जम्मूकश्मीरे किष्तवार नगरे तृतीयदिनं यावत् राहत-उद्धारकार्यं निरन्तरं वर्तते, अधुना यावत् ६० जनाः मृताः, मुख्यमंत्री प्रभावितजनान् मिलितवान्

आदित्यकीर्ति/नवदेहली। जम्मू-कश्मीरस्य किश्तवार्-मण्डलस्य चासोटी-ग्रामे शनिवासरे उद्धार-राहत-कार्यक्रमाः तृतीयदिने प्रविष्टाः, यत्र विशाल-मेघ-विस्फोटेन न्यूनातिन्यूनं ६० जनाः मृताः, १०० तः अधिकाः घातिताः, अन्ये बहवः लापता च अभवन् उद्धारकार्यक्रमस्य त्वरिततायै एनडीआरएफ-सङ्घस्यविशेषसाधनानाम्,श्वापददलानाचसह नागरिव प्रशासनेन प्रायः एकदर्जनं भूकम्पकाः नियोजिताः जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लाः किष्टवारमण्डलस्य चासोटीग्रामं गत्वा बाढेन्तबाहीना च प्रभावितानां जनानां साक्षात्कारं कृत्वा तेषां चिन्तानां श्रवणं कृतवान्। एतावता ४६ शवः चिह्निताः कानूनी औपचारिकतायाः अनन्तरं परिवारेभ्यः समर्पिताः सन्ति। इदानीं ७५ जनाः अद्यापि अदृश्याः सन्ति, यद्यपि स्थानीयजनाः प्रत्यक्षदर्शिनः च दावन्ति यत् शतशः जनाः आकस्मिकजलप्रलयेन वाहिताः भवेयुः, पाषाणानां,काष्ठानां,मलिनमलिनानां च अधः दफनाः इति समाचार संस्था पीटीआई इत्यनेन अधिकारिणां उद्धृत्य ज्ञापितम्। मृतेषु केन्द्रीय औद्योगिक सुरक्षा बलस्यद्वौ कर्मचारी, स्थानीय पुलिसस्य विशेष पुलिस पदाधिकारी च सन्ति तस्मिन् एव काले केन्द्रीय मन्त्री जितेन्द्रसिंहः शनिवासरे अवदत् यत् अस्मिन् सप्ताहे प्रारम्भे किश्तवारे विनाशकारी मेघ विस्फोटस्य अनन्तरं उद्धार-राहतकार्यक्रमाः ‘अर्धरात्रेः अनन्तरम् अपि’ निरन्तरं भवन्ति, यस्मिन् ६० तः अधिकाः जनाःमृताः। किष्टवारमण्डलस्य चसोटीग्रामेगुरुवासरे विशालःमेघविस्फोटःजातः।मचैलमातायात्रामार्गे अस्याः घटनायाः कारणात् आकस्मिकजलप्रलयः, व्यापक विनाशः च अभवत्, येन यात्रिकाणां निवासिनः च महती हानिः अभवत् एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये सिंहः लिखितवान् यत् अर्धरात्रे अतीता अस्ति, उद्धारराहतकार्यक्रमः च पूर्णरूपेण प्रचलति। सेना, अर्धसैनिकबलाः, जम्मू-कश्मीर पुलिसः प्रशासनं च वीरप्रयत्नानाम् अहं सर्वात्मना प्रशंसयामि, ये प्राकृतिक विपदायाः अस्याः भयानक परिस्थितेः अपि च दुर्गम पर्वतीय क्षेत्रस्य, अपर्याप्तसंपर्कस्य, दुर्गन्धस्य च प्राकृतिक विघ्नानां प्राकृतिक विघ्नानां कृते यथाशक्ति प्रयासं कर्तुं कोऽपि शिला खण्डं न त्यक्तवन्तः। पीडिता अवदत्- अहं ६ घण्टाः यावत् मलिनमण्डपे अटन् आसीत्कि ष्टवारस्य चासोटीनगरे विपत्त्याः पीडितः ६ घण्टाः यावत् मलिनमण्डपे अटन् इति अवदत्। मचैल माता मन्दिरं दर्शनार्थम् आगतः भक्तः सुभाषचन्दरः अवदत्- अहं ३४ वर्षाणि यावत् मन्दिरयात्रायां भागं गृह्णामि। अहम् अपि अस्मिन् समये आगतः। तस्मिन् समये यदा आपदा अभवत् तदा वयं एकस्मिन् भवने लंगरं खादन्तः आसन्। तस्मिन् समये महती वर्षा नासीत्, परन्तु सहसा अतीव उच्चैः शब्दः आगतः । जलेन सह यः मलिनः आगतः सः भवनस्य उपरि पतितः। तावत् वयं भवनात् बहिः आगताः आसन्। परन्तु बहिः मलिनमण्डपे अटत्। अन्यस्मिन् भवने उपस्थिताः २-३ जनाः स्थले एव मृताः । अहं प्रायः ६ घण्टाः यावत् मलिनमण्डपे अटन् आसीत्। प्रायः एकघण्टानन्तरं उद्धारदलः स्थानीयजनाः च साहाय्यार्थं हस्तं प्राप्तवन्तः । आईजीपी जम्मू, आईजी सीआरपीएफ जम्मू सेक्टर, संभागीय आयुक्त जम्मू, डीआईजी डीकेआर रेंज, डीसी एवं एसएसपी किश्तवार चसोटी पहुंचे हैं। ते अत्र आपदापीडितान् मिलन्ति। जनानां समस्याः श्रुत्वा साहाय्यं क्रियते।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 2 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page