डा. गोविन्द द्विवेदी, औरेया। इन्दिरा गान्धी राष्ट्रीय मुक्त विश्वविद्यालय, नई दिल्ली द्वारा तिलक महाविद्यालये इग्नू अध्ययन केन्द्रं उद्घाटितं। १९ पाठ्यक्रम ण्इर्, ण्Eए, झ्उDEश्A, स्नातक (ऑनर्स) हिन्दी, आङ्ग्ल, संस्कृत, इतिहास, राजनीति विज्ञान, समाजशास्त्र, पीजी स्तरीय पाठ्यक्रम समाजशास्त्र, हिन्दी, आङ्ग्ल, इतिहास, राजनीति विज्ञान, वाणिज्य एम.कॉम. अध्ययनकेन्द्रे आरब्धाः सन्ति। इग्नौ क्षेत्रीय केन्द्र, लखनऊ अध्ययनकेन्द्रस्य उद्घाटनस्य विषये सूचनां दत्त्वा गूगल मीट् मार्गेण शैक्षणिक परामर्श दातृणां परिचयस्य, प्रवेशसम्बद्धानां नियमानाञ्च विस्तरेण चर्चां कृतवती। अस्मिन् अवसरे वरिष्ठ क्षेत्रीय निदेशक: डॉ. अनिल कुमार मिश्र:, उपनिदेशक: डॉ. रीना कुमारी, सहायक रजिस्ट्रार डॉ. निशिथ नगर, समन्वयक डॉ. राजेश कुमार यादव: एवं परामर्शदाता डॉ. अनुपम बिरला, डॉ. ममता पाण्डेय, डॉ. श्री प्रकाश यादव, डॉ. प्रमोद द्विवेदी, डॉ. अशोक द्वीवेदी, डॉ. हरिशंकर गोंड, डॉ. इग्नू क्षेत्रीय केन्द्र लखनऊ पक्षत: डॉ. सर्वजीत कुमार:, डॉ. योगेश कुमार साहू, डॉ. ऋचा सिंह उपस्थिता आसन।
डॉ. मिश्रः अवदत् यत् इग्नू इत्यनेन जुलाई २०२५ सत्रे प्रवेशप्रक्रिया आरब्धा अस्ति। इग्नौ छात्राणां कृते गुणवत्तापूर्णं उच्चशिक्षणं प्रदाति। डॉ. रीना कुमारी इग्नू-जालस्थलं दर्शयित्वा अवदत् यत् इग्नू-पाठ्यक्रमेषु प्रवेशार्थं ळउण्-DEँ घ्D निर्मातुं अनिवार्यम् अस्ति। Aँण् घ्D इत्यस्य साहाय्येन DEँ घ्D निर्मातव्यम् अस्ति। इग्नौ इत्यत्र प्रवेशार्थं छात्राः आधिकारिक जालस्थले गत्वा मुखपृष्ठे ताजाप्रवेशस्य लिज्र्ं क्लिक् कुर्वन्तु। तदनन्तरं डेबिट् कार्ड्/क्रेडिट् कार्ड् इत्यनेन शुल्कं ऑनलाइन-रूपेण दातुं शक्यते। प्रवेशप्रक्रियायां छात्रेण प्रविष्टं नाम अन्यविवरणं शैक्षिक दस्तावेजानां समानं भवेत्। इच्छुकाः अभ्यर्थिनः केवलं स्वस्य पञ्जीकृत-ईमेल-परिचयस्य उपयोगेन पोर्टल्-मध्ये प्रवेशं कुर्वन्तु, स्वस्य डेबिट्-कार्डेन/क्रेडिट्-कार्डेन च शुल्कं दातव्यम्। प्रधानाध्यापकः प्रो.रविकुमारः अवदत् यत् इग्नौ पाठ्यक्रमाः जनसामान्यस्य कृते सुलभाः भवेयुः, येन क्षेत्रस्य जनाः उच्चशिक्षां तस्मात् लाभं च प्राप्स्यन्ति। कार्यक्रमस्य अन्ते डॉ. निशिथनगरः सर्वेभ्यः धन्यवादं दत्तवान्।
मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः
लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…