जानकीनगर-कोटद्वारे रितेशशर्मा सरस्वतीविद्यामन्दिरे वैदिक गणित प्रान्तीयमहोत्सवः २०२५ सम्पन्नः

वार्ताहर:-कुलदीपमैन्दोला। जानकीनगर-कोटद्वार-पौड़ीगढ़वाले रितेशशर्मा सरस्वती-विद्यामन्दिरे विद्या भारत्या: अखिल भारतीय-शिक्षा संस्थान संबद्धया भारतीय-शिक्षा समित्या उत्तराखण्डेन सह आयोजितः प्रांतीयः वैदिक गणित महोत्सवः २०२५ समापनं रंगारङ्ग कार्यक्रमेण अभवत्। उद्घाटनसत्रे मुख्यातिथि रूपेण कृषि-मण्डी-समितेः पौड़ी-अध्यक्षः सुमन कोटनाला, रानीपुर प्रधानाचार्यः लोकेन्द्र अंथवालः, प्रतियोगिता पर्यवेक्षकः कुमौं-सम्भागनिरीक्षकः सुरेशानन्द-जोशी, प्रतियोगिता प्रान्त संयोजकः दिनेश भट्टः च उपस्थिताः आसन्। एते सर्वे आचार्यवर्याः भगवत्याः सरस्वत्याः सन्नि धौदीप प्रज्वलनंकृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तः। ततः प्रान्त संयोजकस्य दिनेशभट्टस्य निर्देशना धीनं उत्तराखण्ड राज्यस्य चतुर्दश संकुलात् आगतानां १८० छात्रछात्राणां बाल-किशोर-तरुणवर्गेषु वैदिकगणित प्रश्न मञ्चे, गणित प्रदर्शने, गणितप्रयोगेषु गणितपत्रवाचने च सहभागः अभूत्। प्रतियोगिताफलानि बालवर्गे प्रश्नमञ्चे अर्णववर्मा, ईशानसिंहः, अंशुलवर्मा च प्रथमस्थानम् अलभन्त। पत्रवाचने अहानाधीमान्, प्रयोगात्मकविषये आरवः, प्रदर्शने आरोहीगोयल:, आस्थासैनी, सोनाक्षी सेमवालः च विजेतारः अभवन्। किशोर वर्गे प्रश्नमञ्चे अंशुलवर्मा, कुलवंशी, प्रियांशवर्मा च विजेतारः अभवन्। पत्रवाचने कुशाग्र राठौरः, प्रयोगात्मक विषये अनमोलरावतः, प्रदर्शने नन्दिनी चौधरी, आकृति गोयल:, राधिका सेमवालः च प्रथम स्थानम् अलभन्त। तरुणवर्गे प्रश्नमञ्चे धीरेन्द्रः, अंशु तिवारी, धर्मेन्द्रगंगवारः च विजेतारः अभवन्। पत्रवाचने रिया, प्रयोगात्मक विषये यश: अग्रवालः, प्रदर्शने स्वाति:, अंशु:, वंशिकाचौधरी च प्रथमस्थानम् अलभन्त।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page