत् भगदड़ं भवति तस्मिन् बहवः प्राणाः नष्टाः अभवन्। न केवलं मन्दिरेषु, अपितु अन्यप्रसिद्धानां दर्शनेन यात्रायाः वा कारणेन जनसमूहस्य वृद्धिः अनन्तरम् अपि केवलं लघु अफवाः अनेकेषां जनानां प्राणान् हरति, अनेकेषां क्षतिं च करोति। अस्मिन् स्त्रियः बालकाः च अधिकतया पीडिताः भवन्ति। सर्वकारी-आँकडानां अनुसारं २०२५ तमस्य वर्षस्य जून-मासस्य ४ दिनाङ्के आईपीएल-क्रीडायां आरसीबी-विजयस्य उत्सवस्य कृते क्रीडायाः मन्दिरे अर्थात् चिन्नास्वामी-क्रीडाङ्गणे आयोजिते कार्यक्रमे भगदया ११ जनाः मृताः २०२५ तमस्य वर्षस्य मे-मासस्य ३ दिनाङ्के गोवा-देशस्य शिरगांव-ग्रामे श्रीलेरायदेवी-मन्दिरस्य वार्षिक-उत्सवे भगदड़-प्रहारेन षट् जनानां मृत्योः, १०० जनाः घातिताः च अभवन्। यत्र २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य १५ दिनाङ्के रेलयात्रायाः मन्दिरे अर्थात् नवीदिल्ली-स्थानके भगदड़-प्रहारेन १८ जनाः मृताः । तदा एते जनाः महाकुम्भं गच्छन्तीं रेलयानं प्रतीक्षन्ते स्म। २०२५ तमस्य वर्षस्य जनवरी-मासस्य २९ दिनाङ्के महाकुंभस्य ‘अमृतस्नान’-समारोहे भागं ग्रहीतुं लक्षशः जनानां समूहः एकत्रितः सन् संगम-नास-क्षेत्रे भगद-प्रहारेन ३० जनाः मृताः, अन्ये ६० जनाः घातिताः। ततः पूर्वं २०२५ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्के तिरुमला-पर्वतस्य भगवान् वेज्र्टेश्वरस्वामी-मन्दिरस्य वैकुण्ठ द्वारदर्शनम-क्रीडायाः टिकटं प्राप्तुं कृते झगडया षट् भक्ताः मृताः, दर्जनशः जनाः घातिताः च अभवन् अधुना गतवर्षे घटितानां भगदड़सम्बद्धानां घटनानां विषये वदामः। २०२४ तमस्य वर्षस्य जुलै-मासस्य २ दिनाङ्के यू.पी. अस्मात् एकवर्ष पूर्वं २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के इन्दौर-नगरस्य एकस्मिन् मन्दिरे रामनवमी-दिने आयोजिते हवन-कार्यक्रमे प्राचीनस्य’बावडी’-उपरि निर्मितस्य पट्टिकायाः पतनेन ३६ जनानां मृत्युः अभवत्। अस्मात् एक वर्षपूर्वं २०२२ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्के जम्मू-कश्मीरस्य प्रसिद्धे मातावैष्णोदेवी-मन्दिरे भक्तानां विशाल-जनसमूहेन भगद-प्रहारेन १२ जनाः मृताः, एक दर्जनाधिकाः घातिताः च अभवन् तथैव एकदशकपूर्वं २०१५ तमस्य वर्षस्यजुलै-मासस्य १४ दिनाङ्के आन्ध्र प्रदेशस्य राजमुण्ड्री-नगरे आयोजितस्य पुष्कराम-उत्सवस्य प्रथमदिने गोदावरी-नद्याः तटे एकस्मिन् प्रमुखे स्नानस्थाने भगदड़-प्रहारेन २७ तीर्थयात्रिकाः मृताः, अन्ये २० जनाः घातिताः च अभवन्। २०१४ तमस्यवर्षस्य अक्टोबर्-मासस्य ३ दिनाङ्के दशहरा-उत्सवस्य समाप्तेः तत्क्षणमेव पटना-नगरस्य गान्धी-मैदान-स्थले भगदड़-प्रहारेन ३२जनाःमृताः, २६ जनाः च घातिताः। २०१३ तमस्य वर्षस्य अक्टोबर्-मासस्य १३ दिनाङ्के मध्य प्रदेशस्य दतिया मण्डलस्य रताङ्गढ मन्दिरस्य समीपे नवरात्रि महोत्सवे भगदौ ११५ जनाः मृताः, १०० तः अधिकाः घातिताः च अभवन् एतत् कारणं यत् उपर्युक्तानां सर्वेषां स्थानानां प्रबन्धकानां/प्रशासकानाम् भूमिकायाः अपि च भक्ति-उन्मादस्य वा अनिरुद्धानां भक्तानां/शुभ चिन्तकानां अनुयायिनां च भूमिकायाः विषये प्रश्नाः उत्थापिताः सन्ति। एतत् अपि जिला प्रशासनस्य पुलिस प्रशासनस्य च असफलतायाः चिह्नम् अस्ति, यतोहि देशस्य विभिन्नेषु जिल्हेषु विरामस्य अनन्तरं एतादृशाः भयानकाः हृदयविदारकाः च घटनाः भवन्ति एव, परन्तु अस्माकं केन्द्रसर्वकारस्य, राज्यसर्वकारस्य, स्थानीय नगरीय निकायानां/ग्रामीण निकायानां च निर्देशेन सक्षम प्रशासनेन वा एनडीआरएफद्वारा वा एतादृशी उपयुक्ता व्यवस्था न कृता येन जनसमूहः वर्धितः ततः परं सर्वथा सर्वथा नियन्त्रणं कर्तुं शक्यते। यदि सम्भवति स्म यत् एते आकस्मिकमृत्युः, आहतानाम् दुःखं च परिहर्तुं शक्यतेस्म। अतः यावत्पर्यन्तं मनसादेवी मन्दिरस्य हाले एव भगदस्य विषयः अस्ति, तावत्पर्यन्तं महती चिन्ताजनकः विषयः, यतः हरिद्वारः देवभूमि उत्तराखण्डस्य द्वारं मन्यते। अस्याः अराजकतायाः कारणात् पर्यटकानाम् संख्या अपि प्रभाविता भवितुम् अर्हति। सत्यमेव यत् हरिद्वारस्य मानसादेवी मन्दिरस्य भगदड़ात् ये जनाः जीविताः अभवन् ते तत् भगवतः महतीं आशीर्वादं मन्यन्ते। परन्तु ये अस्मिन् अप्रत्याशित दुर्घटने प्राणान् त्यक्तवन्तः, तेषां किं दोषः भवितुम् अर्हति स्म,ईश्वरः अपि अस्मिन् विषये मौनम् अस्ति तथा च भक्तानां समूहः स्तब्धः अस्ति। एतादृशे परिस्थितौ वयं कियत्कालं यावत् दैवस्य विषये वदन् प्रबन्धनस्य प्रशासनिकप्रमादस्य च विषये मौनम् एव तिष्ठामः। ज्ञातव्यं यत् हरिद्वारस्य शिवालिक पर्वतेषु ५०० पादाधिके ऊर्ध्वतायां मानसादेवीमन्दिरं विद्यते, यत्र सोपानानि अपि खड्गानि सन्ति वस्तुतः रविवासरे काँवर यात्रायाः कारणेन बन्दाः मार्गाः अपि उद्घाटिताः,येनमन्दिरं द्रष्टुं आगच्छन्तः भक्तानां संख्या वर्धिता। सोपानं च लघु, यत्र वर्षायां स्खलनं भवति। अस्याः घटनायाः प्रत्यक्षदर्शिनः अवदन् यत् मन्दिरपरिसरस्य प्रातःकाले आरतीयां सहसा जनसमूहस्य मध्ये आघातः अभवत्, येन भगदड़ः जातः। भगदड़ात् पूर्वं एकः भिडियो-दृश्यः अपि अत्र उपरि आगतः अस्ति। येन स्पष्टं भवति यत् मन्दिरं प्रति गच्छन् पदमार्गः भक्तैः परिपूर्णः अस्ति। जनसमूहः एतावत् आसीत् यत् मनसादेवीं प्रति गच्छन्त्याः पदमार्गे जनाः परस्परं दुष्टतया लप्यन्ते स्म। एतादृशे सति लघुबालैः सह बहवः जनाः जनसमूहे फसन्तः दृश्यन्ते। कथ्यते यत् सहसा कश्चन विद्युत्तारस्य भङ्गस्य अफवाः प्रसारितवान्, भयात् जनानां मध्ये भगदड़ः अभवत्। जनाः धावितुं आरब्धवन्तः, क्रमेण च परस्परं पतितुं आरब्धवन्तः। पतिताः पुनः उत्थातुं असमर्थाः, तेषां उपरि बहवः जनाः गच्छन्ति स्म। एतादृशे सति ये जनाः जीविताः तेषु बहवः क्षतिग्रस्ताः अभवन्। भगदड़स्य सूचनां प्राप्य यदा एम्बुलेन्सः आगता तदा प्रवेशद्वारे बहवः आहताः जनाः अप्रमादः शयिताः आसन्। हरिद्वारस्य पर्वतस्य उपरि स्थितं मन्दिरं प्रति गच्छन्तीषु सोपानेषु भक्तैः देव्या अर्पणार्थं आनीता चुनरी विकीर्णा आसीत्। प्रवेशद्वारे अपि बहु जूताः, चप्पलः च अप्रमादः शयितः आसीत्। अस्याः घटनायाः अनन्तरमेव एम्बुलेन्स-यानं आहूता यत् क्षतिग्रस्तानां रक्षणं कर्तुं शक्यते। अतः एकस्मिन् वायरल्-वीडियो-मध्ये एकः पुलिस-कर्मचारिणः अङ्के आहत-बालकं गृहीत्वा एम्बुलेन्स-यानं प्रतिधावन् दृश्यते। तस्मिन्एव काले अन्यस्य एम्बुलेन्सस्य अन्तः क्षतिग्रस्तः वेदनाया: विकृष्यमाणः स्वजनानाम् विषये पृच्छति स्म, ये भगदड़स्य समये विरक्ताः आसन् अन्यस्मिन् भिडियायां बालकाः सहितं जनाः संकीर्ण मार्गे फसन्तः दृश्यन्ते। भगदड़स्य किञ्चित्कालपूर्वं गृहीतस्य भिडियोमध्ये एकः महिला जनसमूहे फसिता दृश्यते, सा स्वबालकं धारयितुं कष्टेन एव समर्था अस्ति।
भिडियोमध्ये यत् स्थानं दृश्यते तत् एव अस्ति यत्र भगदड़ः अभवत्।
दशकशः जनाः परस्परं लसन्तः कष्टेन चलन्ति स्म, केवलं बालकान् शिरः उपरि धारयन्ति स्म ।

प्रशासनं जनसमूहस्य सम्यक् आकलनं कर्तुं न शक्तवान् इति जनाः वदन्ति। तस्मिन् एव काले प्रशासनेन उक्तं यत् इदानीं स्थितिः नियन्त्रणे अस्ति, मन्दिरपरिसरं निष्कासितम् अस्ति। एषा घटना प्रातः ९ वादनस्य समीपे एव अभवत् इति कथ्यते । तस्मिन् एव काले भक्तजनसमूहस्य वर्धमानस्य, अव्यवस्थितप्रवेशनिर्गमनस्य च कारणेन एषः दुर्घटना अभवत् इति पुलिसैः उक्तम्। यस्मिन् काले एषा घटना घटिता तस्मिन् समये संकीर्णसोपानद्वारा बहूनां भक्ताः निरन्तरं मन्दिरं प्रति गच्छन्ति स्म ।

तस्मिन् एव काले दुर्घटनायाः अनन्तरं मानसादेवीमन्दिरपरिसरं निष्कासितम् इति प्रशासनेन दावितम्। अस्याः अप्रत्याशितदुर्घटनायाः अनन्तरं सर्वकारः प्रशासनं च कार्ये दृश्यन्ते । अस्य दुर्घटनायाः अन्वेषणार्थं आदेशाः दत्ताः सन्ति। मन्दिरस्य पदमार्गे भगदड़स्य घटनायाः विषये सीएम पुष्करसिंहधामी स्वयमेव मजिस्ट्रेट्-जाँचस्य आदेशं दत्तवान् अस्ति। पुनः एतादृशाः घटनाः न भवेयुः इति आवश्यकानि निर्देशानि अपि दत्तवान् । मुख्यमन्त्री पुष्करसिंहधामी अपि आहतानाम् स्थितिविषये पृष्टवान्। अस्मिन् प्रसङ्गे मृतानां परिवारेभ्यः २ लक्षरूप्यकाणां, आहतानाम् कृते ५०,००० रूप्यकाणां च सहायतां घोषितवान् । अपि च, सः पीडितानां परिवारानां कृते सर्वाणि सम्भवं साहाय्यस्य विषये चर्चां कृतवान्।

तस्मिन् एव काले जिलादण्डाधिकारी मयूरदीक्षितेन उक्तं यत्, ‘चित्रेषु, भिडियोषु च अन्वेषणे वयं ज्ञातवन्तः यत् कश्चन भग्नविद्युत्तारस्य अफवाः प्रसारितवान्, यदा तु आहतानाम् अथवा मृतानां प्रेक्षणेन एतादृशः कोऽपि संकेतः न प्राप्तः। वयं अन्वेषणं करिष्यामः यत् केन अफवाः प्रसारिताः। यदा एसएसपी प्रमोदसिंह डोवालः अवदत् यत् एषा अफवा कथं प्रसृता इति ज्ञातुं अन्वेषणं क्रियते। अपरपक्षे विपक्षेण अपि अस्याः घटनायाः विषये प्रश्नाः उत्थापिताः सन्ति । काङ्ग्रेसप्रदेशाध्यक्षः करणमहारा सर्वकारस्य प्रशासनस्य च लापरवाही इति उक्तवान् । सः अवदत् यत् एषा घटना सर्वथा प्रशासनस्य असफलतायाः, सर्वकारस्य प्रमादस्य च परिणामः अस्ति। सः अवदत् यत् श्रावणमासस्य शिवरात्रिस्य अनन्तरं प्रथमः शनिवासरः रविवासरः च हरिद्वारे अधिकजनसमूहस्य समयः भवति। प्रशासनं प्रतिवर्षं एतत् जानाति तथापि प्रशासनेन किमपि ठोससज्जता न कृता । सः अवदत् यत् जनसमूहस्य वर्धने सोपानं सर्वदा एकदिशा एव भवति, परन्तु रविवासरे उभयतः आन्दोलनं प्रचलति स्म।

तस्मिन् एव काले आम आदमीपक्षस्य प्रमुखः दिल्लीनगरस्य पूर्वमुख्यमन्त्री च अरविन्द केजरीवालः उत्तरदायित्वस्य आग्रहं कृतवान् अस्ति। सः अवदत् यत् एतत् केवलं दुर्घटना एव नास्ति, अपितु व्यवस्थायाः विफलता, अस्य कृते उत्तरदायित्वं च निश्चयितव्यम् इति। तस्मिन् एव काले दिल्ली-उपमुख्यमन्त्री मनीषसिसोदिया अपि अस्याः घटनायाः विषये दुःखं प्रकटितवान् अस्ति ।

तस्मिन् एव काले एकः स्थानीयवासी अजयजयसवालः उक्तवान् यत् हरकी पौरी इत्यस्य अनन्तरं हरिद्वारस्य भक्तानां कृते मानसादेवी सर्वाधिकं बृहत् अस्ति। अत्र प्रतिदिनं लक्षशः भक्ताः आगच्छन्ति परन्तु सावने जनसमूहः वर्धितः अस्ति। रविवासरः इति कारणेन जनसमूहः अधिकं वर्धितः। प्रशासनं सजगं भवितुम् अभवत् । अपरपक्षे ०१३३४-२२३९९९, ९०६८१९७३५०. ९५२८२५०९२६ इति नम्बरेषु हरिद्वारस्य जिल्ला आपत्कालीनकेन्द्रात् प्रभावितजनानाम् विषये सूचनाः प्राप्तुं शक्यन्ते, यतोहि प्रशासनेन जनानां सुविधायै एतानि आपत्कालीनसङ्ख्यानि निर्गतानि सन्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page