जैन मुनि आचार्य विद्यानंद महाराज जन्मशताब्दी समारोह:-प्रधानमंत्री मोदी डाकटिकटं मुद्रां च मुक्तवान्; उक्तवान््- आचार्य विद्यानन्दस्य जीवनं यज्ञस्य उदाहरणमस्ति

नवदेहली। पीएम मोदी शनिवासरे जैन मुनि आचार्य विद्यानंद महाराज जन्मशताब्दी समारोहेषु भागं गृहीत्वा… अस्मिन् काले सः आचार्यविद्यानन्दस्य डाकटिकटं मुद्रां च मुक्तवान्। न्यासेन ‘धर्मचक्रवर्ती’ इति उपाधिना पीएम-महोदयस्य सम्मानः कृतः अस्मिन् अवसरे मोदी उक्तवान् यत्, ‘अहं स्वं एतस्य उपाधिस्य योग्यं न मन्ये, परन्तु अस्माकं संस्कृतिषु एषा परम्परा अस्ति यत् साधुभ्यः यत् किमपि प्राप्नुमः तत् प्रसादः इति स्वीकुर्मः। अस्य कारणात् अहं विनयेन एतत् सम्मानं प्रसादत्वेन स्वीकृत्य भारतमातुः समर्पणं करोमि। अद्य अपि विशेषः यतः १९८७ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के आचार्यविद्यानन्दमुनिराजस्य ‘आचार्य’ इति उपाधिः दत्ता । न केवलं सम्मानः, अपितु जैनसंस्कृतेः विचारैः, संयमेन, करुणाभिः च सह सम्बद्धा पवित्रधारा अपि आसीत् । अद्य यदा वयं तस्य जन्मस्य शतवर्षाणि आचरन्तः स्मः तदा सः ऐतिहासिकः क्षणः पुनः स्मर्यते। आचार्य विद्यानन्द महाराजस्य जन्मशतवार्षिकोत्सवः वर्षभरि निरन्तरं भविष्यति। अस्मिन् काले देशस्य विभिन्नेषु स्थानेषु जैनसमुदायेन कार्यक्रमानां आयोजनं भविष्यति। भावुक होकर पीएम आचार्य विद्यानन्द जी मुनिराज ‘युग पुरुष’,’युग दृष्टि’तं निकटतया दृष्ट्वा तस्य आध्यात्मिकं तेजः अनुभूय मम सौभाग्यं जातम् । अद्य यदा वयं तस्य जन्मशताब्दीम् आचरन्तः स्मः तदा अस्य मञ्चात् अपि तस्य स्नेहं सामीप्यं च अनुभवामि। पीएम उक्तवान्- भारतं विश्वस्य प्राचीनतमं जीवन्तं च संस्कृतिः अस्ति। वयं वर्ष सहस्राणि अमराः स्मः, यतः अस्माकं विचाराः अमरः, अस्माकं चिन्तनं अमरम्, अस्माकं दर्शनं अमरम् अस्ति। अस्य अमरः दर्शनस्य स्रोतः अस्माकं ऋषिः, मुनिः, साधुः, आचार्यः च सन्ति। ते भारतस्य आत्मानं दिशां दत्त्वा अस्माकं संस्कृतिं शताब्दशः जीवितं कृतवन्तः। आचार्यविद्यानन्द महाराजः जैनधर्मस्य साधुः, विद्वान्, समाजसुधारकः च आसीत् । तस्य जन्म १९२५ तमे वर्षे एप्रिल-मासस्य २२ दिनाङ्के बेल्गाम-राज्यस्य (अधुना कर्नाटकस्य) शेड्बाल्-ग्रामे अभवत्। अत्यल्पवयसि सः संन्यासं गृहीत्वा सम्पूर्णं जीवनं संयम-साधना-सेवायां समर्पितवान् सः जैनधर्मस्य महान् विद्वान् इति मन्यते। सः ८,००० तः अधिकानां जैनग्रन्थानां श्लोकान् कण्ठस्थं कृतवान् आसीत्। तेन जैनदर्शन, नीति शास्त्र, प्राकृतभाषा च विषये ५० तः अधिकानि पुस्तकानि लिखितानि आचार्यविद्यानन्दजी देशे सर्वत्र अनेके पुरातन जैनमन्दिरस्य नवीनीकरणे महत्त्वपूर्णां भूमिकां निर्वहतिस्म। सः आजीवनं नग्नपदं गत्वा कठोर तपः, ब्रह्मचर्यं, ध्यानं च अनुसृत्य आसीत्। आचार्य विद्यानन्द जी महाराज १९७५ तमे वर्षे भगवतः महावीरस्य २५०० तमे निर्वाण महोत्सवस्य समये सर्वजैन सम्प्रदायानां सहमतिः स्वीकृत्य आधिकारिक जैन ध्वजस्य अहिंसायाः प्रतीकस्य च डिजाइनं कृतवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page