
आदित्यकीर्ति/नवदेहली। जम्मू-कश्मीरस्य किश्तवार्-मण्डलस्य चासोटी-ग्रामे शनिवासरे उद्धार-राहत-कार्यक्रमाः तृतीयदिने प्रविष्टाः, यत्र विशाल-मेघ-विस्फोटेन न्यूनातिन्यूनं ६० जनाः मृताः, १०० तः अधिकाः घातिताः, अन्ये बहवः लापता च अभवन् उद्धारकार्यक्रमस्य त्वरिततायै एनडीआरएफ-सङ्घस्यविशेषसाधनानाम्,श्वापददलानाचसह नागरिव प्रशासनेन प्रायः एकदर्जनं भूकम्पकाः नियोजिताः जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लाः किष्टवारमण्डलस्य चासोटीग्रामं गत्वा बाढेन्तबाहीना च प्रभावितानां जनानां साक्षात्कारं कृत्वा तेषां चिन्तानां श्रवणं कृतवान्। एतावता ४६ शवः चिह्निताः कानूनी औपचारिकतायाः अनन्तरं परिवारेभ्यः समर्पिताः सन्ति। इदानीं ७५ जनाः अद्यापि अदृश्याः सन्ति, यद्यपि स्थानीयजनाः प्रत्यक्षदर्शिनः च दावन्ति यत् शतशः जनाः आकस्मिकजलप्रलयेन वाहिताः भवेयुः, पाषाणानां,काष्ठानां,मलिनमलिनानां च अधः दफनाः इति समाचार संस्था पीटीआई इत्यनेन अधिकारिणां उद्धृत्य ज्ञापितम्। मृतेषु केन्द्रीय औद्योगिक सुरक्षा बलस्यद्वौ कर्मचारी, स्थानीय पुलिसस्य विशेष पुलिस पदाधिकारी च सन्ति तस्मिन् एव काले केन्द्रीय मन्त्री जितेन्द्रसिंहः शनिवासरे अवदत् यत् अस्मिन् सप्ताहे प्रारम्भे किश्तवारे विनाशकारी मेघ विस्फोटस्य अनन्तरं उद्धार-राहतकार्यक्रमाः ‘अर्धरात्रेः अनन्तरम् अपि’ निरन्तरं भवन्ति, यस्मिन् ६० तः अधिकाः जनाःमृताः। किष्टवारमण्डलस्य चसोटीग्रामेगुरुवासरे विशालःमेघविस्फोटःजातः।मचैलमातायात्रामार्गे अस्याः घटनायाः कारणात् आकस्मिकजलप्रलयः, व्यापक विनाशः च अभवत्, येन यात्रिकाणां निवासिनः च महती हानिः अभवत् एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये सिंहः लिखितवान् यत् अर्धरात्रे अतीता अस्ति, उद्धारराहतकार्यक्रमः च पूर्णरूपेण प्रचलति। सेना, अर्धसैनिकबलाः, जम्मू-कश्मीर पुलिसः प्रशासनं च वीरप्रयत्नानाम् अहं सर्वात्मना प्रशंसयामि, ये प्राकृतिक विपदायाः अस्याः भयानक परिस्थितेः अपि च दुर्गम पर्वतीय क्षेत्रस्य, अपर्याप्तसंपर्कस्य, दुर्गन्धस्य च प्राकृतिक विघ्नानां प्राकृतिक विघ्नानां कृते यथाशक्ति प्रयासं कर्तुं कोऽपि शिला खण्डं न त्यक्तवन्तः। पीडिता अवदत्- अहं ६ घण्टाः यावत् मलिनमण्डपे अटन् आसीत्कि ष्टवारस्य चासोटीनगरे विपत्त्याः पीडितः ६ घण्टाः यावत् मलिनमण्डपे अटन् इति अवदत्। मचैल माता मन्दिरं दर्शनार्थम् आगतः भक्तः सुभाषचन्दरः अवदत्- अहं ३४ वर्षाणि यावत् मन्दिरयात्रायां भागं गृह्णामि। अहम् अपि अस्मिन् समये आगतः। तस्मिन् समये यदा आपदा अभवत् तदा वयं एकस्मिन् भवने लंगरं खादन्तः आसन्। तस्मिन् समये महती वर्षा नासीत्, परन्तु सहसा अतीव उच्चैः शब्दः आगतः । जलेन सह यः मलिनः आगतः सः भवनस्य उपरि पतितः। तावत् वयं भवनात् बहिः आगताः आसन्। परन्तु बहिः मलिनमण्डपे अटत्। अन्यस्मिन् भवने उपस्थिताः २-३ जनाः स्थले एव मृताः । अहं प्रायः ६ घण्टाः यावत् मलिनमण्डपे अटन् आसीत्। प्रायः एकघण्टानन्तरं उद्धारदलः स्थानीयजनाः च साहाय्यार्थं हस्तं प्राप्तवन्तः । आईजीपी जम्मू, आईजी सीआरपीएफ जम्मू सेक्टर, संभागीय आयुक्त जम्मू, डीआईजी डीकेआर रेंज, डीसी एवं एसएसपी किश्तवार चसोटी पहुंचे हैं। ते अत्र आपदापीडितान् मिलन्ति। जनानां समस्याः श्रुत्वा साहाय्यं क्रियते।