
नवदेहली। कनाडा-देशस्य अल्बर्टा-राज्यस्य कनाना स्कीस्-नगरे प्रचलति जी-७-शिखरसम्मेलने इजरायल-ईरान-तनावस्य प्रभावः दृश्यते। शिखर सम्मेलनस्य प्रथमदिने जी-७-देशाः इजरायल्-देशस्य समर्थनं कृतवन्तः। मंगलवासरे प्रातःकाले संयुक्त वक्तव्ये इजरायलस्य आत्मरक्षायाः अधिकारः अस्ति इति उक्तम्। इरान्-देशे कदापि परमाणुशस्त्राणि न भवेयुः अपरपक्षे अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः शिखर सम्मेलनं मध्यमार्गे त्यत्तäवा अमेरिकादेशं प्रति प्रस्थितवान्। मध्यपूर्वे तनावस्य कारणेन ट्रम्पः एषः निर्णयः कृतवान् इति व्हाइट हाउस् इत्यनेन उक्तम्। एतस्मिन् समये ट्रम्पः अवदत् यत् अहं युद्धविरामार्थं वाशिङ्गटननगरं न प्रत्यागच्छामि। तस्मात् बहु बृहत्तरः विषयः अस्ति।पूर्वं ट्रम्पः सामाजिकमाध्यमेषु लिखितवान्-इरान् इत्यनेन परमाणु ‘सम्झौते’ हस्ताक्षरं कर्तव्यम्। इरान् परमाणुशस्त्राणि स्थापयितुं न शक्नोति। एतत् मया पुनः पुनः उक्तम्! सर्वे तेहरान देशं तत्क्षणमेव रिक्तं कुर्वन्तु। जी-७ शिखर सम्मेलने इजरायल-ईरान-सङ्घर्षस्य निवारणार्थं प्रस्तावः सज्जीकृतः आसीत्। कनाडादेशस्य वार्ताजालस्थले दावान् करोति यत् ट्रम्पः अस्मिन् प्रस्तावे हस्ताक्षरं न करिष्यति।अपरपक्षे ट्रम्पःशिखरसम्मेलनस्य आरम्भात् पूर्वं अवदत् यत् इरान् इदं युद्धं हारयति इति। सः वार्तालापं कर्तुं विलम्बं कृतवान्। शिखरसम्मेलने भागं ग्रहीतुं आगतः डोनाल्ड ट्रम्पः स्वस्य कोटस्य उपरि अमेरिकादेशस्य कनाडादेशस्य च ध्वजैः सह पिनम् अस्थापयत् । वस्तुतः ट्रम्पः कनाडादेशं ५१तमं राज्यं कर्तुम् इच्छति। अपरं तु कनाडादेशः प्रतिवारं तस्य विरोधं कुर्वन् आसीत्। शिखर सम्मेलनात् पूर्वं ट्रम्पः अवदत्-जी-७ पूर्वं जी-८ आसीत्। बराक ओबामा, ट्रुडो च द्वौ जनाः आस्ताम् ये रूसदेशं तस्मिन् समावेशयितुम् न इच्छन्तिस्म। अहं च वदामि यत् एषा त्रुटिः आसीत्। इन्डोनेशिया देशस्य राष्ट्रपतिः प्रबोवो सुबियान्टो जी-७ शिखर सम्मेलने न भागं गृह्णीयात्। सः रूस-देशस्य, सिङ्गापुर-देशस्य च भ्रमणस्य कारणेन एतत् निर्णयं कृतवान् अस्ति।
इन्डोनेशियादेशस्यविदेशमन्त्रालयस्य अनुसारंसुबियान्टो सिङ्गापुरस्य प्रधानमन्त्री लॉरेन्स वोङ्ग्इत्यनेनसह जूनमासस्य १६ दिनाङ्के मिलितवान् अधुना सः रूसदेशं गत्वा राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यनेन सह मिलति। सोमवासरे रात्रौ युक्रेनदेशस्य राजधानी कीव्-नगरे रूसस्य आक्रमणेन १४ जनाः मृताः, १०० तः अधिकाः घातिताःचअभवन् युक्रेन देशस्य राष्ट्रपतिःवोलोडिमिर् जेलेन्स्की इत्यनेन रूसस्य राष्ट्रपतिः पुटिन्इत्यस्यजी-७ शिखरसम्मेलने भागग्रहणस्य विरोधः कृतः। जेलेन्स्की अवदत्-एतादृशाः आक्रमणाः शुद्धाः आतज्र्वादाः एव। अस्य प्रतिक्रियाअमेरिका, यूरोपः, समग्रं विश्वं च दातव्यम्। पुटिन् युद्धस्य निरन्तरतायै एतत् कुर्वन् अस्ति। सः युद्धं वर्धयितुम् इच्छति। अग्रिमः जी-७ शिखर सम्मेलनं प्रâान्स्देशे भविष्यति। अपरपक्षे प्रâांस देशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् कनाडा देशस्य प्रधानमन्त्री मार्क कार्नी इत्यस्य धन्यवादं कृतवान् यत् सः जी-७-नेतृणां (अन्यवैश्विक-अतिथिनां च) कनानास्की-नगरे आतिथ्यं कृतवान्। ट्रम्पः जी-७ शिखरसम्मेलनस्यएकदिनपूर्वंअमेरिकादेशं प्रत्यागतवान् अस्ति। अस्य कारणात् युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह तस्य समागमः अभवत्। जेलेन्स्की अमेरिकी राष्ट्रपतिना सह शस्त्रक्रयणविषये चर्चां कर्तुं योजनां कृतवान् आसीत् जेलेन्स्की वियनानगरे उक्तवान् आसीत् यत् ट्रम्पेन सह मिलने अहं रक्षासङ्कुलस्य विषये अपि चर्चां करिष्यामि, यत् युक्रेनदेशः क्रेतुं सज्जः अस्ति। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् प्रâांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् पुनः एकवारं मिथ्यावक्तव्यं कृतवान् यत् सः इजरायल्-इरान्-देशयोः मध्ये युद्धविरामं कर्तुं वाशिङ्गटननगरं प्रत्यागच्छति इति।ट्रम्पः सामाजिकमाध्यमेषु लिखितवान् यत् तस्य (मैक्रोन्) सर्वथा कल्पना नास्ति यत् अहं किमर्थं वाशिङ्गटनं प्रति प्रत्यागच्छामि, परन्तु निश्चितरूपेण तस्य सम्बन्धः कस्यापि युद्धविरामस्य नास्ति। तस्मात् बहु बृहत्तरः विषयः अस्ति। इच्छया वा अनिच्छया वा इमैनुएलः सर्वदा दुर्बोधः भवति। सोमवासरे रात्रौ पीएम मोदी-इटालियन-प्रधानमन्त्री जॉर्जिया-मेलोनी-योः मध्ये द्विपक्षीयसमागमः भविष्यति। मोदी कनाडादेशस्य पीएम मार्क कार्नी, युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की, जर्मनीदेशस्य चान्सलर प्रâेडरिक मेर्ज् च सह द्विपक्षीयसमागमं कर्तुं शक्नोति। कनाडादेशस्य कैल्गरीनगरं प्राप्य पीएम मोदी सामाजिकमाध्यममर्ञ्चे ें (पूर्वं ट्विट्टर्) इत्यत्र लिखितवान् यत्, ‘अहं जी-७ शिखरसम्मेलने भागं ग्रहीतुं आगतः।’ अहम् अत्र बहवः नेतारः मिलिष्यामि। अहं महत्त्वपूर्णेषु वैश्विकविषयेषु स्वविचारं साझां करिष्यामि। एतेन सह अहं वैश्विकदक्षिणस्य प्राथमिकता अपि प्रमुखतां स्थापयिष्यामि।’कनाडादेशस्यजी-७-देशाः इजरायल-ईरान-संकटस्य विषये चिन्ताम् प्रकटितवन्तः। संयुक्त वक्तव्ये ते इराणदेशाय तनावस्य न्यूनीकरणाय आह्वानं कृतवन्तः। मध्यपूर्वे तनावानां न्यूनीकरणाय यत्किमपि प्रयत्नः कृतः तस्मिन् अपि गाजादेशे युद्धविरामः अपि अन्तर्भवितव्यः, येन सम्पूर्णे क्षेत्रे शान्तिं प्रति ठोसपदं गृहीतुं शक्यते इति अपि वक्तव्ये बोधितम् अस्ति।