
आचार्यदीनदयालशुक्ल: /कानपुरम्। उत्तरप्रदेश सर्वकारस्य भाषाविभागस्य अन्तर्गतं उत्तरप्रदेश संस्कृत संस्थान, लखनऊ, जालौनमण्डले २३ जुलाई बुधवासरे संस्कृत प्रतिभाखोज प्रतियोगिता २०२५ आयोजिता।
श्रीआदर्शसंस्कृतमहाविद्यालय: उरई इत्यत्र आयोजिते आयोजने माध्यमिक संस्कृत बोर्डउत्तर प्रदेशतः कक्ष्या ०६ तः १२ पर्यन्तं ९० तः अधिकाः प्रतिभागिनः संस्कृत गीतस्य संस्कृत सामान्य ज्ञान प्रतियोगितायाः (बाल वर्गस्य) च उपस्थिताः भूत्वा भागं गृहीतवन्तः। प्रथम, द्वितीय, तृतीय, ०३-०३ सान्त्वना पदं प्राप्तवन्तः विजेतारः कवचैः प्रमाणपत्रैः च सम्मानिताः। अन्येषां प्रतिभागिनां प्रमाणपत्रैः सम्मानितः। कार्यक्रमस्य अध्यक्षत्वेन आदरणीय कालपीनगर विधायक: श्री विनोद चतुर्वेदीवर्य: एवं मुख्यातिथि: प्राचार्य डीएवी कॉलेज प्रो. राजेश चन्द्र पाण्डेय आसीत्। आदरणीयः विधायकः चतुर्वेदीजी इत्यनेनउक्तं यत् मण्डले संस्कृत प्रतियोगितायां सर्वेभ्यः बोर्डेभ्यः एतावता बहुसंख्याकाः छात्राः भागं गृह्णन्ति इति दृष्ट्वा अवश्यमेव आनन्दस्य विषयः अस्ति। एषः ऐतिहासिकः क्षणः अस्ति। मण्डले अपि एतादृशाः संस्कृतस्पर्धाः निरन्तररूपेण आयोजिताः भवेयुः। सः अवदत् यत् ये मण्डले प्रथमद्वितीयस्थानं प्राप्नुयुः ते झाँसीविभागप्रतियोगितायां भागं गृह्णन्ति। वयं मण्डलस्य विजेतानां छात्राणां कृते विभागीयस्तरस्य सज्जतायै आवश्यकानां संसाधनानाम् कृते पूर्णं समर्थनं करिष्यामः। प्राध्यापकः पाण्डेयः अवदत् यत् एषः संस्कृतस्य युगः अस्ति। प्रतियोगिता द्वारा संस्थासु गौरवम् आनयन्तः नूतनाः छात्राः सज्जीकृताः सन्ति। लखनऊ नगरस्य संस्थायाः कृते अयं अतीव प्रशंसनीयः कार्यः अस्ति। संस्थाद्वारा नामाज्र्तिः जिलासमन्वयकः ओरायस्य डी.वी.महाविद्यालयस्य प्राध्यापकः डॉ. सर्वेश शाण्डिल्यः अवदत् यत् संस्कृतगीत प्रतियोगितायां प्रथम स्थानं आनन्दी बाई हर्षे बालिका विद्यामन्दिरस्य जलौनस्य छात्रा प्रज्ञा प्रजापतिः, द्वितीयं स्थानं श्री आदर्श संस्कृत महाविद्यालयस्य छात्रः वंशपाण्डेयः तृतीय स्थानं च प्राप्तवान् स्थानं व्यासक्षेत्र संस्कृत महा विद्यालयस्य छात्रेन मयङ्केन सुरक्षितम्। वैष्णवी, राघव, नव शर्मा द्वारा त्रीणि सान्त्वना पुरस्काराः प्राप्ताः।
संस्कृत सामान्य ज्ञान प्रतियोगितायां (बालवर्गे) आनन्दी बाई हर्षे बालिका विद्यामन्दिर, जालौन् इत्यस्य छात्रा अनुप्रिया लिटोरिया प्रथम पुरस्कारं प्राप्तवती, आदर्श संस्कृतमहाविद्यालयस्य छात्रा आयुषपाण्डेयः द्वितीयं पुरस्कारं प्राप्तवान्, तृतीयं पुरस्कारं लवेलेशतिवारीं प्राप्तवान्। त्रयः सान्त्वना पुरस्काराः चौधरी शासकीय इण्टर कॉलेज ससैद नगरस्य छात्रा गौरीगौतम, गजेन्द्रसिंह इण्टर कॉलेज बबई इत्यस्य कीर्ति दीक्षित एवं पीएम श्री मुमताज टइण्टर कॉलेज कदौरा इत्यस्य छात्रा श्रीवर्मा प्राप्तवान्। निर्णायकत्वेन जिल्लाया: प्रख्यातविद्वान् डॉ. शालिग्राम शास्त्री, डॉ. शिवसम्पत् द्विवेदी, बांदात: श्रीवामदेव संस्कृत महाविद्यालयस्य प्राध्यापकः डॉ. रत्नेशत्रिवेदी, डॉ. शगुफ्ता मिर्जा, श्रीरामलखन पाठकादय: उपस्थितासन्। आयोजक संस्थायाः प्राचार्यः श्री आदर्श संस्कृत महाविद्यालयः रामनगर , ओरायः मुख्यातिथिः निर्णायकः शिक्षकाः अभिभावकाः छात्राः च आभारं प्रकटितवान्। अवसरेऽस्मिन् श्रीलक्ष्मी नारायण द्विवेदी, प्रतिक्षा पाठक:, वन्दनासिंह, श्रीरामवर्मा, दीपागुप्ता, मोहित मिश्रा आदि शिक्षकाः एवं अभिभावका: उपस्थिताः आसन्।