ट्रक इत्यस्य भग्नस्य कारणेन दून-दिल्ली-राजमार्गे चतुर्घण्टा पर्यन्तं जामः आसीत्

देहरादून/वार्ताहर:। दून-दिल्ली-राजमार्गे मोहन-नगरे गुरुवासरे चतुर्घण्टाभ्यः अधिकं यावत् शतशः पर्यटकाः अन्ये च जनाः जाम-मध्ये अटन्ति स्म। अत्र प्रातः ११:१५ वादने संकीर्णमार्गेण एकः ट्रकः भग्नः अभवत् । यस्मात् कारणात् उभयतः यातायातः अटत्। चारधाम यात्राकालस्य, ग्रीष्मकालीन पर्यटनस्य च कारणात् यमुनोत्रीधामस्य सह दून- मसूरी-नगरयोः भ्रमणं कुर्वन्तः पर्यटकानां दबावः अपि अद्यकाले अधिकः अस्ति एतादृशे परिस्थितौ अन्यवाहनानि, परिवहननिगमस्य बसयानानि इत्यादयः पर्यटकानाम् अनेकाः कि.मी.दीर्घाः पङ्क्तयः निर्मिताः। अपराह्णे प्रायः त्रयः वादनपर्यन्तं वाहनानि क्रन्दन्ति स्म। उत्तरप्रदेशपुलिसः अपराह्णे २ वादने क्रेनेन ट्रेलरं ट्रकं च निष्कासितवान्, जामस्य प्रायः सार्धद्विघण्टानन्तरं, तदनन्तरं क्रमेण जामः स्वच्छः अभवत्, वाहनानि च गन्तुं आरब्धानि।
दून-दिल्ली-राजमार्गस्य प्रायः २५ कि.मी दूरे मोहन-अशरोदी-पर्वतप्रदेशे पतति। अस्मिन् मार्गे यदि एकं वाहनम् अपि मध्ये अटति तर्हि राजमार्गः घण्टाभिः यावत् जामः एव तिष्ठति। अस्मिन् मार्गे अधिकांशः संकीर्णाः सेतुः, कलवर्ट् च विस्तारितः अस्ति,परन्तु दून-दिल्ली-उन्नत-द्रुत-मार्गस्य निर्माणात् पुरातनः मार्गः बहुषु स्थानेषु अतीव संकीर्णः अभवत् द्रुतमार्गः अद्यापि न आरब्धः अतः वाहनानां कृते पुरातनमार्गेण गन्तव्यम् अस्ति। यस्मात् कारणात् अत्र प्रतिदिनं जामस्य स्थितिः भवति। ग्रीष्मऋतौ अत्र वाहनानां दबावस्य वर्धनेन प्रायः जामः भवति । गुरुवासरे अपि तथैव अभवत् यदा संकीर्णमार्गे एकस्य ट्रकस्य भग्नतायाः कारणेन सम्पूर्णं यातायातस्य मार्गः अटत् । अयं ट्रकः तस्मिन् स्थाने भग्नः यत्र चतुर्-पञ्चदिनपूर्वात् मार्गपार्श्वे अन्यः ट्रकः पलटितः आसीत। अस्य कारणात् पार्श्वतः कोऽपि वाहनः गन्तुं न शक्तवान्। दून्-नगरम् आगच्छन्तः इतः गच्छन्तः च दर्जनशः मार्ग-बसाः जाम-मध्ये अटन्ति स्म। निजीवाहनानां संख्या सहस्राणि आसीत्। उत्तरप्रदेशपुलिसः अपराह्णे प्रायः २ वादने क्रेनेन भग्नं ट्रकं निष्कासितवान्, तदनन्तरं पुलिसैः एकैकं वाहनानि पार्श्वे स्थापयित्वा बहिः कृतम्, परन्तु एतेन अपिराहतं न प्राप्तम्। एषः क्रमः अपराह्णे प्रायः ३ वादनपर्यन्तं अचलत्। तदनन्तरं क्रमेण जामः स्वच्छः अभवत्, यातायातस्य च सुचारुता अभवत्। परन्तु वाहनानां बहुसंख्यायाः कारणात् यातायातस्य पङ्क्तौ एव प्रचलति स्म। तप्ततापे सूर्ये च बालकाः रोदन्ति स्म
जाममध्ये अटन्तः निर्दोषाः बालकाः वृद्धाः च तप्ततापस्य सूर्यस्य च कारणेन अतीव दुःखिताः दृश्यन्तेस्म। बालकाः रोदनं कुर्वन्ति स्म। प्रथमं घण्टाभिः यावत् जामः ततः मोबाईल-जाल-परिधि-अभावः यात्रिकाणां कृते द्विगुणः कष्टः अभवत्। नगरसीमातः निर्गत्य एव दिल्लीराजमार्गे आशारोही-वनक्षेत्रे कस्यापि मोबाईल-कम्पन्योः जालं कार्यं न करोति। मोहन-नगरं पारं कृत्वा बिहारीगढे मोबाईल-रेन्ज् आगच्छति। एतादृशे सति जाममध्ये अटन्तः यात्रिकाः स्वजनानाम् अपि सूचनां दातुं न शक्तवन्तः । बसयानेन दूननगरं आगच्छन्तः यात्रिकाणां ज्ञातयः इत्यत्र चिन्तिताः स्थिताः आसन्।
निर्माणाधीने उन्नते द्रुतमार्गे वाहनानि आरोहन्ति स्म-मोहननगरे विशालजामेण व्याकुलाः शतशः वाहनसवाराः निर्माणाधीन उन्नते द्रुतमार्गे स्ववाहनानि आरुह्य। कतिपयकि.मी.पर्यन्तं गत्वा यदा मार्गः पिहितः अभवत् तदा सर्वाणि वाहनानि अटन्ति स्म। मार्गंपिधातुं स्थापिताः विभाजकाः दिल्लीतः आगच्छन्तः गच्छन्ति च वाहनानां मध्ये आगच्छन्ति स्म। यस्मात् कारणात् अत्र जामः आसीत्, वाहनानि अग्रे पश्चात् वा गन्तुं न शक्तवन्तः। एतादृशे सति क्रेन् आहूय विभाजकं हर्तुं भवति स्म, तदनन्तरं वाहनानि गन्तुं शक्नुवन्ति स्म।
यूपी पुलिसस्य हेल्पबूथः बन्दः एव अस्ति
मोहन नगरे यात्रिकाणां सहायार्थं सहनपुरमण्डलस्य बिहारीगढ पुलिस स्थानस्य हेल्पबूथः स्थापितः अस्ति, परन्तु सः प्रायः बन्दः एव भवति। अत्र कोऽपि पुलिस कर्मचारी न दृश्यते। एतदेव कारणं यत् जाम-दुर्घटना-प्रसङ्गे उत्तरप्रदेशपुलिसः अत्र गन्तुं सार्धद्वयघण्टाः यावत् समयः भवति। नगरस्य विभिन्नेषु मार्गेषु अपि जामस्य दृश्यं दृश्यते स्म। हरिद्वार बाईपास इत्यत्र कार्गीचौकतः मोहकम्पुरस्य रिस्पानासेतुपर्यन्तं जामकारणात् वाहनानां पङ्क्तयः आसन्, बल्लूपुरचौकतः हरबर्टपुरं, पाओन्तासाहबं च गच्छन्ती चक्रतामार्गे यातायातस्य दबावात् जामः आसीत् नन्दकी चौकी, प्रेमनगर, पण्डितवाडी च दिनभरि जामस्य स्थितिः अभवत्, परन्तु सायंकाले अत्र अपि स्थितिः भयंकरः दृश्यते स्म। सहारनपुर रोड्, चक्रता रोड्, जीएमएस रोड, राजपुर रोड् इत्यत्र अपि यातायातस्य जामस्य मध्ये वाहनानि अटन्तः दृष्टाः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page