
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे डोनाल्ड ट्रम्पस्य शुल्कस्य परोक्षसन्दर्भेण आर्थिक स्वार्थस्य कारणेन विश्वे आव्हानानां सामनां कुर्वन् अस्ति इति समये भारतं अपेक्षायाः अपेक्षया उत्तमं प्रदर्शनं कुर्वन् अस्ति। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः अमेरिकादेशं पुनः महान् कर्तुं प्रयत्नतः अमेरिका देशं गच्छन्तीनां भारतीय वस्तूनाम् उपरि ५० प्रतिशतं शुल्कं आरोपितवान। अस्मिन् वर्षे प्रथम त्रिमासे सकलराष्ट्रीय उत्पादस्य आँकडानां उद्धरणं दत्त्वा प्रधानमन्त्री मोदी दिल्लीनगरे सेमीकन् इण्डिया २०२५ इत्यस्मिन् कार्यक्रमे अवदत् यत, ‘पुनः भारतेन प्रत्येकापेक्षया प्रत्येकं मूल्यांकनात् च उत्तमं प्रदर्शनं कृतम्। यस्मिन् काले विश्वस्य अर्थव्यवस्था चिन्तानां सम्मुखीभवति, तस्मिन् काले आर्थिकस्वार्थेन उत्पद्यमानानि आव्हानानि सन्ति, एतादृशे वातावरणे भारतेन ७.८ प्रतिशतं वृद्धिः प्राप्ता। गतशुक्रवासरे प्रकाशितानां तथ्यानां अनुसारं भारतस्य अर्थ व्यवस्थायां एप्रिल-जून-त्रैमासिकेषु वर्षे वर्षे ७.८ प्रतिशतं निर्विकार वृद्धिः अभवत, यत् पूर्वत्रिमासानां ७.४ प्रतिशतात् अधिका अस्ति। मोदी उक्तवान् अस्माकं गतशतकं तैलस्य आधिपत्यं वर्तते, विश्वस्य भाग्यं तैलकूपैः एव निर्धारितम। परन्तु एकविंशति शतकस्य शक्तिः एकस्मिन् लघुचिपे निहितः अस्ति। इदं चिप् लघु भवेत्, परन्तु विश्वस्य प्रगतेः महतीं प्रेरणादातुम् अस्य शक्तिः अस्ति। अत एव अद्य अर्धचालकानाम् वैश्विकं विपण्यं ६०० अरब डॉलरं यावत् भवति तथा च आगामिषु कतिपयेषु वर्षेषु १ खरब डॉलर अपि पारं करिष्यति … मम विश्वासः अस्ति यत् अर्धचालक क्षेत्रे भारतं यया गतिना प्रगच्छति, अस्मिन् १ खरब डॉलरस्य विपण्ये भारतस्य महत्त्वपूर्णः भागः भविष्यति। नरेन्द्रमोदी सेमीकन् इण्डिया २०२५ कार्यक्रमे उक्तवान् यत् भारतस्य लघुतमचिप् विश्वे बृहत्तमं परिवर्तनं यदा आनयिष्यति सः दिवसः दूरं नास्ति। अवश्यं अस्माकं यात्रा विलम्बेन आरब्धा परन्तु अधुना कोऽपि अस्मान् निवारयितुं न शक्नोति। सः अवदत् यत् भारते अर्धचाल कानाम् गतिः इति संक्षिप्तं वर्णनं भवद्भ्यः ददामि। २०२१ तमे वर्षे वयं ‘सेमिकॉन् इण्डिया’ इत्यस्य प्रारम्भं कृतवन्तः। २०२३ तमे वर्षे भारतस्य प्रथमः अर्धचालकसंस्थानः अनुमोदितः। २०२४ तमे वर्षे केचन अधिकाः संयंत्राः अनुमोदिताः। २०२५ तमे वर्षे पञ्च अतिरिक्ताः परियोजनाः अनुमोदिताः सन्ति।कुलम१० अर्धचालक परियोजनानि प्रचलन्ति, यत्र १.५ लक्षकोटिरूप्यकाणां निवेशः अस्ति। एतेन भारते वर्धमानं वैश्विकविश्वासं प्रतिबिम्बितम्।
चीनं, रूसं, भारतं च एकत्र दृष्ट्वा अमेरिकायाः मनोवृत्तिः परिवर्तिता वा वित्तमन्त्री भारतं ‘महान’ इति उक्तवान्-अमेरिकीकोषसचिवः स्कॉट् बेसान्ट् मंगलवासरे भारतेन सह व्यापारविवादानाम् समाधानार्थं विश्वासं प्रकटितवान् यत् ‘द्वौ महान् देशौ तस्य चिन्तनं करिष्यति’ इति। परन्तु बेसान्ट् इत्यनेन शङ्घाई-सहकार सङ्गठनस्य शिखर सम्मेलनस्य महत्त्वं न्यूनीकृतम् यत्र प्रधानमन्त्री नरेन्द्रमोदी रूसस्य राष्ट्रपतिः व्लादिमी चीनस्य राष्ट्रपतिः शी जिनपिङ्ग् च मिलितवान। तियानजिन-नगरे एससीओ-शिखरसम्मेलनस्य समये प्रधानमन्त्रिणः मोदी-महोदयस्य पुटिन-शी-जिनपिङ्ग्-योः सह मिलनस्य विषये पृष्टः तदा बेसान्ट्-महोदयः तत् सर्वथा अङ्गीकृतवान् । ‘इयं दीर्घकालीन समागमः, अस्य नाम शङ्घाई सहकार सङ्गठनम् अस्ति तथा च अहं मन्ये यत् एषा बहुधा अनुष्ठानात्मका अस्ति’ इति सः वाशिङ्गटन नगरस्य मार्टिन्स् टैवनर््इत्यत्र फॉक्स न्यूज् इत्यनेन सह वदन् अवदत। ट्रम्पस्य सहायकः एससीओ-समागमं ‘कार्यात्मकम’ इति कथयति। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः भारतस्य शुल्कं शून्यं कर्तुं प्रस्तावस्य घोषणायाः घण्टाभिः अनन्तरं कोषसचिवः स्कॉट् बेसान्ट् इत्यनेन विश्वासः प्रकटितः यत् वाशिङ्गटन-नवीदिल्ली च वर्तमान-तनावस्य समाधानं कर्तुं शक्नुवन्ति। परन्तु सः भारतस्य रूसी-कच्चे तैलस्य निरन्तरं क्रयणस्य आलोचनां कृतवान्, यत् तस्य मते युक्रेन-देशे मास्को-युद्धे इन्धनं दातुं धमकी ददाति। फॉक्स न्यूज इत्यनेन सह विशेषसाक्षात्कारे बेसान्ट् इत्यनेन रूसस्य राष्ट्रपतिना व्लादिर्मी पुटिन् इत्यनेन सह चीनदेशस्य राष्ट्रपतिना शी जिनपिङ्ग इत्यनेन सह हाले एव कृतायां प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सहभागितायाः चिन्ता न्यूनीकृता। ‘इयं दीर्घकालीन समागमः, अस्य नाम शाङ्घाई-सहकार सङ्गठनम् इति, अहं मन्ये यत् एषा बहुधा कार्यात्मका अस्ति’ इति सः अवदत। ‘अन्ततः अहं मन्ये भारतं विश्वस्य सर्वाधिकं जनसङ्ख्यायुक्तं लोकतन्त्रम् अस्ति। तेषां मूल्यानि रूसस्य अपेक्षया अस्माकं चीनस्य च समीपे एव सन्ति’ इति सः अजोडत्। ‘पश्यन्तु च, एते दुष्टाः सन्ति… भारतं रूसीयुद्धयन्त्रं ईंधनं ददाति, चीनदेशः रूसीयुद्धयन्त्रं ईंधनं ददाति… अहं मन्ये एकः समयः आगमिष्यति यदा वयं अस्माकं मित्रराष्ट्राणि च पदानि स्थापयिष्यामः। द्विपक्षीय सम्बन्धविषये वदन् सः अमेरिका-भारतयोः आधाराः दृढाः इति उक्तवान्, लोकतन्त्रद्वयं स्वमतभेदस्य समाधानं कर्तुं समर्थौ इति च बोधितवान् । ‘द्वौ महान् देशौ एतत् कार्यं करिष्यति’ इति सः अवदत्। ट्रम्पस्य मित्रराष्ट्रः रूसस्य तैलव्यापारस्य विषये भारतस्य आलोचनां करोति आशावादीस्वरस्य अभावेऽपि बेसान्ट् रूसदेशेन सह भारतस्य ऊर्जाव्यापारस्य आलोचनां कृतवान्। सः तकNयति स्म यत् नूतनदिल्ली-नगरस्य रूसी-कच्चा-तैलस्य रियायती-दरेन आयातः-तदनन्तरं च परिष्कृत-उत्पादानाम् पुनर्विक्रयः-प्रभावीरूपेण युक्रेन-देशे क्रेमलिन-युद्धस्य वित्तपोषणार्थं साहाय्यं करोति परन्तु रूसीतैलं क्रीत्वा ततः पुनः विक्रयणं कृत्वा युक्रेनदेशे रूसीयुद्ध प्रयासस्य वित्तपोषणं कृत्वा भारतं उत्तमः क्रीडकः न अभवत् इति सः अवदत। बेसन्ट् इत्यनेन भारतीय वस्तूनाम् उपरि शुल्कं वर्धयितुं वाशिङ्गटनस्य निर्णयस्य प्रमुखकारणं व्यापारवार्तायां मन्दप्रगतिः इति उक्तम। अमेरिकीकोषसचिवः अपि अवदत् यत् ‘सर्वविकल्पाः मेजस्य उपरि सन्ति’ यतः ट्रम्पप्रशासनं युक्रेनदेशे वर्धमानं आक्रमणं कृत्वा रूसदेशे प्रतिबन्धान् आरोपयितुं विचारयति। ‘अहं मन्ये सर्वे विकल्पाः मेजस्य उपरि सन्ति’ इति बेसान्ट् फॉक्स न्यूज् इत्यस्मै अवदत्। सः राष्ट्रपतिव्लादिर्मी पुटिन् इत्यस्य उपरि आरोपं कृतवान् यत् सः अद्यतन शान्ति वार्तायां अपि आक्रमणानि वधNयति।
भारतेन शून्यशुल्कं प्रस्तावितं-पूर्वं ट्रम्पः भारतेन सह व्यापारः पूर्णतया ‘एकपक्षीयः आपदा’ अभवत् इति उक्तवान् आसीत्, अपि च उच्चशुल्कस्य कारणेन अमेरिका भारताय मालविक्रयं कर्तुं असमर्थः इति आरोपितवान् आसीत ते अस्मान, तेषां बृहत्तमं ‘ग्राहकं’, महतीं मालम् विक्रयन्ति, परन्तु वयं तेभ्यः अत्यल्पं विक्रयामः इदानीं यावत् एषः पूर्णतया एकपक्षीयः सम्बन्धः अस्ति, दशकैः च अस्ति। यस्मात् कारणं भारतेन अस्माकं उपरि एतावन्तः शुल्काः आरोपिताः, अन्येभ्यः देशेभ्यः अधिकं, यत् अस्माकं व्यवसायाः भारते मालविक्रयं कर्तुं असमर्थाः सन्ति। एषा पूर्णतया एकपक्षीयः आपदा अभवत्’ इति सः लिखितवान। अद्यैव अमेरिकादेशेन तीव्र व्यापार-असन्तुलनस्य कारणं कृत्वा भारतीयवस्तूनाम् उपरि २५ प्रतिशतं शुल्कं स्थापितं। तदतिरिक्तं भारतेन रूस देशेन सह तैलव्यापारस्य कटौतीं कर्तुं वाशिङ्गटनस्य माङ्गं अङ्गीकृत्य कुलम् ५० प्रतिशतं यावत् अभवत् ततः परं अन्यत् २५ प्रतिशतं शुल्कं आरोपितम्।
अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पस्य व्यापार सलाहकारः पीटर नवारो प्रतिदिनं भारतस्य प्रधान मन्त्रिणः नरेन्द्रमोदीविरुद्धं निराधारं टिप्पणं कुर्वन् अस्ति। स्वस्य नवीनतमटिप्पण्यां पीटर नवारो इत्यनेन उक्तं यत् चीनदेशे आयोजिते शङ्घाईसहकारसङ्गठनस्य शिखर सम्मेलने प्रधानमन्त्री नरेन्द्रमोदी विश्वस्य ‘द्वौ बृहत्तमौ निरङ्कुशतानाशाहौ’ सह मञ्चं साझां कृतवान् इति ‘लज्जाजनकम’। पत्रकारैः सह वार्तालापं कुर्वन् नवारो उक्तवान् यत् प्रधान मन्त्रिणा मोदी अग्रे आगत्य यूरोप-युक्रेन-देशयोः सह स्थित्वा रूसदेशात् तैलक्रयणं त्यक्तव्यम् इति। सः अवदत् यत, ‘बहुधा शान्तिमार्गः न्यूनातिन्यूनम् आंशिक रूपेण नूतनदिल्लीतः गच्छति। अधुना मोदी इत्यस्य अग्रे आगन्तुं समयः आगतः। मम मोदी प्रति महत् आदरः अस्ति। अहं भारतीयजनं प्रेम करोमि। परन्तु विश्वस्य बृहत्तमस्य लोकतन्त्रस्य नेता पुतिन, शी जिनपिङ्ग इत्यादिभिः बृहत्तमैः निरङ्कुश तानाशाहद्वयेन सह स्थितः दृष्टः इति लज्जाजनकम् आसीत्। नवारो अपि अवदत् यत्, ‘भारतस्य नेतारः अवगमिष्यन्ति यत् ते यूरोप-युक्रेन-देशयोः सह भवितुम् अर्हन्ति, न तु रूस-देशेन सह। तेषां तैल क्रयणं च त्यक्तव्यम्’ इति। अमेरिकी-भारत-व्यापार-विवादस्य अग्निप्रकोपस्य श्वेत-भवनस्य व्यापार-सलाहकारस्य एकदिनानन्तरं एतत् वक्तव्यं वदामः | भारतेन परिष्कृतं रूसीतैलं पश्चिमे विक्रयणस्य सन्दर्भे सः आरोपितवान् यत् ‘ब्राह्मणाः भारतीय जनस्य व्ययेन लाभं कुर्वन्ति’ इति। फॉक्स न्यूज इत्यस्मै साक्षात्कारे नवारो अवदत् यत, ‘पश्यन्तु, मोदी महान् नेता अस्ति। परन्तु अहं अवगन्तुं न शक्नोमि यत् सः विश्वस्य बृहत्तमस्य लोकतन्त्रस्य नेता भूत्वा अपि पुतिन, शी जिनपिङ्ग् च सह किमर्थं तिष्ठति। अहं केवलं भारतीयजनं प्रति एतत् वदामि – कृपया अवगच्छन्तु यत् अत्र किं भवति। ब्राह्मणाः भारतीय जनस्य व्ययेन लाभं कुर्वन्ति। एतत् स्थगित व्यम। अपि च आम्, वयं एतस्य विषये निकटतया निरीक्षणं करिष्यामः। वयं भवद्भ्यः वदामः यत् भारतेन रूसदेशेन सह व्यापारं स्थगयितुं भारतं नकारयति इति कारणेन नवारो भारतस्य विषये बहुवारं व्यंग्यात्मकानि टिप्पण्यानि कृतवान्। एतेषु रूस-युक्रेन-युद्धं ‘मोदी-युद्धम्’ इति कथयितुं, भारतं ‘क्रेमलिनस्य धूपपात्रम्’ इति वक्तुं, युक्रेन-युद्धात् लाभं प्राप्तवती इति नवीदिल्ली-नगरस्य आरोपः च अन्तर्भवति भवद्भ्यः वदामः यत् गतमासस्य आरम्भे ट्रम्प-प्रशासनेन रूसदेशात् तैलं क्रीतवान् इति कारणेन भारते आक्रमणानि तीव्रताम् अकरोत्नवारो रूस-युक्रेन-सङ्घर्षं ‘मोदी-युद्धम्’ इति उक्तवान्, नूतनदिली च बीजिंग-मास्को-नगरयोः समीपं न गन्तुं चेतवति स्म। सः उक्तवान् आसीत् यत्, ‘भारत, भवान् विश्वस्य बृहत्तमः लोकतन्त्रः असि, ठीकम्? अतः लोकतन्त्रवत् वर्तस्व। लोकतन्त्रैः सह तिष्ठतु। तस्य स्थाने निरङ्कुशैः सह तिष्ठतु। भारते ५०ज्ञ् शुल्कं आरोपितस्य केवलं घण्टाभिः अनन्तरमेव एतत् वक्तव्यं कृतम्। भवद्भ्यः वदामः यत् ट्रम्पः भारते २५ प्रतिशतं पारस्परिक शुल्कं आरोपितवान् अस्ति तथा च रूसीतैलक्रयणार्थं २५प्रतिशतं अतिरिक्तशुल्कं अपि योजितवान्। अपरपक्षे भारतेन एतानि कर्तव्यानि ‘अनुचितं अव्यावहारिकं च’ इति वर्णितम् अस्ति। भारतं वदति यत्, ‘किमपि प्रमुखा अर्थव्यवस्था इव भारतं अपि स्वस्य राष्ट्रहितस्य आर्थिकसुरक्षायाः च रक्षणार्थं सर्वाणि आवश्यकानि पदानि गृह्णीयात्।’
इदानीं शुक्रवासरे संघीयवृत्तस्य अमेरिकी-अपील न्यायालयेन ट्रम्पेन आरोपितानां अधिकांशं विस्तृतं वैश्विकशुल्कं अवैधं घोषितम्।
तदनन्तरं प्रतिनिधिसभायाः विदेशकार्यसमितेः डेमोक्रेट्-दलस्य सदस्याः सभापतिं माइक-जोन्सन्-महोदयं अमेरिकी-सांसदस्य ग्रेगोरी-मिक्सस्य प्रस्तावं सदने आनेतुं आग्रहं कृतवन्तः, यस्मिन् ट्रम्पस्य ‘राष्ट्रीय-आपातकालस्य’ घोषणस्य समाप्तेः आह्वानं कृतम् अस्ति, यस्य आधारेण सः महतीं शुल्कं आरोपितवान् सामाजिकमाध्यमेषु ग्रेगोरी मिक्सस्य उद्धरणं दत्त्वा समितिः अपि अवदत् यत् सभापतिना ट्रम्पस्य ‘अवैधक्रियाकलापानाम्’ आच्छादनं त्यक्तव्यम् इति।
तथापि यदि दृश्यते तNिह अमेरिका भारतं स्वअक्षे अर्थात् रूसदेशात् दूरं चीनविरुद्धं च द्रष्टुम् इच्छति। परन्तु भारतम् अधुना परिपक्वशक्तिः अस्ति, या बहुध्रुवीयविश्वव्यवस्थायां सन्तुलनमार्गे अस्ति । नवारो इत्यस्य ‘इदं मोदीयुद्धम्’ इति कथनं न केवलं हास्यास्पदं अपितु एतत् अपि दशNयति यत् वाशिङ्गटनं अद्यापि भारतस्य स्वतन्त्रविदेशनीतिं पचयितुं असमर्थम् अस्ति। एतेषां आरोपानाम् उत्तरं भारतेन न भावात्मकप्रतिक्रियायाः अपितु शीतलशिरः, स्वहितमाधारितकूटनीतिः च दातव्या। अमेरिकायाः ??क्रोधः अस्थायी एव, परन्तु भारतस्य ऊर्जा, आर्थिकसुरक्षा च स्थायिप्रश्नाः सन्ति। तथा च लोकतान्त्रिकभारतस्य कृते एतेषु किमपि बाह्यदबावं स्वीकुर्वितुं न शक्यते।