जलप्रलयसम्बद्धेषु दुर्घटनासु कियत्कालं यावत् प्राणहानिः सम्पत्तिः च भविष्यति?

अभय शुक्ल/ देशे सर्वकारीययन्त्राणां निद्रा तदा एव भग्नः भवति यदा महती दुर्घटना भवति। अन्येषु शब्देषु, सर्वकारीययन्त्राणि जागरणार्थं महतीं दुर्घटनां प्रतीक्षन्ते। पूर्वदुर्घटनाभ्यः पाठं ग्रहीतुं आवश्यकता न अनुभूयते। अस्य मुख्यकारणं उत्तरदायित्वस्य अभावः एव। यदि एषा उत्तरदायित्वं निर्धारितं भवति यत् सम्बन्धित विभागानाम् अधिकारिणः कस्यापि प्रकारस्य दुर्घटनायाः उत्तरदायी भविष्यन्ति तथा च दुर्घटनायाः सति तेभ्यः कठोरदण्डः दीयते, तदा एव दुर्घटना नियन्त्रितुं शक्यन्ते। अधुना एव मानसूनस्य आरम्भः अभवत्। प्रतिवर्षं मानसूनकाले देशे जलप्रलय सम्बद्धेषु दुर्घटनासु शतशः जनाः म्रियन्ते। प्रचण्ड वृष्ट्या देशस्य कोटिरूप्यकाणां सम्पत्तिहानिः भवति। अस्य प्राणहानिः धनहानिः च कश्चित् उत्तरदायी नास्ति। किन्तु प्रतिवर्षं घटमानानां एतादृशानां दुर्घटनानां उत्तरदायी कः? दुर्घटना पश्चात् केवलं रेखा एव आकृष्यते। एतादृशाः उपायाः न क्रियन्ते यथा दुर्घटनाः पुनः न भवन्ति, अथवा तेषां संख्या न्यूनीकर्तुं शक्यते। भारते प्राकृतिक विपदानां कारणेन आर्थिक हानिः तीव्रगत्या वर्धिता अस्ति। २०१३-२०२२ दशके प्रतिवर्षं ८ अर्बअमेरिकीडॉलर्(प्राय६६,००० कोटिरूप्यकाणि) औसतहानिः भवति। २००३-२०१२ दशकस्य अपेक्षया एतत् १२५प्रतिशतं अधिकम् अस्ति, यदा एतत् आकज्र्णं ३.८ अब्ज अमेरिकी-डॉलर् आसीत् । भारतस्य इतिहासे आर्द्रतमं वर्षं भविष्यति २०२४ तमस्य वर्षस्य हानिः अद्यापि गणनीया अस्ति। एतेन वृद्ध्या प्राकृतिकविपदाः अधिकतया भवन्ति, अधिकं तीव्राः अभवन्, उभयम् वा इति सूचयति। १९७० तः २०२१ पर्यन्तं आँकडानि दर्शयन्ति यत् प्राकृतिक विपदानां आर्थिकहानिः कालान्तरेण निरन्तरं वर्धिता अस्ति। केषुचित् वर्षेषु हानिमात्रायां बृहत् कूर्दनं दृश्यते स्मयत् प्रमुखचक्रवात, जलप्रलयः, अनावृष्टिः वा इत्यादिभिः विनाशकारीघटनाभिः चालितम् आसीत। २०२३ तमे वर्षे भारतस्य प्राकृतिक विपदानां कारणेन १२ अरब अमेरिकी-डॉलर् (१ लक्षकोटि रूप्यकाणां) हानिः अभवत्। २०१३-२०२२ मध्ये ८ अरब अमेरिकी-डॉलर्-रूप्यकाणां औसतात् एतत् बहु अधिकम् आसीत्। स्विस री इत्यस्य प्रतिवेदनानुसारं एतानि प्रमुखाणि हानिः तेषु क्षेत्रेषु अभवत् यत्र सम्पत्तिनां आर्थिक क्रियाकला पानाञ्च संख्या अधिका अस्ति। स्विस री एकः प्रमुखःपुनर्बीमाकम्पनीअस्ति,यःविविधानि प्रतिवेदनानि अध्ययनं च प्रकाशयति। २०२३ तमस्य वर्षस्य जूनमासे गुजरातस्य कच्छमण्डले बिपरजोय-चक्रवातस्य महती क्षतिः अभवत्। अस्य कारणात् सौराष्ट्र-कच्छयोः कण्डला-मुन्द्र-बन्दरगाहाः इत्यादयः सर्वे बन्दरगाहाः बन्दाः अभवन्। प्रचण्डवायुः, प्रचण्ड वृष्टिः,समुद्रतूफानानि च राज्येमहतींविनाशं कृतवन्तः। अस्य चक्रवातस्य प्रभावः महाराष्ट्र-राजस्थान-इत्यादीनि समीपस्थानि राज्यानि अपि अभवन। २०२३तमस्य वर्षस्य डिसेम्बरमासे चेन्नैनगरे मिकौङ्ग-चक्रवातस्य कारणेन प्रचण्डवृष्ट्या जलप्रलयेन च महती हानिः अभवत्। एतदतिरिक्तं २०२३ तमस्य वर्षस्य जुलैमासे उत्तरभारते, सिक्किमदेशे च जल प्रलयेन हिमाचलप्रदेशः, दिल्ली च दुर्गतिः अभवत्। स्विस रे इत्यस्य विश्लेषणेन ज्ञातं यत् भारते विगतदशकद्वये प्राकृतिकविपदानां कुलवार्षिकहानिः प्रायः ६३ प्रतिशतं जलप्रलयसम्बद्धः अस्ति एतस्य कारणं भारतस्य जलवायुः भौगोलिकस्थानम् च। भारते ग्रीष्मकालीनमानसून (जूनतः सेप्टेम्बरपर्यन्तं) ईशानमानसूनः (अक्टोबरतः डिसेम्बरपर्यन्तं) च प्रचण्डवृष्टिः भवति, येन भृशं जलप्लावनं भवति। केचन प्रमुखाः घटनाः सन्ति यथा २००५ तमे वर्षे मुम्बई-जलप्रलयः, २०१३ तमे वर्षे उत्तराखण्डः, २०१४ तमे वर्षे जम्मू-कश्मीर-नगरे, २०१५ तमे वर्षे चेन्नै-नगरे, २०१८ तमे वर्षे केरल-नगरे च अभवत्।२०२३ तमे वर्षे उत्तरभारतीय जलप्रलयेन अपि एक-अर्ब-डॉलर्-अधिकं क्षतिः अभवत् हानि वृद्धेः अनेकानि कारणानि सन्ति इति प्रतिवेदने उक्तम्। तेषु जलवायुपरिवर्तनं मुख्यम् अस्ति। वर्धमान तापमानेन चक्रवात, जलप्रलयः, अनावृष्टिः इत्यादीनां घटनानां तीव्रता, आवृत्तिः च वर्धिता अस्ति । एतदतिरिक्तं दुर्बलक्षेत्रेषु वर्धमानं निर्माणं जनसंख्या च आपदासु अधिकं क्षतिं जनयति। जलप्रलय इत्यादीनां आपदानां कारणेन मार्गाः, सेतुः, सार्वजनिकोपयोगिता इत्यादीनां आधारभूतसंरचनानां महती क्षतिः अपि भवति। एतेन न केवलं आर्थिक क्रियाकलापाः बाधिताः भवन्ति अपितु जनानां जीवने अपि प्रभावः भवति। प्राकृतिकविपदाः ग्रामीणेषु नगरेषु च गृहेषु बृहत् क्षतिं जनयन्ति। एतेन सहस्राणि जनाः निराश्रयाः भवन्ति, पुनर्निर्माणार्थं च बहु व्ययः भवति। भारतस्य केचन क्षेत्राणि प्राकृतिकविपदानां अधिकतयाप्रभावितानि सन्ति। ओडिशा, आन्ध्रप्रदेश, पश्चिमबङ्गइत्यादीनां तटीयराज्येषु प्रायः चक्रवातस्य, समुद्रतूफानस्य च सामना भवति। बिहार-उत्तरप्रदेशा दिगङ्गा-मैदानी प्रतिवर्षं जलप्रलयेन प्रभाविताः भवन्ति । राजस्थान-गुजरात-देशयोः बहुधा अनावृष्टिः भवति हिमाचलप्रदेशः उत्तराखण्डः इत्यादयः हिमालय प्रदेशाः भूकम्पस्य भूस्खलनस्य च दुर्बलाः सन्ति। अपि च मुम्बई, चेन्नई, दिल्ली इत्यादीनि बृहत नगराणि जलप्लावनस्य, जलप्रवेशस्य च अधिकं दुर्बलाः सन्ति। २००५ तमे वर्षे मुम्बई-जलप्रलयः, २०१५ तमे वर्षे चेन्नै-जलप्रलयः च भारतस्य महतीषु प्राकृतिक-आपदेषु अन्यतमः अस्ति। तेषां कृते क्रमशः ५.३ अब्ज डॉलर, ६.६ अब्ज डॉलरस्य हानिः अभवत्। एताः घटनाः स्पष्टतया दर्शयन्ति यत् उत्तमनियोजनस्य आपदाप्रबन्धनस्य च घोर आवश्यकता वर्तते इति प्रतिवेदने उक्तम्।
जलवायुपरिवर्तनस्य कारणात् भविष्ये प्राकृतिक विपदानां तीव्रता वर्धयितुं शक्यते। स्विस रे इत्यस्य अनुसारंभारतेनआपदाप्रबन्धनार्थंसज्जतायै च उत्तमपदं स्वीकृत्य आपदाः सहितुं शक्नुवन्तं आधारभूत संरचनं निर्मातव्यं भविष्यति। एतेषां आव्हानानां सामना कर्तुं स्विस-पुनर्-प्रतिवेदने अपि केचन उपायाः सुझाताः सन्ति। यथा संवेदनशीलक्षेत्राणां विस्तृतं मानचित्रं आँकडानां, प्रभावितकेन्द्राणां च पहिचानेन करणीयम् भविष्यति। आधुनिक तकनीकानां, आँकडानां च उपयोगेन क्षतिस्य सटीकं मूल्याज्र्नं करणीयम् । प्राकृतिकविपदानां अनन्तरं अधिकाधिकजनपर्यन्तं गन्तुं शक्नुवन्ति, आर्थिकसुरक्षां च दातुं शक्नुवन्ति इति बीमायोजनानि परिकल्पनीयाः।
२०२१ तमस्य वर्षस्य फेब्रुवरीमासे उत्तराखण्डे हिमशैलस्य विस्फोटेन हिमस्य, हिमस्य, मलिनस्य च भूस्खलनं जातम्, येन व्यापकरूपेण ‘फ्लैश फ्लड्’ अभवत् । भारते जलप्रलयेन प्रतिवर्षं प्रायः ७५ लक्षहेक्टेर् भूमिः प्रभाविता भवति, सस्यानां, गृहाणां, सार्वजनिकोपयोगितानां च क्षतिरूपेण १,८०५ कोटिरूप्यकाणां हानिः भवति प्रश्नः अस्ति यत् देशस्य जनाः कियत्कालं यावत् जलप्रलयसम्बद्धानां आपदानां भारं प्राप्नुयुः। प्रतिवर्षं भवन्ति मृत्योः, कोटिसहस्राणां सम्पत्तिविनाशः च कदा निवर्तते ? प्रकृतेः दोषं दत्त्वा एव उत्तरदायित्वं स्वदायित्वात् पलायितुं न शक्नुवन्ति । प्रमादस्य बहानानां एतत् चक्रं यावत् दण्डस्य कठोरः प्रावधानः न भवति तावत् यावत् निरन्तरं भविष्यति ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page