
नवदेहली। शुक्रवासरे रात्रौ अलास्कानगरे रूस राष्ट्रपतिः पुटिन्, अमेरिकी राष्ट्रपतिः ट्रम्पः च मिलितवन्तौ। युक्रेनयुद्धस्य समाप्तिविषये तेषां प्रायः ३ घण्टापर्यन्तं समागमः आसीत्। तदनन्तरं द्वयोः नेतारयोः केवलं १२ निमेषस्य संयुक्तं पत्रकारसम्मेलनं कृतम्। अस्मिन् काले सः पत्रकारानां कस्यापि प्रश्नस्य उत्तरं न दत्तवान्। पत्रकार सम्मेलने ट्रम्पः अवदत् यत् अस्माकं समागमः अतीव सकारात्मकः इति मन्ये। वयं बहुषु विषयेषु सहमताः आसन्परन्तु तत्र कोऽपि सौदाः नासीत्। यदा अन्तिमरूपेण निर्धारितः भविष्यति तदा एव सम्झौता भविष्यति। ट्रम्पः अस्याः सभायाः १० मध्ये १०अज्रन्दत्तवान्। तस्मिन् एव काले पुटिन् उक्तवान् यत् तस्य कृते रूसस्य सुरक्षा सर्वाधिकं महत्त्वपूर्णा अस्ति। सः अग्रिमसमागमं मास्कोनगरे कर्तुं सुझावम् अयच्छत्। स्वभावं उत्तäवा तौ नेतारौ तत्क्षणमेव मञ्चात् निर्गतौ।
व्हाइट हाउसस्य प्रेससचिवः कैरोलिन् लेविट् इत्यनेन उक्तं यत्, समागमानन्तरं वाशिङ्गटननगरं प्रत्यागत्य ट्रम्पः युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह दीर्घकालं यावत् वार्तालापं कृतवान्। परन्तु ट्रम्प-पुटिन्-समागमस्य विषये ज़ेलेन्स्की अद्यापि किमपि टिप्पणीं न कृतवान्।ट्रम्प-जेलेन्स्की-योः सार्धघण्टां यावत् वार्तालापः अभवत्,सोमवासरे उभौ मिलित्वा भविष्यतः युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन एक्स इत्यत्र स्थापितं यत् सः अमेरिकीराष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन सह सार्धघण्टाभ्यः अधिकं यावत् दीर्घकालं यावत् वार्तालापं कृतवान्। अस्मिन् काले द्वौ नेतारौ एकान्ते प्रायः एकघण्टापर्यन्तं चर्चां कृतवन्तौ ततः यूरोपीयनेतारः अपि योजिताः ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः पूर्णबलेन शान्तिं स्थापयितुं सज्जः अस्ति। राष्ट्रपतिः ट्रम्पः तस्मै रूसराष्ट्रपतिना सह समागमस्य, वार्तायां च सूचनां दत्तवान् युक्रेनदेशः ट्रम्पस्य प्रस्तावस्य समर्थनं कृतवान् यस्मिन् युक्रेन-अमेरिका-रूसयोः त्रिपक्षीयसमागमः भविष्यति इति उक्तम् अस्ति ज़ेलेन्स्की सोमवासरे वाशिङ्गटन-नगरं गत्वा राष्ट्रपति-ट्रम्प-महोदयेन सह मिलित्वा युद्धस्य समाप्तिविषये विस्तरेण चर्चां करिष्यति।अमेरिकादेशेन सह मिलित्वा दृढ सुरक्षा प्रतिश्रुतिः प्रदातुं शक्यते इति कारणेन यूरोपीयदेशानां सहभागिता आवश्यकी इति ज़ेलेन्स्की अवदत्। सः अमेरिकादेशात् प्राप्तानां सकारात्मक संकेतानां स्वागतं कृत्वा सर्वेभ्यः मित्र राष्ट्रेभ्यः धन्यवादं दत्तवान् ट्रम्पः ज़ेलेन्स्की इत्यनेन सह दीर्घकालं यावत् वार्तालापं कृतवान् व्हाइट हाउसस्य प्रेससचिवः कैरोलिन् लेविट् इत्यनेन उक्तं यत् राष्ट्रपतिः ट्रम्पः वाशिङ्गटन-नगरं प्रत्यागत्य युक्रेन-राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह दीर्घकालं यावत् वार्तालापं कृतवान्। सा पत्रकारैः सह उक्तवती यत् ट्रम्पः सम्प्रति नाटो-नेतृभिः सह दूरभाषेण सम्पर्कं करोति। अमेरिकी युद्धविमानाः एफ-२२ पुटिन् इत्यस्य विमानेन सह अलास्कातः रूस देशस्य मास्कोनगरं प्रति गतवन्तः। एफ-२२ इति पञ्चम पीढीयाः चोरी युद्धविमानंबोइङ्ग्-संस्थायाः विकसितम् अस्ति। अस्य विमान सामर्थ्यस्य कृते प्रसिद्धम् अस्ति। एफ-२२ विश्वस्य उन्नततमं युद्धविमानम् अस्ति, यस्य दीर्घदूरपर्यन्तं वायुतः वायुतः, वायुतः भूमौ च आक्रमणक्षमता अस्ति युक्रेनदेशस्य सांसदः ट्रम्पस्य उपरि आरोपं करोति यत् सः ज़ेलेन्स्की इत्यस्य विरुद्धं भेदभावं करोति युक्रेनदेशस्य विदेशकार्याणां संसदीयसमितेः अध्यक्षः ओलेक्साण्ड्र् मेरेज्को इत्यनेन वार्तायां ट्रम्पस्य भेदभावस्य आरोपः कृतः। मेरेज्को बीबीसी-सञ्चार माध्यमेन अवदत् यत् पुटिन्-महोदयस्य ट्रम्पेन हार्दिकं स्वागतं कृतम्, अपरपक्षे फेब्रुवरी-मासे युक्रेन-राष्ट्रपति-जेलेन्स्की-इत्यनेन सह मिलनस्य समये तस्य व्यवहारः अतीव आक्रामकः अभवत् मेरेज्को इत्यनेन उक्तं यत् एषः युक्रेनदेशस्य कृते अपि आघातः अस्ति। सांसदः वदति यत्, ‘अमेरिका अस्माकं मित्रराष्ट्रम् अस्ति।’ पुटिन् शत्रुः, तानाशाहः च अस्ति। एतेन पुनः स्मार्यते यत् वयं वास्तवतः केवलं स्वस्य उपरि एव अवलम्बितुं शक्नुमः।’
मेरेज्को इत्यनेन उक्तं यत् सः अपि आश्चर्यचकितः यत् केवलं मासद्वयात् पूर्वं कीव-नगरे रूस-देशस्य आक्रमणे एकः अमेरिकन-नागरिकः मृतः। सःवदति यत्,’अमेरिकादेशःसर्वदागर्वितः अस्ति यत् राष्ट्रपतिः स्वनागरिकाणां कृते तिष्ठति।’ इदानीं अत्र राष्ट्रपतिः अमेरिकननागरिकस्य हत्यायाः उत्तरदायी व्यक्तिना सह हस्तं पातयति।’ ट्रम्पः कैदिनां मुक्तिं कर्तुं पदानि ग्रहणस्य विषये उक्तवान्इदानीं ट्रम्पः फॉक्स न्यूज इत्यस्मै अवदत् यत् सम्झौता भवितुं प्रवृत्ता अस्ति, तस्मिन् च कैदीनां आदानप्रदानम् अपि अन्तर्भवितुं शक्नोति। ट्रम्पः वदति यत्, ‘अहं ५०/५० वदामि, यतः बहवः विषयाः भवितुम् अर्हन्ति।’ परन्तु अहं मन्ये राष्ट्रपतिः पुटिन् समस्यायाः समाधानं कर्तुम् इच्छति।सः अवदत् यत् कैदीनां आदानप्रदानं प्रति प्रगतिः भवति। ट्रम्पः अवदत् यत्, ‘अद्य सः मम कृते एकं पुस्तकं दत्तवान् यस्मिन् सहस्राणि कैदिनः उल्लेखिताः सन्ति।’ सहस्राणि बन्दिनः ये मुक्ताः भविष्यन्ति।’यदा फॉक्स न्यूज इत्यनेन पृष्टं यत् अद्य एतत् सौदान् सहमतिः कृता वा इति तदा ट्रम्पः अवदत् यत् एतत् अद्यापि लम्बितम् अस्ति। ट्रम्पः अवदत् यत्, ‘अच्छा, तेषां स्वीकारः कर्तव्यः।’परन्तु ट्रम्पः न अवदत् यत् तस्मै पुस्तकं केन उपहाररूपेण दत्तं, कैदिनः रूसीः वा युक्रेन देशीयाः वा इति।
ट्रम्पः पुटिन् इत्यनेन सह सहमतः न भवितुम् अर्हति इति कारणं व्याख्यातुं न अस्वीकृतवान्
ट्रम्पः पुटिन् इत्यनेन सह सहमतः न भवितुम् अर्हति इति कारणं व्याख्यातुं न अस्वीकृतवान्। फॉक्स न्यूज इत्यनेन सह वार्तालापं कुर्वन् ट्रम्पः अवदत् यत्, ‘अहं मन्ये पुटिन् तत् कृतं द्रष्टुम् इच्छति।’ तथापि सः महतीं विषये सहमतिम् अङ्गीकृतवान्।’ ट्रम्पः अवदत् यत् पुटिन् स्वीकृतवान् यत् यदि सः युद्धकाले राष्ट्रपतिः आसीत् तर्हि एतत् युद्धं कदापि न स्यात्। ट्रम्पः अवदत् यत्, ‘एतत् युद्धं कदापि न भवितुम् अर्हति स्म।’ भवन्तः जानन्ति यत् बहु युद्धानि कदापि न भवितुम् अर्हन्ति स्म। एतानि मूर्खाणि वस्तूनि सन्ति।’ ट्रम्पः पूर्वराष्ट्रपतिः जो बाइडेन् इत्यस्य दोषं दत्तवान् यत् सः रूसस्य आक्रमणं रोधयितुं न शक्नोति।
ट्रम्पः अवदत्-पुतिन इत्यनेन सह मिलनं अतीव उत्तमम् आसीत्-ट्रम्पः पुटिन् इत्यनेन सह मिलनस्य अनन्तरं फॉक्स न्यूज इत्यस्मै साक्षात्कारे अवदत् यत् अद्य अस्माकं ‘अति उत्तमः समागमः’ अभवत्। यदा पृष्टः यत् पुटिन्-सहितस्य समागमे किं वातावरणम् आसीत् तदा ट्रम्पः अवदत् यत् राष्ट्रपति-पुटिन्-सहितस्य तस्य सम्बन्धः सर्वदा उत्तमः एव आसीत् सः अवदत्-अग्रे किं भवति इति पश्यामः। ट्रम्पः अवदत्- अहं इच्छामि यत् जनाःमृताःत्यजन्तु। युक्रेन-रूस-देशयोः बालकानां दुर्दशायाः विषये ट्रम्पः मेलानिया-पत्रं पुटिन्-महोदयाय दत्तवान् अमेरिका देशस्य प्रथममहिला मेलानिया ट्रम्पः युक्रेन-रूसयोः युद्धस्य कारणेन बालकानां दुर्गतेः विषये पत्रं लिखित वती अस्ति। ट्रम्पः समागमस्य समये एतत् पत्रं पुटिन् इत्यस्मै समर्पितवान्। अमेरिका देशस्य रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य प्रतिवेदनानुसारं २०२२ तमे वर्षात् आरभ्य रूस-देशे २ लक्षाधिकाः जनाः मृताः। तस्मिन् एव काले युक्रेन-देशे एषः आकज्र्ः ३ लक्षाधिकः अस्ति येषु अधिकांशः बालकाः सन्ति।रूसः अवदत्-ट्रम्प- पुटिन्-योः वार्तालापः अतीव उत्तमः आसीत् ट्रम्पस्य फॉक्स इत्यस्मै साक्षात्कारस्य अनन्तरं रूसदेशः अवदत् यत् अमेरिकीराष्ट्रपतिना सह पुटिन् इत्यस्य साक्षात्कारः अतीव उत्तमः आसीत्। क्रेमलिनस्य प्रवक्ता दिमित्री पेस्कोवः अवदत् यत् उभौ नेतारौ संवाद दातृणां प्रश्नानाम् उत्तरं न दत्तवन्तौ यतः ते पूर्वमेव विस्तृतं वक्तव्यं दत्तवन्तौ। पेस्कोवः अपि अवदत् यत् द्वयोः नेतारयोः वार्तायां युद्ध विरामस्य विकल्पान् अन्वेष्टुं तेषां साहाय्यं भविष्यति।