
अभय शुक्ल/लखनऊ। महाराष्ट्रस्य राजनीतिः पुनः एकवारं भाषाभावनानां तरङ्गेषु डुलति दृश्यते। मराठी परिचयस्य प्रश्नं पुनः केन्द्रे आनयन् शिवसेना (उद्धव गुट) तथा महाराष्ट्र नवनिर्माणसेना (एमएनएस) प्रमुख राज ठाकरे च हिन्दीभाषायाः कथितस्य’रोपस्य’ विरोधे एतादृशं स्वरं स्वीकृतवन्तः। एतेन विकासेन न केवलं राज्यस्य भाषा राजनीतिः तापिता, अपितु वर्षाणांयावत्परस्परं विवादं कुर्वन्तः ठाकरे-भ्रातरः अपि साधारण राजनैतिक-उद्देश्यस्य कृते एकत्रिताः अभवन् वैसे राज ठाकरे तस्य दलेन सह पूर्वमपि हिन्दीभाषायाः विरोधः कृतः अस्ति। विशेषतः मुम्बई-सदृशे महानगरे यत्र हिन्दीभाषिणां जनसंख्या बहुसंख्यया वर्तते, तत्र मराठीभाषिणां समुदायस्य अनुभूतिः क्रियते यत् तेषां सांस्कृतिकपरिचयः भाषा च क्रमेण हाशियाकृता भवति। राज ठाकरे इत्यस्य एमएनएस इत्यनेन पूर्वं हिन्दीभाषिणः लक्ष्यं कृत्वा आटोरिक्शाचालकानां बहुभाषिकदुकानानां च विरुद्धं अभियानानि अपि आरब्धानि सन्ति। शिवसेना ‘मराठी मनुष’ इत्यस्य राजनीतिषु स्थापिता, यद्यपि परवर्तीषु वर्षेषु राष्ट्रियराजनीत्यां गठबन्धनेषु च अग्रे गता। दशकद्वयानन्तरं यथा उभौ भ्रातरौ एकस्मात् मञ्चात् गर्जितौ, तथैव हिन्दीभाषिणां जनानां सुरक्षा विषये आशज्र भवितुं स्वाभाविकं, अतः महाराष्ट्र सर्वकारस्य इदानीं अधिकं सावधानतायाः आवश्यकता वर्तते। अद्यत्वे उद्धव राजयोः मातुलपुत्रौ एकत्र आगत्य महाराष्ट्रराजनीत्यां नूतनं आरम्भं कृतवन्तौ। भवद्भ्यः वदामः यत् अद्यावधि महाराष्ट्रे राजनैतिकपरिवाराः विभक्ताः दृश्यन्ते, परन्तु ठाकरे-भ्रातृभिः एकत्र आगत्य यत् उपक्रमः कृतः, तत् पवार-परिवारम् अपि व्याप्तं वा, अधुना सर्वेषां दृष्टिः अस्मिन् विषये एव भविष्यति। अद्यतनसभायां उद्धवः राजठाकरे च स्वभाषणद्वारा अनेकानि बृहद्वचनानि उक्तवन्तौ, परन्तु तेषां साहसं सङ्गृह्य केषाञ्चन वैध प्रश्नानां उत्तराणि अपि भवेयुः। प्रथमः प्रश्नः अस्ति यत् संविधाने राजभाषायाः दर्जा यस्याः हिन्दीयाः विरुद्धं द्वेषः किमर्थं प्रसारितः अस्ति द्वितीयः प्रश्नः अस्ति यत् मुम्बई-नगरे यत्र हिन्दी-चलच्चित्र-उद्योगः विशेष-परिचयं दत्तवान्, या च महाराष्ट्रस्य अर्थ व्यवस्थायाः मेरुदण्डः अस्ति, तत्र हिन्दी-विरोधः द्विविधः न वा चलचित्रेषु हिन्दी मेखलातः अर्जनस्य आवश्यकता वर्तते, परन्तु यदि महाराष्ट्रे तस्यैव हिन्दी मेखलायाः कश्चन व्यक्तिः हिन्दीभाषां वदति तर्हि सः मेखलाभिः ताडितः भविष्यति वा तृतीयः प्रश्नः अस्ति यत् छत्रपतिशिवाजीमहाराजः अन्ये च बहवः मराठा वीराः उत्तरदक्षिणयोः साम्राज्यस्य विस्तारं कृतवन्तः, परन्तु उद्धवः राजः च मराठान् संकीर्णवृत्ते किमर्थं स्थापयितुम् इच्छन्ति हिन्दीविरोधस्य बहाने एकत्र आगतौ उद्धवराजौ च अवगन्तुं युक्तौ यत् वैश्विकरूपेण हिन्दीभाषा तृतीया सर्वाधिक भाषिता अस्ति। भारतस्य सांस्कृतिक मृदुशक्तेः प्रतीकं जातम्। विदेशेषु अपि भारतीयाः हिन्दीभाषां तेषां उत्पत्ति सम्बद्धं सूत्रं मन्यन्ते। हिन्दीविरुद्धं मराठीभाषायाः विजयस्य उत्सवं कुर्वन्तौ उद्धवः राजश्च अवगन्तुं अर्हति यत् हिन्दी केवलं भाषा न, अपितु भारतस्य सांस्कृतिक सामाजिक-ऐतिहासिक-परिचयस्य अभिन्न-अङ्गः अस्ति। जनसमर्थनं त्यक्तवन्तः उद्धवः, राज ठाकरे इत्यादयः हिन्दीविरोधिनो हिन्दी विपक्षी भाषा इति मनसि विद्यमानं भ्रान्तिं दूरं कुर्वन्तु। तेषां अवगन्तव्यं यत् हिन्दी समर्थकभाषा अस्ति। कदापि कस्यचित् उपरि न आरोप्यते, अपितु तस्य उपयोगितायाः, व्याप्तेः, आत्मीयतायाः च आधारेण जनानां मनसि गभीरं निहितं भवति। हिन्दी भारतस्य भाषावैविध्यं निर्वाहयन् अन्यभाषाभिः सह सहजतया समन्वयं कुर्वती भाषा अस्ति। राजनैतिकहितं पूरयितुं एकत्र आगतौ उद्धवः राजठाकरे च अवगन्तुं अर्हति यत् हिन्दीअन्यभाषायाःशब्दान् आत्मसातयति लचीली समावेशी भाषा अस्ति। संस्कृत, उर्दू, फारसी, बङ्गला,प्रादेशिकभाषायाः,आङ्ग्लभाषायाःअपि शब्दानांआत्मसातीकरणस्य अद्भुतक्षमता अस्य अस्ति उद्धवः राजठाकरे च देशं समाजं च एकीकृत्य इति विषयान् उत्थापयित्वा स्वराजनीतिं प्रवर्तयितुं स्थाने, उद्धवः राज ठाकरे च अवगन्तुं अर्हति यत् हिन्दी भाषा कस्यचित् दमनस्य वा दूरीकरणस्य वा भाषा नास्ति, अपितु एकीकरणस्य भाषा अस्ति। ‘विविधतायां एकता’ इति भारतीयदर्शनं व्यवहारे स्थापयति। उद्धवः राज ठाकरे च अवगन्तुं युक्तं यत् हिन्दी भारतस्य आत्मायाः वाणी अस्ति, एषा कृषकस्य भाषा, सैनिकस्य आज्ञा, कविस्य कल्पना, समग्रदेशेन सह सम्बद्धतां प्राप्तुम् इच्छन्तस्य सामान्यजनस्य माध्यमम् अस्ति। तस्य अवगमनं, स्वीकृत्य, आदरं च वास्तविकं भारतीयत्वम् अस्ति। अद्य ये उद्धवराजठाकरेयोः मिलने नृत्यं कुर्वन्ति ते अपि अवगन्तुं अर्हन्ति यत् मातुलभ्रातरः एकत्र आगताः परन्तु भवन्तः भाषायाः नामधेयेन प्रेरिताः सन्तः प्रतिवेशिनः मित्रपक्षेभ्यः च विरक्ताः अभवन्। परन्तु यावत्पर्यन्तं उद्धव-राजठाकरे-योः एकत्र आगमनस्य विषयः अस्ति, तावत्पर्यन्तं भवद्भ्यः वदामः यत् द्वयोः नेतारयोः एकत्र आगमनं केवलं भाषिक चिन्ता एव नास्ति, अपितु तस्मिन् गहन राजनैतिकरणनीतिः निगूढः अस्ति। उद्धव ठाकरे भाजपातः पृथक् भूत्वा शिवसेनायाः विभाजनं कृत्वा एकनाथशिन्देः ‘असली शिवसेना’ इति स्वस्य प्रतिबिम्बं पुनः स्थापयितुं प्रयतन्ते। तस्मिन् एव काले राज ठाकरे अपि चिरकालात् राजनैतिकपुनरुत्थानस्य अन्वेषणं कुर्वन् अस्ति तथा च मराठीपरिचयस्य विषयः तस्य कृते सर्वाधिकसुलभः विकल्पः अस्ति। यदि दृश्यते तर्हि ‘हिन्दीविरोधी’ तयोः द्वयोः व्ाृâते मञ्चःअस्ति, यत्र ते पुनः मराठीमतदातानां भावनात्मकं आसक्तिं सक्रियं कर्तुं प्रयतन्ते, विशेषतः मुम्बईनगरनिगमस्य (बीएमसी) निर्वाचनं मनसि कृत्वा।