
नवदेहली। न्यूयोर्कस्य भारतीयमूलस्य मेयरपदस्य उम्मीदवारः ज़ोहरान् ममदानी अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पं प्रति प्रतिक्रियाम् अददात्। ट्रम्पः तं निर्वासयितुं धमकीम् अयच्छत्। अधुना ममदानी राष्ट्रपतिं निराशं कृतवान्। ममदानी ट्रम्पः जनान् विभजति, श्रमिकवर्गस्य अमेरिकन जनानाम् साहाय्यार्थं स्वस्य असफलतायाः ध्यानं विचलितुं व्यक्तिगत-आक्रमणानां उपयोगं करोति इति आरोपं कृतवान्। इत्यत्र प्रकाशितस्य एकस्मिन् भिडियायां ममदानी पश्चात्तापं न कर्तुं प्रतिज्ञां कृतवान्, असहमतिं दमनार्थं रिपब्लिकनपक्षस्य प्रयत्नस्य विरुद्धं युद्धं निरन्तरं करिष्यति इति च अवदत्। ममदानी न्यूयोर्कनगरे एकस्याः सभायाः समये अवदत् यत् कालः डोनाल्ड ट्रम्पः मम गृहीतव्यः इति अवदत्। सः अवदत् यत् अहं निर्वासितः भवेयम्। सः अवदत् यत् अहं नागरिकतायाः वंचितः भवेयम्। सः एतानि वचनानि न केवलं अहं कोऽस्मि इति कारणेन वदति-सम्भाव्यः प्रथमः आप्रवासी मेयरः, प्रथमः मुस्लिमः, अस्य नगरस्य प्रथमः दक्षिण एशियाई मेयरः च-अपितु अहं यस्य कृते युद्धं करोमि तस्मात् ध्यानं विचलितुं इच्छति इति कारणतः अपि। अहं कार्यरतानाम् जनानां कृते युद्धं करोमि। ममदानी इत्यनेन दावितं यत् ट्रम्पः तस्य उपरि आक्रमणं करोति यत् सः विधेयकस्य विषये वादविवादं न करोति, यत् स्वास्थ्य सेवायाः उपलब्धिः न्यूनीक रिष्यति, अधिकाः जनाः क्षुधार्ताः भविष्यन्ति इति सः तर्कयति। न्यूयॉर्क नगरस्य संघीय प्रवासाधिकारिभिः सह सहकार्यं सीमितं कर्तुं प्रतिज्ञां कृत्वा ट्रम्पः ममदानीं गृहीतुं धमकीम् अददात् इति एकदिनानन्तरं तस्य टिप्पणी अभवत्। खैर, तर्हि अस्माभिः तं गृहीतव्यं भविष्यति’ इति ट्रम्पः फ्लोरिडा-नगरस्य निरोधकेन्द्रस्य भ्रमणकाले ममदानी इत्यस्य घ्ण्E इत्यस्य सहायतां न कर्तुं प्रतिज्ञां उल्लेख्य अवदत्। वयं राष्ट्रस्य पक्षतः तं बहु सावधानीपूर्वकं पश्यामः।