ट्रम्पः विभाजनस्य अग्निं प्रवर्धयति इति ज़ोह्रान् ममदानी स्पष्टतया अवदत्-अहं मम कार्यं न स्थगयिष्यामि

नवदेहली। न्यूयोर्कस्य भारतीयमूलस्य मेयरपदस्य उम्मीदवारः ज़ोहरान् ममदानी अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पं प्रति प्रतिक्रियाम् अददात्। ट्रम्पः तं निर्वासयितुं धमकीम् अयच्छत्। अधुना ममदानी राष्ट्रपतिं निराशं कृतवान्। ममदानी ट्रम्पः जनान् विभजति, श्रमिकवर्गस्य अमेरिकन जनानाम् साहाय्यार्थं स्वस्य असफलतायाः ध्यानं विचलितुं व्यक्तिगत-आक्रमणानां उपयोगं करोति इति आरोपं कृतवान्। इत्यत्र प्रकाशितस्य एकस्मिन् भिडियायां ममदानी पश्चात्तापं न कर्तुं प्रतिज्ञां कृतवान्, असहमतिं दमनार्थं रिपब्लिकनपक्षस्य प्रयत्नस्य विरुद्धं युद्धं निरन्तरं करिष्यति इति च अवदत्। ममदानी न्यूयोर्कनगरे एकस्याः सभायाः समये अवदत् यत् कालः डोनाल्ड ट्रम्पः मम गृहीतव्यः इति अवदत्। सः अवदत् यत् अहं निर्वासितः भवेयम्। सः अवदत् यत् अहं नागरिकतायाः वंचितः भवेयम्। सः एतानि वचनानि न केवलं अहं कोऽस्मि इति कारणेन वदति-सम्भाव्यः प्रथमः आप्रवासी मेयरः, प्रथमः मुस्लिमः, अस्य नगरस्य प्रथमः दक्षिण एशियाई मेयरः च-अपितु अहं यस्य कृते युद्धं करोमि तस्मात् ध्यानं विचलितुं इच्छति इति कारणतः अपि। अहं कार्यरतानाम् जनानां कृते युद्धं करोमि। ममदानी इत्यनेन दावितं यत् ट्रम्पः तस्य उपरि आक्रमणं करोति यत् सः विधेयकस्य विषये वादविवादं न करोति, यत् स्वास्थ्य सेवायाः उपलब्धिः न्यूनीक रिष्यति, अधिकाः जनाः क्षुधार्ताः भविष्यन्ति इति सः तर्कयति। न्यूयॉर्क नगरस्य संघीय प्रवासाधिकारिभिः सह सहकार्यं सीमितं कर्तुं प्रतिज्ञां कृत्वा ट्रम्पः ममदानीं गृहीतुं धमकीम् अददात् इति एकदिनानन्तरं तस्य टिप्पणी अभवत्। खैर, तर्हि अस्माभिः तं गृहीतव्यं भविष्यति’ इति ट्रम्पः फ्लोरिडा-नगरस्य निरोधकेन्द्रस्य भ्रमणकाले ममदानी इत्यस्य घ्ण्E इत्यस्य सहायतां न कर्तुं प्रतिज्ञां उल्लेख्य अवदत्। वयं राष्ट्रस्य पक्षतः तं बहु सावधानीपूर्वकं पश्यामः।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page