
नवदेहली। जम्मू-मण्डलायुक्तेन रमेशकुमारेन केन्द्रीय मन्त्री जितेन्द्रसिंहाय दत्ता नवीनतम सूचनानुसारं पुँछ-राजौरी-मण्डलान् विहाय सम्पूर्णे जम्मू-मण्डले अद्यापि वर्षा भवति, यद्यपि तस्याः तीव्रता न्यूना अस्ति। जितेन्द्रसिंहः इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत् संभागीय आयुक्तः तस्य सम्पर्कं निरन्तरं कुर्वन् अस्ति, सम्प्रति विभिन्नविभागानाम् अधिकारिणां सभां आह्वयति। तवीनद्याः जलस्तरः न्यूनः अभवत्, परन्तु चेनाबनद्याः अद्यापि संकट चिह्नस्य समीपे प्रवहति इति मन्त्री अवदत्। तत्कालं प्राथमिकता विद्युत्, जलप्रदायस्य, चलसेवानां च पुनर्स्थापनम् अस्ति, यस्य कृते अधिकारिणः रात्रौ यावत् निरन्तरं कार्यं कुर्वन्ति। एसडीआरएफ, एनडी आरएफ, अर्धसैनिक बलाः, सेना, वायुसेना च अधिकारिणः नागरिक प्रशासनेन सह निकटतया समन्वयं कुर्वन्ति। विद्यालयान् महाविद्यालयान् च बन्दं स्थापयितुं आदेशः दत्तः अस्ति तथा च सामान्यजनाः स्वसुरक्षायाः कृते अनावश्यकक्रियाकलापाः परिहरन्तु इतिसलाहःदत्तःअस्ति।क्षतिग्रस्तसंरचनासु ऐतिहासिकः माधोपुरसेतुः अपि अन्तर्भवति, यः १९५३ तमे वर्षे मेमासस्य ११ दिनाङ्के स्यामा प्रसाद मुखर्जी इत्यस्य गृहीतस्य अनन्तरं इतिहासस्य भागः अभवत्। अद्य प्रातः ३ वादनस्य समीपे अस्मिन् सेतुस्य यातायातस्य स्थगितम् इति केन्द्रीयमन्त्री सूचितवान इतरथा जम्मू-कश्मीरस्य कटरानगरस्य वैष्णोदेवीमन्दिरस्य समीपे अत्यधिकवृष्ट्या भूस्खलने त्रिंशत् जनाः मृताः इति रियासी वरिष्ठपुलिसअधीक्षकः परमवीरसिंहः सूचितवान्। एषः भूस्खलनः वैष्णोदेवीमन्दिरस्य मार्गे स्थिते अध्क्वरी गुहामन्दिरस्य इन्द्रप्रस्थभोजनालयस्य समीपे अभवत्। मुख्यमन्त्री उमर अब्दुल्लाः बुधवासरे अवदत् यत् जम्मू-कश्मीरः अद्यापि प्रायः संचार व्यवस्थायाः अभावेन संघर्षं कुर्वन् अस्ति। मुख्यमन्त्री इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत् अहम् अद्यापि प्रायः कोऽपि संचारः नास्ति इति कारणेन संघर्षं करोमि। जियो मोबाईले केचन आँकडा: आगच्छन्ति, परन्तु तत्र स्थिररेखा वाई-फाई नास्ति, ब्राउजिंग् नास्ति, एप्स् अपि प्रायः नास्ति। इत्यादीनि वस्तूनि अतीव मन्दं उद्घाट्यन्ते, व्हाट्सएप् च लघुपाठ सन्देशान् विहाय अन्येन किमपि सह संघर्षं करोति। २०१४, २०१९ च भयानकदिनात् एतावत् विच्छिन्नं न अनुभूतम्।