ट्रम्पः कनाडादेशेन सह शुल्कवार्ता स्थगितवान्-अमेरिकनकम्पनीषु डिजिटलकरस्य आरोपणं कृत्वा क्रुद्धः अवदत्- अहं शीघ्रमेव कनाडादेशे नूतनं शुल्कं आरोपयिष्यामि

नवदेहली। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः शुक्रवासरे अवदत् यत् सः कनाडादेशेन सह व्यापारवार्ता तत्क्षणमेव समाप्तवान्। सः ट्रुथ् सोशल इत्यत्र शीघ्रमेव कनाडादेशे नूतनशुल्कानां आरोपणस्य घोषणां करिष्यामि इति उक्तवान्। वस्तुतः कनाडा देशेन अमेरिकादेशे डिजिटलसेवाकरः आरोपितः। एतेन क्रुद्धः ट्रम्पः एतत् निर्णयं कृतवान्। ट्रम्पः अवदत् यत् आगामिषु ७ दिनेषु कनाडादेशाय अमेरिका देशेन सह व्यापारं कर्तुं कियत् शुल्कं दातव्यं भविष्यति इति। कनाडादेशः सोमवासरात् आरभ्य डिजिटल सेवाकरं आरोपयति कनाडादेशस्य डिजिटल सेवाकर कानूनं गतवर्षस्य २०२४ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के कनाडादेशस्य संसदे पारितम् आसीत्। परन्तु एषः करः जूनमासस्य ३० दिनाज्रत् आरभ्य प्रवर्तते।नियमानुसारं २०२२ तः प्राचीनेषु बिलेषु अपि एषः करः गृह्णीयात् अर्थात् गतकालस्य अपि करधनं दातव्यं भविष्यति।
अज्र्ीय सेवाकरः एकः करः अस्ति यः ऑनलाइन सेवाप्रदातृकम्पनीभ्यः एकत्रितः भवति। कनाडादेशे ऑनलाइन-उपयोक्तृभ्यःधनंअर्जयन्तः बृहत्-विदेशीय-देशीय-कम्पनयः आयस्य उपरि ३प्रतिशतं करं दातव्याः भविष्यन्ति एषः करः ऑनलाइन-विपण्य स्थानात्, सामाजिक माध्यमेभ्यः, ऑनलाइन-विज्ञापनात्, उपयोक्तृदत्तांशविक्रयात् च प्राप्ते आयस्य उपरि प्रयोज्यः भविष्यति। एषः करः तासु कम्पनीषु प्रवर्तते येषां वार्षिकं आयः ८०० अरब डॉलरात् अधिकं भवति एतेन विशेषतया मेटा, गूगल, एप्पल्, अमेजन, माइक्रोसॉफ्ट इत्यादीनां अमेरिकन-टेक्-कम्पनीनांप्रभावः भविष्यति। व्यापारिणः अनुमानयन्ति यत् अस्मिन् करेन प्रतिवर्षं अमेरिकनकम्पनीनां कृते द्वौ अरबौ डॉलरात् अधिकं हानिः भविष्यति । एतेन सह अमेरिकादेशे अपि ३००० कार्याणि नष्टानि भवितुम् अर्हन्ति। शुल्कयुद्धेन अमेरिका-कनाडा-देशयोः हानिः भवति ट्रम्पः शुल्कविषये वार्तायां निवृत्तः अभवत् ततः परं कनाडादेशस्य पीएम मार्क कार्नी इत्यनेन उक्तं यत् सः कनाडादेशस्य जनानां हिताय अमेरिकादेशेन सह वार्तालापं निरन्तरं कर्तुम् इच्छति। तस्मिन् एव काले अमेरिकी कोष सचिवः अर्थात् वित्तमन्त्री स्कॉट् बेसान्ट् इत्यनेन उक्तं यत् सः पूर्वमेव अस्य करस्य आरोपणस्य भयं कृतवान् इति । परन्तु यतः अमेरिका-कनाडा-देशयोः मध्ये शुल्क विषये वार्ता प्रचलति स्म, तस्मात् सः आशां कृतवान् यत् कार्नी-प्रशासनं तत् कार्यान्वितं न करिष्यति इति
बेसान्ट् इत्यनेन उक्तं यत् यदि कनाडादेशः डीएसटी-कार्यं करोति तर्हि अमेरिकादेशः कनाडा देशस्य वस्तूनाम् उपरि अधिकं शुल्कं आरोपयितुं सज्जः अस्ति, यद्यपि सः अद्यापि तस्य दरं न प्रकाशितवान्।
तथ्याज्रनुसारं कनाडादेशः अमेरिकादेशस्य बृहत्तमः क्रेताअस्ति, यः गतवर्षे ३४९ अरब डॉलर (२९.१४ लक्ष कोटिरूप्यकाणि) मूल्यस्य अमेरिकी वस्तूनि क्रीतवान्,अमेरिकादेशाय४१३अरबडॉलरस्य (३४.४९लक्षकोटिरूप्यकाणि) मूल्यस्य मालम् विक्रीतवान् यदि अमेरिका कनाडादेशे उच्चशुल्कं आरोपयति तर्हि कनाडादेशः अपि प्रतिकारात्मक शुल्कं आरोपयितुं शक्नोति, येन उभयोः देशयोः अर्थ व्यवस्थायाः हानिः भविष्यति। कनाडादेशे डीएसटी-समाप्त्यर्थंआग्रहः कनाडादेशस्य कन्जर्वटिव पक्षस्य नेता पियरे पोइलिव्रे सामाजिक माध्यमेषु लिखितवान् यत् सः वार्तायां स्थगितत्वेन निराशः अस्ति तथा च आशास्ति यत् वार्ता शीघ्रमेव आरभ्यते इति। कनाडादेशस्य बहवः व्यवसायाः, संस्थाः च अस्य करस्य कार्यान्वयनम् न कर्तुं सर्वकारे दबावं ददति यतः एतेन अमेरिकादेशेन सह व्यापारस्य तनावः वर्धयितुं शक्यते। कनाडादेशस्य व्यापार परिषद्, वाणिज्यसङ्घः च चेतवति स्म यत् डीएसटी द्वयोः देशयोः सम्बन्धस्य हानिं कर्तुं शक्नोति इति। सः सर्वकारेण तत्क्षणमेव डीएसटी-समाप्त्यर्थं प्रस्तावः कर्तुं आग्रहं कृतवान् यत् अमेरिका शुल्कं न आरोपयति। परन्तु कनाडादेशेन पश्चात्तापस्य किमपि संकेतं न दत्तम्। अस्मिन् मासे प्रारम्भे कनाडादेशस्य वित्तमन्त्री प्रâांकोइस्-फिलिप् शैम्पेन इत्यनेन उक्तं यत् एषः करः संसदेन पारितः अस्ति, अतः एतत् कार्यान्वितं भविष्यति।
ट्रम्पः पूर्वं कनाडादेशे अपि शुल्कं आरोपितवान् अस्ति-ट्रम्पः प्रथमकार्यकाले कनाडादेशे अनेके शुल्काः आरोपितवान् आसीत्। ततः सः सर्वेषु कनाडादेशस्य निर्यातेषु २५प्रतिशतं शुल्कं आरोपयितुं धमकीम् अयच्छत्, परन्तु अधिकांशः कनाडादेशस्य मालः सम्झौतेः अनुसरणं करोति चेत् तस्मात् शुल्कात् मुक्तः भवति स्म सम्झौता एक प्रकारस्य मुक्तव्यापारसम्झौता अस्ति यत् ट्रम्प-सर्वकारेण २०२० तमे वर्षे आनयत् वर्षस्य पूर्वं ट्रम्पः कनाडादेशं धमकीम् अयच्छत् यत् यदि सः अमेरिका देशस्य शर्ताः न स्वीकुर्वति तर्हि सः तस्मिन् आर्थिक दबावं करिष्यति इति। तदनन्तरं एप्रिलमासे ट्रम्पः कनाडा देशस्य अनेकवस्तूनाम् उपरि २५ प्रतिशतं शुल्कंआरोपितवान्,यस्य प्रतिक्रियारूपेण कनाडादेशः अपि अनेकेषु अमेरिकनवस्तूनाम् उपरि २५ प्रतिशतं शुल्कं आरोपितवान् परन्तु चर्चां कृत्वा।
किञ्चित्कालं यावत् स्थगितम् ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page