
देहरादून। शिवस्य प्रियस्य सावनमासस्य प्रथमः सोमवासरः अद्य मैदानी क्षेत्रेषु भविष्यति। शिवभक्तानां, कानवाड यात्रिकाणां जलाभिषेकस्य च उत्साहाय शिवमन्दिराणि पूर्णतया सज्जीकृतानि सन्ति। एतादृशे स्थितिः पुलिसैः सह मन्दिर सेवादाराः अपि गढ़ी कैन्टस्थे श्री तपकेश्वर महादेव मन्दिर सहिताः विविधमन्दिरेषु व्यवस्थां निर्वाहयितुम् अपि तैनाताः भविष्यन्ति। अत्र प्रातः ४:३० वादने भक्तानां कृते मन्दिरस्य द्वाराणि उद्घाटितानि भविष्यन्ति। पूर्वसंध्यायां शिवमन्दिराणि रङ्गिणीप्रकाशैः, पुष्पैः च अलङ्कृतानि आसन्, शिवलिंगं रुद्राभिषेकं कृत्वा अलङ्कृतम् आसीत्। अर्धरात्रे अपि अनेके भक्ताः जलाभिषेकार्थं श्री तपकेश्वर महादेवमन्दिरं प्राप्तवन्तः। मैदानेषु ११ जुलैतः सावनः आरब्धः अस्ति। यत्र पर्वतीय क्षेत्रेषु १६ जुलैतः आरभ्यते। दर्शनतः जलाभिषेक पर्यन्तं कस्यापि समस्यायाः सम्मुखीभवति येन सर्वा व्यवस्था कृता अस्ति। विभिन्नस्थानेषु १५० सेवादाराः नियोजिताः भविष्यन्ति। ४० सीसीटीवी-कैमरैः सह निगरानीयम् अपि भविष्यति। प्रातः चतुर्वादने भगवतः चन्दन, दुग्ध, गंगाजल, पुष्प अभिषेक के बाद चतुःत्रिंशत् वादने भक्तानां कृते द्वाराणि उद्घाटितानि भविष्यन्ति। सावनमासस्य शिव महोत्सवः सोमवासरे सहारनपुर चौकस्थे श्री पृथ्वीनाथ महादेवमन्दिरस्य सामूहिक रुद्राभिषेकेण आयोजितः भविष्यति। मन्दिर समित्याः मीडिया प्रभारी संजय गर्गः अवदत् यत् हरिद्वारतः आनयितेन गंगाजलेन सह भक्ताः जलाभिषेकं करिष्यन्ति। मन्दिरस्य गर्भगृहे उपविष्टः श्री पृथ्वीनाथः सायंकाले पुष्पैः विशेष अलज्ररैः च अलङ्कृतः भविष्यति। मैदानीजनाः पूर्णिमातः सावनमासम्आचरन्ति,पर्वतप्रदेशस्यजनाः संक्रान्त्याः आरभ्य सावनमासम् आचरन्ति। मैदानेषु प्रथमः सोमवासरः अद्य भविष्यति, द्वितीयः मासस्य २१ दिनाङ्के, तृतीयः २८ दिनाङ्के, चतुर्थः सोमवासरः अगस्तमासस्य चतुर्थे दिनाङ्के भविष्यति। अयं मासः ९ अगस्त दिनाङ्के सावन पूर्णिमा इत्यनेन समाप्तः भविष्यति। तस्मिन् एव दिने रक्षाबन्धनपर्व अपि आचर्यते। तस्मिन् एव काले संक्रान्तिः बुधवासरात् आरभ्यते। एतादृशे सति पर्वतप्रदेशस्य अयं सावनमासः अगस्त मासस्य १४ दिनाज्र्पर्यन्तं भविष्यति। प्रथमः सोमवासरः जुलैमासस्य २१ दिनाङ्के, द्वितीयः जुलैमासस्य २८ दिनाङ्के, तृतीयः अगस्तमासस्य चतुर्थे दिनाङ्के, अन्तिमः सोमवासरः अगस्तमासस्य ११ दिनाङ्के भविष्यति।