जिलाधिकारिण: बालचिकित्सालये औचक निरीक्षणं कृतवान्, कुप्रबन्धस्य विषये क्रुद्धः अभवत्

प्रयागराज:। वार्ताहर:। जिला दण्डाधिकारी रविन्द्र कुमार मान्धद जिला दण्डाधिकारी रविन्द्र कुमार मान्धद बुधवासरे सरोजनीनायडुबालचिकित्सालये आकस्मिक निरीक्षणं कृतम्। एसी-कूलर-योः दोषः, अत्र मलिनता च इति विषये सः प्रबलं अप्रसन्नतां प्रकटितवान्। यदा डीएम चिकित्सालयं प्राप्तवान् तदा सः तत्र श्वानान् सुप्तान् दृष्टवान्। सः जूनमासस्य १५ दिनाज्र्पर्यन्तं सर्वाणि एसी-कूलर-इत्येतयोः मरम्मतं कृत्वा सम्पूर्णे चिकित्सालये नूतनानि सीसीटीवी-कैमराणि स्थापयितुं निर्देशं दत्तवान्। एकस्मिन् शय्यायां बालकद्वयं शयनं कृत्वा अपि सः अप्रसन्नतां प्रकटितवान् तथा च चिकित्सा महाविद्यालयस्य प्राचार्यं डॉ. वत्साला मिश्रं चिकित्सालयस्य परिसरे नवनिर्मितं भवनं यथाशीघ्रं आरभ्यत इति निर्देशं दत्तवान्। डीएम-निरीक्षणस्य कारणेन चिकित्सालये अराजकता अभवत्। निरीक्षण काले डीएम इत्यनेन चिकित्सालयस्य गलियारेषु कूलरं स्थापयितुं निर्देशः दत्तः। सः अवदत् यत् ओपीडी-संस्थायां आगच्छन्तः रोगिणः किमपि प्रकारस्य समस्यायाः सामना न कुर्वन्तु। चिकित्सालयस्य क्षतिग्रस्तभित्तिं तत्क्षणमेव मरम्मतं कृत्वा चिकित्सालये सुरक्षारक्षकाणां संख्यां वर्धयितुं च निर्देशं दत्तवान्। तदनन्तरं डीएम जिलामहिलाचिकित्सालये (डफरिन्) अपि गतवती। अत्र व्यवस्थाः क्रमेण प्राप्य सन्तुष्टिं प्रकटितवान्। सः एसआरएन, कोल्विन्, बेली च अस्पतालानां मुख्याधीक्षकाणां विभागप्रमुखानाञ्च पत्रं निर्गतवान् तथा च तान् डफरिन्-नगरम् आगत्य तत्रत्याः प्रणाल्याः शिक्षणं कृत्वा स्वचिकित्सालयेषु अपि एतादृशीः प्रणाल्याः कार्यान्वितुं निर्देशं दत्तवान्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page