
वार्ताहर:-कुलदीपमैन्दोला। जानकीनगर-कोटद्वार-पौड़ीगढ़वाले रितेशशर्मा सरस्वती-विद्यामन्दिरे विद्या भारत्या: अखिल भारतीय-शिक्षा संस्थान संबद्धया भारतीय-शिक्षा समित्या उत्तराखण्डेन सह आयोजितः प्रांतीयः वैदिक गणित महोत्सवः २०२५ समापनं रंगारङ्ग कार्यक्रमेण अभवत्। उद्घाटनसत्रे मुख्यातिथि रूपेण कृषि-मण्डी-समितेः पौड़ी-अध्यक्षः सुमन कोटनाला, रानीपुर प्रधानाचार्यः लोकेन्द्र अंथवालः, प्रतियोगिता पर्यवेक्षकः कुमौं-सम्भागनिरीक्षकः सुरेशानन्द-जोशी, प्रतियोगिता प्रान्त संयोजकः दिनेश भट्टः च उपस्थिताः आसन्। एते सर्वे आचार्यवर्याः भगवत्याः सरस्वत्याः सन्नि धौदीप प्रज्वलनंकृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तः। ततः प्रान्त संयोजकस्य दिनेशभट्टस्य निर्देशना धीनं उत्तराखण्ड राज्यस्य चतुर्दश संकुलात् आगतानां १८० छात्रछात्राणां बाल-किशोर-तरुणवर्गेषु वैदिकगणित प्रश्न मञ्चे, गणित प्रदर्शने, गणितप्रयोगेषु गणितपत्रवाचने च सहभागः अभूत्। प्रतियोगिताफलानि बालवर्गे प्रश्नमञ्चे अर्णववर्मा, ईशानसिंहः, अंशुलवर्मा च प्रथमस्थानम् अलभन्त। पत्रवाचने अहानाधीमान्, प्रयोगात्मकविषये आरवः, प्रदर्शने आरोहीगोयल:, आस्थासैनी, सोनाक्षी सेमवालः च विजेतारः अभवन्। किशोर वर्गे प्रश्नमञ्चे अंशुलवर्मा, कुलवंशी, प्रियांशवर्मा च विजेतारः अभवन्। पत्रवाचने कुशाग्र राठौरः, प्रयोगात्मक विषये अनमोलरावतः, प्रदर्शने नन्दिनी चौधरी, आकृति गोयल:, राधिका सेमवालः च प्रथम स्थानम् अलभन्त। तरुणवर्गे प्रश्नमञ्चे धीरेन्द्रः, अंशु तिवारी, धर्मेन्द्रगंगवारः च विजेतारः अभवन्। पत्रवाचने रिया, प्रयोगात्मक विषये यश: अग्रवालः, प्रदर्शने स्वाति:, अंशु:, वंशिकाचौधरी च प्रथमस्थानम् अलभन्त।