जम्मू-कश्मीरस्य अनन्तरं मणिपुरविषये शाहस्य बैठकः-सेनाप्रमुखः, रॉ-अधिकारिणः समाविष्टाः; आरएसएस प्रमुखः उक्तवान् आसीत्- मणिपुरे ध्यानं दातुं आवश्यकता

नवदेहली। गृहमन्त्री अमितशाहस्य मणिपुरहिंसा, राज्यस्य सुरक्षाव्यवस्था च विषये दिल्लीनगरे समागमः प्रचलति। बैठक में केंद्रीय गृह सचिव अजय भल्ला, खुफिया ब्यूरो प्रमुख तपन डेका, सेना प्रमुख जनरल मनोज पाण्डेय, मणिपुर के सुरक्षा सलाहकार कुलदीप सिंह, मणिपुर के मुख्य सचिव विनीत जोशी, मणिपुर के डीजीपी राजीव सिंह व असम राइफल्स के डीजी प्रदीप चंद्रन नायर ने भाग लिया | केवलं एकदिनपूर्वं (रविवासरः, जूनमासस्य १६ दिनाङ्के) गृहमन्त्री शाहः जम्मू-कश्मीरे सुरक्षासम्बद्धं उच्चस्तरीयं समागमं कृतवान् आसीत् । अस्मिन् आतङ्कवादस्य, आतङ्कवादिनः सहायकानां च विरुद्धं कठोरकार्याणि कर्तुं अधिकारिभ्यः निर्देशः दत्तः अस्ति । मोदीमन्त्रिमण्डलस्य शपथग्रहणस्य एकदिनानन्तरं जूनमासस्य १० दिनाङ्के आरएसएसप्रमुखः मोहनभागवतः उक्तवान् आसीत् – मणिपुरः एकवर्षात् शान्तिं प्रतीक्षते। विगतदशवर्षेभ्यः राज्ये शान्तिः आसीत्, परन्तु सहसा तत्र बन्दुकसंस्कृतिः वर्धिता । अस्याः समस्यायाः समाधानं प्राथमिकतानुसारं करणीयम् इति महत्त्वपूर्णम्। मणिपुरस्य स्थितिविषये एषा उच्चस्तरीयसभा राज्यपालः अनुसुईया उइके गृहमन्त्री मिलित्वा एकदिनानन्तरं आहूता अस्ति। अनुसुईया शाह इत्यनेन सह मिलित्वा पूर्वोत्तरराज्यस्य वर्तमानस्थितेः विषये सूचनां दत्तवती आसीत् । मणिपुरे गतवर्षस्य मेमासस्य ३ दिनाङ्कात् आरभ्य जातिहिंसा प्रचलति, यदा मेइटेईसमुदायस्य अनुसूचितजनजातिवर्गे समावेशस्य आग्रहस्य विरोधार्थं सर्वजनजातीयछात्रसङ्घस्य (एटीएसयू) आयोजिते सभायां संघर्षाः अभवन्। चुराचन्दपुर मण्डले हिंसकविरोधाः आरब्धाः आसन्। यत् किञ्चित्कालान्तरे पूर्वपश्चिमइम्फाल, बिष्णुपुर, टेङ्गानुपाल, काङ्गपोक्पी इत्यादिषु अन्येषु जिल्हेषु प्रसृतम् । जूनमासे एकस्य व्यक्तिस्य हत्यायाः अनन्तरं कोटलाने-नगरस्य मेइटेइ-कुकी-समुदाययोः अनेके गृहाणि अज्ञात-दुष्टाः दग्धवन्तः । तदनन्तरं जिरिबामस्य ६०० जनाः असमस्य काचरमण्डले आश्रयं गृह्णन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 7 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page