
नवदेहली। इजरायल-इरान्-देशयोः द्वन्द्वः पञ्चमदिनं यावत् प्रचलति। इदानीं अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः उक्तवान् यत् इराणस्य आकाशस्य उपरि अस्माकं नियन्त्रणम् अस्ति। तस्य दावे इरान्-विरुद्धे इजरायल-देशस्य आक्रमणेषु अमेरिका-देशः सम्मिलितः इति शज्रः उत्पन्नाः ट्रम्पः मंगलवासरे रात्रौ स्वस्य सामाजिक माध्यम मञ्चे इत्यत्र ३ पोस्ट् कृतवान्। अस्मिन् सः लिखितवान् यत्, ‘अधुना इरान्-देशस्य आकाशस्य उपरि अस्माकं सम्पूर्णं नियन्त्रणम् अस्ति। परमनेता कुत्र निगूढः अस्ति इति वयं सम्यक् जानीमः। तस्य प्राप्तिः अतीव सुलभा, परन्तु वयं तं न मारिष्यामः। न्यूनातिन्यूनं इदानीं न।’अमेरिकीराष्ट्रपतिः तृतीये अन्तिमे च पोस्ट् मध्ये लिखितवान्-अशर्तं आत्मसमर्पणम्। तस्य पदेन इजरायलविरुद्धे युद्धे इरान्-देशात् शस्त्राणि स्थापयितुं आग्रहः कृतः इति अनुमानं कृतम् अस्ति।इरान् इजरायलस्य मोसाड् मुख्यालये आक्रमणं करोति इरान् इत्यनेन मंगलवासरे तेल अवीवनगरे इजरायलस्य गुप्तचर संस्थायाः मोसाद् इत्यस्य मुख्यालये विमानप्रहारः कृतः। एतदतिरिक्तं सैन्यगुप्तचर सम्बद्धस्य गुप्तचर संस्थायाः अमान् इत्यस्य निर्माणमपि लक्ष्यं कृतम् अस्ति इदानीं इजरायलस्य वायुप्रहारेन इराणस्य उपसेनापतिः मेजर जनरल् अली शदमनी मृतः अस्ति। शदमणि इराणस्य खटाम-अल्-अन्बिया मुख्यालयस्य अर्थात्सैन्य-आपातकालीन-कमाण्डस्य प्रमुखः आसीत्। सः केवलं ४ दिवसपूर्वमेव एतत् पदं स्वीकृतवान्।मेजर जनरल गुलाम अली रशीदस्य स्थाने अली शदमणिः आगतवान्। इजरायल्-देशः जून-मासस्य १३ दिनाङ्के आक्रमणेन तं मारितवान्।खटाम-अल्-अन्बिया-मुख्यालयःइराणस्यमुख्यः सैन्यकमाण्ड-एककः अस्ति। युद्धकाले सम्पूर्णस्य देशस्य सैन्यरणनीतिं वायुरक्षां च पश्यति।अद्यावधि विगत ५ दिवसेषु इजरायलस्य आक्रमणेषु २२४ ईरानीजनाः मृताः,१४८१ जनाः घातिताः च। तस्मिन् एव काले इजरायले अद्यावधि २४ जनाः मृताः, ६०० तः अधिकाः जनाः घातिताः सन्ति। यूरोपीयसंसदं सम्बोधयन् जॉर्डनदेशस्य राजा अब्दुल्लाहः अवदत् यत् इरान्देशे इजरायलस्य आक्रमणेन अस्मिन् क्षेत्रे (मध्यपूर्वे) तनावः खतरनाकरूपेण वर्धयितुं शक्यते।इजरायलस्य आक्रामककार्याणां अनन्तरं एतत् युद्धं कियत् दूरं प्रसृतं भविष्यति इति निश्चितं नास्ति इति सः अवदत्। सः अवदत्-एषः विग्रहः सर्वत्र जनानां कृते तर्जनम् अस्ति।
ब्रिटेनदेशेन मध्यपूर्वे युद्धविमानानि नियोजितम् अस्ति । ब्रिटेनस्य रक्षासचिवः जॉन् हीली इत्यनेन उक्तं यत् एषः निर्णयः साइप्रस्-ओमान-देशयोः उपस्थितानां ब्रिटिश-जनानाम् रक्षणार्थं कृतः अस्ति ।
अत्र सैन्यनियोजनस्य उद्देश्यं क्षेत्रे तनावस्य न्यूनीकरणं सुरक्षां च सुदृढं कर्तुं इति हीली अवदत्। एतेषां युद्धविमानानाम् उपयोगेन अस्माकं मित्रराष्ट्रानां साहाय्यमपि कर्तुं शक्यते इति अपि सः अवदत् ।
पूर्वं अमेरिकादेशेन मध्यपूर्वे युद्धविमानानां नियोजनं वर्धयितुं अपि निर्णयः कृतः अस्ति । इजरायल्-इरान्-देशयोः मध्ये प्रचलति संघर्षस्य मध्ये अमेरिकादेशः मध्यपूर्वे स्वस्य युद्धविमानानि नियोक्तुं निश्चयं कृतवती अस्ति । मीडिया-सञ्चारमाध्यमानां समाचारानुसारं अमेरिकी-सेना मध्यपूर्वे स्वस्थानं सुदृढं कर्तुं युद्धविमानानाम् परिनियोजनं वर्धयति इति अमेरिकी-अधिकारिणः अवदन् । इजरायलसेना कथयति यत् दक्षिणगाजातः इजरायलनगरेषु द्वौ क्षेपणास्त्रौ प्रक्षिप्तौ, ये मुक्तक्षेत्रेषु पतितवन्तः। इदानीं सीमारहितचिकित्सकैः उक्तं यत् मंगलवासरे दक्षिणगाजानगरस्य नासेर्-चिकित्सालये ५९ प्यालेस्टिनी-जनानाम् शवः आनीताः।