
आनन्द शुक्ल:। अमेरिकादेशेन सह व्यापारवार्तायां स्थगितस्य शुल्कविवादस्य च मध्ये प्रधानमन्त्रिणः नरेन्द्र मोदी महाभागस्यजापानयात्रा न केवलं द्वयोः देशयोः मैत्रीं सुदृढं करोति अपितु नूतनावकाशानां युगस्य आरम्भं करोति। प्रधान मन्त्रिणः नरेन्द्रमोदीयाः जापानदेशे गायत्रीमन्त्रेण, संस्कृत श्लोकैः च भव्यं स्वागतं कृतम्। प्रधानमन्त्रिणा नरेन्द्रमोदी जापानीभूमौ पादं स्थापयितुं पूर्वं जापानदेशः अमेरिकादेशेन सह द्विपक्षीयवार्ता स्थगितवान्, वार्ताकारदलस्य वाशिङ्गटन-नगरस्य भ्रमणं च स्थगितवान् एषः अतीव साहसिकः प्रबलः च सन्देशः यत् इदानीं विश्वस्य देशाः अमेरिकादेशं न नमन्ति इति। ज्ञातव्यं यत् अमेरिकादेशः जापानदेशे अपि शुल्कं आरोपयितुं निरन्तरं धमकीम् अयच्छत्। अस्याः भ्रमणस्य पूर्वं प्रधानमन्त्री नरेन्द्रमोदी सप्तवारं जापानदेशं गतः परन्तु नवीनतमः भ्रमणः बहुधा महत्त्वपूर्णः ऐतिहासिकः च आसीत्। अस्मिन् भ्रमणकाले प्रथमवारं जापानदेशेन सह व्यापक सुरक्षा सम्झौते हस्ताक्षरं कृतम् अस्ति तथा च जापानदेशेन पहलगाम-आतङ्कवादी-आक्रमणस्य घोर-निन्दां कृत्वा आतंकवाद-विरुद्ध-युद्धे भारतस्य नीतीनां समर्थनं कृतम् अस्ति । प्रधानमन्त्रिणा नरेन्द्रमोदी जापानीसमकक्षेण शिगेरु इशिबा इत्यनेन सह शिखरवार्ता कृता।
अस्य संवादस्य उद्देश्यं भारतस्य जापानस्य च समग्र द्विपक्षीय सम्बन्धानां अधिक विस्तारः आसीत्, यत्र व्यापारः, निवेशः, उदयमान ा प्रौद्योगिक्याः च क्षेत्राणि सन्ति। द्वयोः देशयोः मध्ये अनेकाः सम्झौताः कृताः। स्वस्य भ्रमणकाले प्रधानमन्त्री मोदी जापानी व्यापार समूहान् भारते निवेशं कर्तुं आमन्त्रितवान्। जापानदेशे व्यापारमञ्चे सम्बोधयन् सः अवदत् यत् जापान देशः प्रौद्योगिक्याः शक्तिकेन्द्रः भारतं च प्रतिभायाः महाशक्तिः अस्ति। उभौ देशौ मिलित्वा अस्याः शताब्द्याः प्रौद्योगिकी क्रान्तिं नेतृत्वं कर्तुं शक्नुवन्ति, विशेषतः एआइ, अर्धचालकाः, क्वाण्टम् कम्प्यूटिङ्ग्, जैवप्रौद्योगिकी तथा अन्तरिक्षं, मेट्रोजालम्, निर्माणं, स्टार्टअप च इति क्षेत्रेषु सः अवदत् यत् भारतस्य विकासयात्रायां जापानदेशः सर्वदा प्रमुखः भागीदारः अस्ति। स्वच्छ ऊर्जाक्षेत्रे सम्भाव्य सहकार्यस्य विषये प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् भारतं २०३० तमवर्षपर्यन्तं ५०० गीगावाट् नवीकरणीय ऊर्जायाः दिशि तीव्रगत्या गच्छति।
प्रधानमन्त्रिणः मोदी इत्यस्य जापानयात्रायाः समये १० वर्षीयः आर्थिकमार्गचित्रः निर्मितः अस्ति, यस्य अन्तर्गतं जापानदेशः भारते ६ लक्षकोटिरूप्यकाणां निवेशं करिष्यति। पूर्वं भारत-जापान-शिखरसम्मेलनानन्तरं आयोजिते पत्रकारसम्मेलने प्रधानमन्त्रिणा मोदी उक्तवान् यत् विश्वस्य बृहत्तमौ अर्थव्यवस्थाद्वयं जीवन्तं लोकतन्त्रं च इति नाम्ना अस्माकं साझेदारी न केवलं द्वयोः देशयोः कृते अपितु वैश्विकशान्ति-स्थिरतायाः कृते अपि अत्यन्तं महत्त्वपूर्णा अस्ति। उत्तम विश्वस्यस्वरूपनिर्माणेसशक्ताःलोकतान्त्रिकदेशाः स्वाभाविकाः भागिनः सन्ति। अद्य वयं अस्माकं साझेदारीयां नूतनस्य सुवर्णमयस्य च अध्यायस्य आधारं स्थापितवन्तः। आगामि दशकस्य कृते वयं मार्गचित्रं कृतवन्तः।
प्रधानमन्त्री मोदी इत्यस्य अस्याः भ्रमणस्य एकं विशेषं वस्तु आसीत् यत् भारत-जापान-साझेदारी जापानदेशे द्विपक्षीय समर्थनम् अस्ति। प्रधानमन्त्री मोदी जापानस्य पूर्वप्रधान मन्त्रिद्वयं योशिहिदे सुगा, फुमियो किशिदा च मिलितवान्। सः संसदस्य अध्यक्षेन सह तत्रत्यानां सांसदसमूहेन सह चर्चां कृतवान्। एकस्याः अद्वितीयस्य उपक्रमस्य अन्तर्गतं जापानस्य १६ राज्यानां राज्यपालाः प्रधानमन्त्रिणा सह मिलित्वा निवेशादिविषये विस्तृतविमर्शं कृतवन्तः प्रधानमन्त्री जापानस्य प्रधानमन्त्रिणा सह बुलेटरेलयाने यात्रां कृत्वा भारतीयचालकैः सह चर्चां कृतवान्। अधुना भारते शीघ्रमेव बुलेट्-रेलयानस्य कार्याणि आरभ्यन्ते इति प्रबल संभावना वर्तते, यस्य सज्जता प्रचलति। भारत-जापानयोः मध्ये रक्षा, मानवसंसाधनविनिमयः, डिजिटल नवाचारः, महत्त्वपूर्णाः खनिजाः, स्वच्छ ऊर्जा, अन्तरिक्षसहकारः, सांस्कृतिक साझेदारी च समाविष्टाः कुलम् २१ सम्झौताः कृताः ये भारत-जापान-मैत्रीयाः कृते एकः मीलपत्थरः सिद्धः भविष्यति। जापानदेशस्य प्रधानमन्त्री शिगेरु इशिबा अधिकांश कालं प्रधानमन्त्री मोदी इत्यस्य समीपे एव स्थितवान्। जापानदेशेन सह कृताः २१ द्विपक्षीयसम्झौताः एकविंशति शतकस्य नूतनभारतस्य नूतनविकासकथां लिखितुं गच्छन्ति। भारत-जापानयोः अस्य महत्त्वपूर्णस्य साझेदारी-दुःखं अमेरिका विस्मर्तुं न शक्नोति। भारतेन सह स्व सम्बन्धस्य दूषणस्य त्रुटिः अवश्यमेव पश्चातापं करिष्यति। प्रधान मन्त्रिणः मोदी इत्यस्य अस्मिन् भ्रमणकाले आगामि दशकस्य भारत-जापानस्य संयुक्तदृष्टेः दस्तावेजमपि प्रकाशितम् अस्ति। सुरक्षासहकार्यस्य विषये महत्त्वपूर्णः सम्झौता कृता अस्ति यस्य अन्तर्गतं द्वयोः देशयोः परस्पर संसाधनं तकनीकीक्षमता च साझा भविष्यति। उभयोः देशयोः सेनायोः मध्ये उत्तमः समन्वयः स्थापितः भविष्यति। चन्द्रयान-५ इत्यस्य कृते अपि सम्झौता कृता अस्ति यस्य अन्तर्गतं चन्द्रयान-५ इदानीं जापानस्य रॉकेटात् प्रक्षेपणं भविष्यति। मानवसंसाधनक्षेत्रे अपि महत् पदं गृहीतम् अस्ति यस्मिन् पञ्चवर्षेभ्यः परं द्वयोः देशयोः ५ लक्षजनानाम् रोजगारः प्रदास्यति।
अस्मिन् ५० सहस्राणि कुशलाः अर्धकुशलाः च व्यावसायिकाः जापानदेशं प्रेषिताः भविष्यन्ति। एतेन न केवलं व्यापारस्य प्रवर्धनं भविष्यति अपितु सांस्कृतिक पर्यावरण सहकार्यस्य अपि प्रवर्धनं भविष्यति। अधुना अधिकाधिकाः भारतीययुवकाः जापानी विश्वविद्यालयेषु अध्ययनं कर्तुं शक्नुवन्ति। भारत-जापानयोः मध्ये डिजिटल-साझेदारी-वर्धनार्थम् अपि सम्झौता कृता अस्ति। गतिशीलतायाः क्षेत्रे उच्चगतिरेलमार्गः, बन्दरगाहः, विमानयानं, जहाजनिर्माणं च त्वरितम् भविष्यति। जापानस्य नूतननिवेशेन न केवलं नूतनानि रोजगारस्य अवसराः सृज्यन्ते अपितु भारतस्य वैश्विकनिर्माणकेन्द्रत्वेन स्थापनायां अपि महत्त्वपूर्णा भूमिका भविष्यति तथा च भारतस्य जनानां कृते उत्तम जीवन शैलीविकल्पाः अपि प्रदास्यन्ति। भारत-जापान-साझेदारी न केवलं आर्थिक सहकारः अपितु साझीकृत भविष्यस्य प्रति सशक्तः निवेशः अस्ति। एतेन उभयोः देशयोः समृद्धिः क्षेत्रीयसुरक्षा च सुनिश्चिता भविष्यति। वर्तमान वैश्विक परिदृश्ये प्रधानमन्त्री मोदी इत्यस्य एतत् वक्तव्यं बहु महत्त्वपूर्णम् अस्ति।