
नवदेहली। गृहमन्त्री अमितशाहस्य मणिपुरहिंसा, राज्यस्य सुरक्षाव्यवस्था च विषये दिल्लीनगरे समागमः प्रचलति। बैठक में केंद्रीय गृह सचिव अजय भल्ला, खुफिया ब्यूरो प्रमुख तपन डेका, सेना प्रमुख जनरल मनोज पाण्डेय, मणिपुर के सुरक्षा सलाहकार कुलदीप सिंह, मणिपुर के मुख्य सचिव विनीत जोशी, मणिपुर के डीजीपी राजीव सिंह व असम राइफल्स के डीजी प्रदीप चंद्रन नायर ने भाग लिया | केवलं एकदिनपूर्वं (रविवासरः, जूनमासस्य १६ दिनाङ्के) गृहमन्त्री शाहः जम्मू-कश्मीरे सुरक्षासम्बद्धं उच्चस्तरीयं समागमं कृतवान् आसीत् । अस्मिन् आतङ्कवादस्य, आतङ्कवादिनः सहायकानां च विरुद्धं कठोरकार्याणि कर्तुं अधिकारिभ्यः निर्देशः दत्तः अस्ति । मोदीमन्त्रिमण्डलस्य शपथग्रहणस्य एकदिनानन्तरं जूनमासस्य १० दिनाङ्के आरएसएसप्रमुखः मोहनभागवतः उक्तवान् आसीत् – मणिपुरः एकवर्षात् शान्तिं प्रतीक्षते। विगतदशवर्षेभ्यः राज्ये शान्तिः आसीत्, परन्तु सहसा तत्र बन्दुकसंस्कृतिः वर्धिता । अस्याः समस्यायाः समाधानं प्राथमिकतानुसारं करणीयम् इति महत्त्वपूर्णम्। मणिपुरस्य स्थितिविषये एषा उच्चस्तरीयसभा राज्यपालः अनुसुईया उइके गृहमन्त्री मिलित्वा एकदिनानन्तरं आहूता अस्ति। अनुसुईया शाह इत्यनेन सह मिलित्वा पूर्वोत्तरराज्यस्य वर्तमानस्थितेः विषये सूचनां दत्तवती आसीत् । मणिपुरे गतवर्षस्य मेमासस्य ३ दिनाङ्कात् आरभ्य जातिहिंसा प्रचलति, यदा मेइटेईसमुदायस्य अनुसूचितजनजातिवर्गे समावेशस्य आग्रहस्य विरोधार्थं सर्वजनजातीयछात्रसङ्घस्य (एटीएसयू) आयोजिते सभायां संघर्षाः अभवन्। चुराचन्दपुर मण्डले हिंसकविरोधाः आरब्धाः आसन्। यत् किञ्चित्कालान्तरे पूर्वपश्चिमइम्फाल, बिष्णुपुर, टेङ्गानुपाल, काङ्गपोक्पी इत्यादिषु अन्येषु जिल्हेषु प्रसृतम् । जूनमासे एकस्य व्यक्तिस्य हत्यायाः अनन्तरं कोटलाने-नगरस्य मेइटेइ-कुकी-समुदाययोः अनेके गृहाणि अज्ञात-दुष्टाः दग्धवन्तः । तदनन्तरं जिरिबामस्य ६०० जनाः असमस्य काचरमण्डले आश्रयं गृह्णन्ति।
मणिपुरे ६७ सहस्राणि जनाः विस्थापिताः
जिनेवानगरस्य आन्तरिकविस्थापननिरीक्षणकेन्द्रेन (IDMC) एतत् प्रतिवेदनं प्रकाशितम् अस्ति। तत्र उक्तं यत् २०२३ तमे वर्षे दक्षिण एशियादेशे ६९ सहस्राणि जनाः विस्थापिताः अभवन् । एतेषु ९७ प्रतिशतं अर्थात् ६७ सहस्राणि जनाः मणिपुरहिंसायाः कारणेन विस्थापिताः अभवन् । प्रतिवेदने दावितं यत् २०१८ तः परं प्रथमवारं भारते हिंसाकारणात् एतावता बृहत्संख्यायां विस्थापनं दृष्टम्।मणिपुरस्य जनसंख्या प्रायः ३८ लक्षं भवति । अत्र त्रयः प्रमुखाः समुदायाः सन्ति – मेइतेई, नागा, कुकी च । मेइटैस् अधिकतया हिन्दुजनाः सन्ति । न्गा-कुकी जनाः ईसाईधर्मस्य अनुसरणं कुर्वन्ति । अनुसूचित जनजाति श्रेणी के अन्तर्गत आओ। तेषां जनसंख्या प्रायः ५०% अस्ति । राज्यस्य प्रायः १०% क्षेत्रे विस्तृता इम्फाल् उपत्यका मेइटेई-समुदायस्य आधिपत्यं वर्तते । नागा-कुकी-जनसंख्या प्रायः ३४ प्रतिशतं भवति । एते जनाः राज्यस्य प्रायः ९०% क्षेत्रे निवसन्ति विवादः कथं आरब्धः : मेइटेई-समुदायः तेभ्यः अपि जनजातीयपदवीं दातव्यम् इति आग्रहं करोति । अस्य कृते समुदायेन मणिपुर उच्चन्यायालये याचिका दाखिला। समुदायस्य तर्कः आसीत् यत् १९४९ तमे वर्षे मणिपुरस्य भारतेन सह विलयः अभवत् । ततः पूर्वं तेषां जनजातेः एव स्थितिः प्राप्ता आसीत् । तदनन्तरं उच्चन्यायालयेन राज्यसर्वकाराय अनुशंसितं यत् मेइटेइ-इत्येतत् अनुसूचितजनजात्यां (एसटी) समावेशः करणीयः इति ।
मेइटेई-तर्कः किम् : मेइटेइ-जनजातेः मतं यत् वर्षाणां पूर्वं तेषां राजानः म्यान्मार-देशात् कुकी-जनाः युद्धं कर्तुं आहूतवन्तः । तदनन्तरं ते स्थायिनिवासिनः अभवन् । एते जनाः रोजगारार्थं वनानि छित्त्वा अफीमस्य कृषिं कर्तुं आरब्धवन्तः । अस्य कारणात् मणिपुरं मादकद्रव्यस्य तस्करीयाः त्रिकोणं जातम् अस्ति । एतत् सर्वं मुक्ततया भवति। सः नागजनानाम् युद्धाय शस्त्रसमूहस्य निर्माणं कृतवान् ।
नागा-कुकी किमर्थम् : अन्यौ जनजातौ मेइतेई-समुदायस्य आरक्षणं दातुं विरुद्धौ स्तः । ते वदन्ति यत् राज्ये ६० विधानसभासीनासु ४० मेइटेई-प्रधान-इम्फाल्-उपत्यकायां पूर्वमेव सन्ति । एतादृशे परिस्थितौ यदि मेइटेस् एसटी वर्गे आरक्षणं प्राप्नुवन्ति तर्हि तेषां अधिकाराः विभक्ताः भविष्यन्ति।
राजनैतिकसमीकरणानि कानि सन्ति : मणिपुरस्य ६० विधायकानां मध्ये ४० विधायकाः मेइटेईतः २० विधायकाः नागा-कुकी जनजातेः सन्ति । अधुना यावत् १२ सी.एम.मध्ये केवलं द्वौ एव जनजातेः आगतौ।