
नवदेहली। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः दावान् कृतवान् यत् भारत-पाकिस्तानयोः युद्धस्य निवारणे सः प्रमुखा भूमिकां निर्वहति स्म। सः अवदत् यत् द्वयोः देशयोः मध्ये तनावः एतावत् वर्धितः यत् ते परमाणुयुद्धस्य अतीव समीपं गतवन्तः। शुक्रवासरेफॉक्सन्यूजइत्यस्यसाक्षात्कारे ट्रम्पः एतानि वचनानि अवदत्। सः अवदत् यत् स्थितिः अतीव गम्भीरा अभवत्। अग्रिमः सोपानः किं स्यात्, भवन्तः जानन्ति..परमाणुयुद्ध इत्यर्थः विदेशनीतेः सफलता विषये ट्रम्पः अवदत् यत् भारत-पाकिस्तान-युद्धस्य निवारणं तस्य बृहत्तमेषु सफलतासु अन्यतमम् अस्ति। तथापि तस्य श्रेयः न प्राप्तः। ट्रम्पःअवदत्–अहंशान्तिंकृते व्यापारस्यउपयोगंकरोमियुद्धस्य निवारणस्य विनिमयरूपेण उभयोः देशयोः व्यापारं कर्तुं प्रस्तावः कृतः इति ट्रम्पः अवदत्। अधुना अहं लेखानां निराकरणाय, शान्ति स्थापनाय च व्यापारस्य उपयोगं करोमि। भारत-पाकिस्तान-देशयोः युद्ध विरामस्य सहमतिः अभवत् सामान्य बुद्धि युक्तं, विवेकपूर्णं निर्णयं कृत्वा द्वयोः देशयोः अभिनन्दनं करोमि। भारतस्य पाकिस्तानस्य च दृढनेतृत्वेन अहं बहु गर्वितः अस्मि, येन वर्तमानस्य तनावस्य निवारणस्य समयः अधुना एव इति निर्णयं कर्तुं बलं, बुद्धिः, साहसं च दर्शितम्। एतेन तनावेन कोटिकोटिजनानाम् मृत्युः, विनाशः च भवितुम् अर्हति स्म। मया परमाणु युद्धं निवारितम्। अमेरिकादेशः द्वयोः देशयोः मध्ये युद्धविरामं कर्तुं साहाय्यं कृतवती अस्ति। अयं युद्धविरामः स्थायि रूपेण भविष्यति इति मम विश्वासः अस्ति। उभय देशेषु बहु परमाणुशस्त्राणि सन्ति, एतेन भयंकरं परमाणु युद्धं भवितुम् अर्हति स्म। मया द्वयोः देशयोः युद्धविरामस्य मध्यस्थतां कर्तुं बहुधा व्यापारस्य उपयोगः कृतः। मम बृहत्तमः स्वप्नः शान्तिस्थापनम् अस्ति। अहं एकतां इच्छामि, न तु विभागः। अहं द्वयोः देशयोः मध्ये मध्यस्थतां न कृतवान्, परन्तु मया साहाय्यं कृतम् । अहं न वदामि यत् अहम् एतत् कृतवान्, परन्तु गतसप्ताहे भारत-पाकिस्तानयोः मध्ये यत् किमपि घटितं तत् मया तस्य निराकरणाय साहाय्यं कृतम् इति निश्चितम् । अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः शुक्रवासरे फॉक्स न्यूज इत्यत्र दावान् अकरोत् यत् भारतं अमेरिकनवस्तूनाम् उपरि शुल्कं शतप्रतिशतम् न्यूनीकर्तुं सज्जः अस्ति। ट्रम्पः अवदत्- भारत-अमेरिका-योः मध्ये व्यापारसौदाः भवितुं गच्छति। ते तस्मिन् त्वरितम् न गच्छन्ति।ट्रम्पः अवदत्- १५० देशाः अमेरिकादेशेन सह व्यवहारं कर्तुम् इच्छन्ति, दक्षिणकोरिया अपि व्यवहारं कर्तुम् इच्छति। सर्वैः सह व्यवहारं कर्तुं न शक्नुमः।ट्रम्पः व्यापारसौदानां सीमां निर्धारयितुं अपि चर्चां कृतवान्। ट्रम्पः पुनः भारतं विश्वस्य सर्वाधिकशुल्कं युक्तेषु देशेषु अन्यतमम् इति वर्णितवान् । सः अवदत् यत् भारते व्यापारः कर्तुं प्रायः असम्भवः, परन्तु भारतं अमेरिकायाः कृते शुल्कं हर्तुं सज्जः अस्ति। पूर्वं ट्रम्पः मे १४ दिनाङ्के अपि एतादृशं दावान् कृतवान् आसीत् ट्रम्पः उक्तवान् आसीत्- अस्य प्रतिक्रियारूपेण भारतस्य विदेशमन्त्री एस जयशज्र्रः उक्तवान् यत् द्वयोः देशयोः मध्ये व्यापारचर्चा प्रचलति। तथापि यावत् सर्वं निर्णयं न भवति तावत् किमपि वक्तुं न शक्यते ।