जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

२७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य कन्नूर्-नगरस्य कोट्टियोर्-नगरस्य समीपे एकस्य त्रिवर्षीयस्य बालकस्य मृत्युः अभवत् यदा तं चिकित्सालयं प्रति नेतुम् एम्बुलेन्स-यानं विशाल-जाम-मध्ये अटत् ७ जून दिनाङ्के दिल्लीतः आगतः ६२ वर्षीयः पर्यटकः कमल किशोर टण्डन् मसूरीनगरे विशालजामस्य मध्ये अटन् चिकित्सालयं नेतुम् अशक्नोत् मई ६ दिनाङ्के उत्तरप्रदेशस्य हमीरपुर मण्डलस्य सुमेरपुरपुलिस स्थानक्षेत्रे डम्परेण आहतः एकः बाईकचालकः गम्भीररूपेण घातितः अभवत्। त्रयः घण्टाः राजमार्गे अटन् सः समये चिकित्सां न प्राप्तवान्, अतः सः मृतः। २४ एप्रिल दिनाङ्के हिमाचलप्रदेशस्य काङ्गरामण्डलस्य मुख्यविपण्ये देहरायां मार्गनिर्माणकार्यस्य कारणेन विशालः जामः ७५ वर्षीयस्य पुरुषस्य प्राणान् हृतवान्। २४ फेब्रुवरी दिनाङ्के राजस्थानस्य कोटानगरस्य राष्ट्रियराजमार्गे-५२ इत्यत्र दारानाल् इत्यत्र विशालः जामः एकस्य निर्दोषस्य प्राणं गृहीतवान्। एतत् केवलं नमूना एव। एतादृशी वार्ता प्रायः श्रूयते, पठ्यते, दृश्यते च। द्वौ-चतुर्दिनौ कोलाहलस्य अनन्तरं पुरातनपट्टिकायां वाहनानि धावितुं आरभन्ते। नवीनतमः घटना इन्दौर-देवासराजमार्गे ४० घण्टानां जामस्य अस्ति। ४० घण्टानां जामः आसीत्…स्वतन्त्रतायाः ७५ वर्षाणां अनन्तरं ४० किलोमीटर् दूरं गन्तुं ४० घण्टाः यावत् समयः भवितुं शक्नोति इति कोऽपि कल्पयितुं अपि न शक्नोति। प्रायः दिल्लीतः न्यूयोर्कं प्रति गन्तुं १६ तः २० घण्टाः यावत् समयः भवति। अस्य अर्थः अस्ति यत् देहलीतः न्यूयोर्कं प्रति विमानयानस्य कृते यस्मिन् काले भवति तस्मिन् समये इन्दौरतः देवासं प्राप्तुं न शक्यते। इन्दौरतः देवासपर्यन्तं दूरं केवलं ४० किलोमीटर् अस्ति मध्य प्रदेशस्य उच्चन्यायालयेन भारतस्य राष्ट्रियराजमार्ग प्राधिकरणम् अर्थात् एनएचएआइ इत्यस्य भर्त्सनं कृत्वा अस्याः घटनायाः उत्तरदायी इति कृतम्। अवश्यमेव एनएचएआइ-संस्थायाः अस्य दुर्घटनायाः क्षमायाचनस्य आवश्यकता आसीत्, सहस्राणि जनाः घण्टाभिः यावत् जाम-मध्ये अटन्ति स्म, परन्तु तया दुर्भाग्यपूर्ण घटनायाः कारणं जनान् दोषीकृत्य असंवेदनशीलं वक्तव्यं कृतम् ।. ३० जून दिनाङ्के न्यायालये प्रतिक्रियां दत्त्वा एनएचएआइ-वकीलः अवदत् यत्, ‘किमपि महत्त्वपूर्णं कार्यं विना जनाः किमर्थम् एतावत् प्रातःकाले स्वगृहात् बहिः गच्छन्ति’ एनएचएआइ इत्यस्य एषा टिप्पणी जनानां मध्ये क्रोधं जनयति स्म।एतत् वचनं श्रुत्वा जनाः मन्यन्ते यत् एनएचएआई दुर्घटनायाः उत्तरदायित्वं परिहरति, दुर्घटनायाः दोषं सामान्यजनानाम् उपरि दातुं प्रयतते च। मध्यप्रदेशउच्चन्यायालयेनअपिएनएचएआइ-सङ्घस्य वृत्तिः कठोरः, असंवेदनशीलः च इति वर्णितः, यत् स्थलीयवास्तविकतायाः अवहेलनां करोति। यदा विवादः वर्धितः तदा एनएचएआइ इत्यनेन उक्तं यत् एषा टिप्पणी प्राधिकरणस्य आधिकारिकदृष्टिकोणान् न प्रतिबिम्बयति। एकतः देशे यातायातसमस्यायाः निवृत्त्यर्थं मार्गाणां, राजमार्गस्य, द्रुतमार्गस्य च निर्माणस्य कार्यं पूर्णतया प्रचलति, अपरतः केचन नगराणि सन्ति ये आन्तरिकयानयानेन अतीव व्याकुलाः सन्ति वस्तुतः न केवलं बृहत् अपितु लघुनगराणि अपि जामस्य समस्यां सम्मुखीकुर्वन्ति। परन्तु बृहत्नगरेषु संकटरूपं ग्रहीतुं आरब्धम् अस्ति।सूचनानुसारं एकघण्टे यातायातस्य जामस्य मध्ये एकलीटरं इन्धनस्य अपव्ययः भवति। यथा यथा अधिकं इन्धनस्य उपभोगः भवति तथा तथा ण्ध्२ उत्सर्जनं अधिकं भविष्यति, यत् पर्यावरणस्य प्रदूषणस्य च अर्थव्यवस्थायाः च कृते हानि कारकम् अस्ति। अनुमानानुसारं देशे मेट्रोनगरेषु राजमार्गेषु च जामस्य कारणेन प्रतिवर्षं प्रायः १.४ लक्षकोटिरूप्यकाणां हानिः भवति। २०२४ इत्यस्य अनुसारं कोलकाता-नगरे देशे सर्वाधिकं मन्दं यातायातस्य स्थानं वर्तते। अस्मिन् सूचौ बेङ्गलूरु-नगरं द्वितीयस्थानं प्राप्तवान्। न्यूनाधिकं एतादृशाः परिस्थितयः दिल्ली, मुम्बईचेन्नई, पुणे, चण्डीगढ, गुरुग्राम, लखनऊ, जयपुर, कानपुर, अमृतसर, अहमदाबाद, वाराणसी इत्यादिषु देशस्य मेट्रो नगरेषु, नगरेषु च सन्ति।वैद्यानाम् मते ये यातायातस्य मध्ये अटन्ति तेषां प्रायः रक्तचापः वर्धितः, दग्धः, श्वसनरोगः, निर्जली करणं, ज्वरः, आतज्र्ः, वक्षःवेदना इत्यादयः रोगाः सम्मुखीभवन्ति ।यदि गम्भीरः रोगी दीर्घकालं यावत् जाम-मध्ये अटति तर्हि सः मृतः अपि भवितुम् अर्हति।
२०२२ तमे वर्षे इलाहाबाद-उच्चन्यायालयेन याचिकायाःश्रवणकाले उक्तं यत् यदि इदानीं एम्बुलेन्स-यानं जाम-मध्ये अटति तर्हि तत् अपराधः इति गण्यते, रोगी हानिं कर्तुं च कार्यवाही क्रियते इति। तदपि परिस्थितौ महत्त्वपूर्णः अन्तरः नास्ति। मार्गजालस्य सुधारेण उपभोक्तृणां समयस्य धनस्य च रक्षणं जातम्, उद्योगाय, व्यापाराय च गतिः प्राप्ता इति न संशयः परन्तु एतेन सम्बद्धाः बहवः विसंगतयः अपि अग्रे आगताः । मार्गाणां दोषपूर्णं डिजाइनं, निर्माणे चूकं च इति विषये अपि प्रश्नाः उत्थापिताः सन्ति । तस्मिन् एव काले प्रायः प्रमुखमार्गाणां राजमार्गपरियोजनानां च निर्माणकाले अनन्ताः असुविधाः भारतीययात्रिकाणां नित्यानुभवाः भवन्ति!
अधिकांशस्थलेषु निर्माणसम्बद्धानि यात्रिक-अनुकूल-उत्तम-प्रथाः स्वीकर्तुं, यातायात-व्यवधानं न्यूनीकर्तुं च सुनिश्चितं न भवति । विशेषज्ञानाम् अनुसारं जामस्य समस्यां निवारयितुं सर्वप्रथमं सार्वजनिकयानस्य वर्धनं कर्तव्यं भविष्यति। एतदतिरिक्तं जनान् व्ाâार-सङ्ग्रहस्य विषये अवगतं कर्तव्यं भविष्यति येन मार्गे वाहनानां संख्या न्यूनीकर्तुं शक्यते । मार्गे जामस्य प्रमुखं कारणं विभिन्नेषु स्थानेषु कटनानां उपस्थितिः अपि अस्ति । पदयात्रिकाणां लघुवाहनानां च गमनाय मुख्यमार्गेषु सेवामार्गाणां निर्माणेन अपि जामस्य समस्यायाः निवारणं कर्तुं शक्यते । येषु स्थानेषु सघनजनसंख्यायाः कारणात् सेवामार्गाः निर्मातुं न शक्यन्ते। तत्र उन्नतमार्गाः, अण्डरपास्, फ्लाईओवर इत्यादीनां निर्माणं कर्तुं शक्यते ।

जाम-सङ्घर्षं कुर्वतां नगरेषु मार्गाणां जामस्य न्यूनीकरणाय केन्द्रसर्वकारेण राज्यराजधानीसहितं दशलाखाधिकजनसंख्यायुक्तेषु ९४ नगरेषु जामस्य समस्यायाः स्थायिसमाधानार्थं रिंग-मार्गाः, बाईपास-सहिताः उपायाः कर्तुं योजना कृता अस्ति यूपी-नगरे जनान् जाम-समस्यायाः राहतं दातुं सेतु-रिंग-मार्ग-बाईपास-जालं विन्यस्यति । लोकनिर्माणविभागः २०२५-२६ वित्तीयवर्षे कुलम् ६१२४ कोटिरूप्यकाणां बजटं तेषां निर्माणार्थं व्यययिष्यति। एतत् खाका सी.एम.योगी इत्यस्य निर्देशेन पीडब्ल्यूडी इत्यनेन आकृष्टम् अस्ति।

निःसंदेहं देशस्य नगरेषु जामस्य घटनाः दिने दिने वर्धन्ते। सर्वकारेण प्रशासनेन च तस्य तार्किकसमाधानं प्रति वैज्ञानिकरीत्या गम्भीरप्रयत्नाः करणीयाः। जामस्य विषये सूचनां प्राप्य तस्य स्वच्छतायै तत्कालं उपक्रमः करणीयः । यात्रिकाणां कृते चिकित्सासुविधाः तत्क्षणमेव उपलभ्यन्ते। निश्चितरूपेण इन्दौर-देवासराजमार्गे घटिता घटना दुर्भाग्यपूर्णा अस्ति, या सर्वकारेण प्रशासनेन च तथा च भारतस्य राष्ट्रियराजमार्गप्राधिकरणेन अर्थात् एनएचएआई इत्यनेन गम्भीरतापूर्वकं ग्रहीतव्या। तानि सर्वाणि आशज्रः परिहर्तव्याः ये भविष्ये एतादृशानां दुर्घटनानां पुनरावृत्तेः कारकं भवितुम् अर्हन्ति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page