डॉ॰ वाचस्पतिमैठाणीवर्यस्य षट्षष्टितमजयन्त्या:उपलक्ष्ये, अखिल भारतीय स्तरीय-अन्तर्जालसंस्कृत ज्ञानस्पर्धा प्रारभत्

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डं। प्रख्यातशिक्षाविद: डॉ॰ वाचस्पति मैठाणीवर्यस्य जयन्त्याः उपलक्ष्ये अन्तर्जालीय संस्कृत ज्ञान–स्पर्धायाः कृते पञ्जीकरणप्रक्रिया आरब्धा अभवत्। अन्तर्जाल पत्रपृष्ठे एव पञ्जीकरणं सम्भवम्, वरिष्ठनागरिकाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति। संस्कृतभाषायां स्वपरिचयसहितं द्विमिनट्–चतुर्मिनिट् यावत् सञ्चालितं चलच्चित्रं व्हाट्सएप्–समूहेषु प्रेषणीयम्। प्रतियोगितासु गीतायाः श्लोकपाठः, स्तोत्रगानम्, रघुवंश महाकाव्य श्लोकपाठः, सुभाषितगानम्, संस्कृतनृत्यम् च सामान्य ज्ञानस्पर्धा च आयोज्यन्ते। जुलै २५, २०२५ दिनाज्र्पर्यन्तं प्रस्तुति: समर्पणीया । फेसबुक्–दर्शकसंख्यया अपि प्राप्तव्यम् अधिकं अज्र्फलम् च अगस्त् १४, २०२५ दिनाङ्के परिणामस्यघोषणा भविष्यति। सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि प्रदीयन्ते। डॉ॰ वाचस्पतिमैठानीस्मृतिमञ्चेन अखिलभारतीय स्तरीय- अन्तर्जाल– संस्कृत–ज्ञान–स्पर्धायाः पञ्जीकरणं सम्प्रति प्रवृत्तम् अस्ति।संरक्षकमण्डलस्य सदस्यः च प्रतियोगितायाः राष्ट्रियसंयोजकः श्रीमान् कैलाशपति मैठाणी इत्यनेन निगद्यते यत्, गतवर्षवत्, अस्मिन वर्षे अपि राष्ट्रपतिपुरस्कारविभूषितः शिक्षाविद् स्वर्गीयः डॉ॰वाचस्पतिमैठाणीमहोदयस्य षट्षष्टितमजयन्त्याः उपलक्ष्ये, देववाणी संस्कृतस्य प्रचार प्रसाराय, देवसंस्कृतेः सनातन धर्मस्य च संरक्षणाय, छात्र–छात्राणां प्रतिभाविकासाय च, मञ्चेन अयं आयोजनं क्रियते। वरिष्ठनागरिकानाम् अपि अत्र सहभागिता सम्भावना इत्येतत् मञ्चस्य अपि गौरवस्य विषयः। गीता–श्लोक–पाठे ९–१४ वर्षपर्यन्तं, स्तोत्रगाने १५–२४ वर्षपर्यन्तं, रघुवंश महाकाव्य प्रथमसर्ग–श्लोक–पाठे २५–५० वर्षपर्यन्तं, सुभाषित गाने ५१ वर्षात् अधिकवयस्काःभागंगृह्णीयुः। संस्कृत–नृत्य–प्रतियोगायां ९–१८ वर्षवयस्काः बालकबालिकाः भागं गृह्णीयुः। प्रत्येकस्य प्रतिभागिनः न्यूनातिन्यूनं द्विमिनिट् यावत्, अधिकतमं चतुर्मिनिट् यावत्, स्वपरिचयसहितं चलच्चित्रं सुशोभनरूपेण व्हाट्सएप्–समूहेषु प्रेषणीयम्। पञ्चसु प्रतियोगासु अपि, न्यायाधीशैः निर्णयात् अतिरिक्तम्, प्रतिभागिनः फेसबुक्–पृष्ठे दर्शकसंख्यां वर्धयित्वा १–२० पर्यन्तं अज्रनि लब्धुंशक्नुवन्ति।फेसबुक्–दर्शकाः, लाइक्, शेयर्, टिप्पणी इत्यादय: ५ अगस्त् २०२५ पर्यन्तं गणनीयाः भविष्यन्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page