

प्रयागराज:। वार्ताहर:। अद्य प्रातः न्यायालयक्षेत्रे अतिक्रमणस्य विरुद्धं प्रयागराज नगर निगमेन महती कार्यवाही कृता। न्यायालयस्य बहिः प्रायः एकसहस्रस्य अस्थायी अधिवक्तानां कक्ष्याः ध्वस्ताः अभवन्समीपे प्रायः १५०० दुकानानि अपि ध्वस्तानि अभवन्। अस्य विरोधे वकिलाः, दुकानदाराः च मार्गे बहिः आगतवन्तः । तत्र विकीर्णानि वस्तूनि, यथा भग्नकुर्सी, फलकम् इत्यादयः वकिलाः अग्निम् अयच्छन्। अतिक्रमणं दूरीकर्तुं नगर निगमस्य दलं बुधवासरे प्रातः ५ वादने ६ बुलडोजरैः सह आगतं। पुलिस, आरएएफ, पीएसी फोर्स च अपि उपस्थिताः आसन्। कर्णेलगञ्ज, सिविल लाइन्स, शिवकुटी, कैन्ट् थाना इत्येतयोः चतुर्णां पुलिस-स्थानकानां बलाः अपि उपस्थिताः आसन्। न्यायालयमार्गस्य उभयतः बन्दं कृत्वा अतिक्रमणं ध्वस्तम् अभवत। प्रायः सार्धचतुर्घण्टाः यावत् समयः अभवत्, प्रातः ९.३० वादनपर्यन्तं कार्यं प्रचलति स्म । यदा वार्ता प्राप्य वकिलाः आगन्तुं आरब्धवन्तः तदा दलं कार्यं स्थगयित्वा प्रस्थितवान्। न्यायालयस्य वकिलाः हड़तालस्य घोषणां कृतवन्तः। अद्य अपराह्णे जिला अधिवक्ता संघस्य आपत्कालीनसभा भविष्यति। अस्मिन् अग्रे रणनीतिः निर्णीता भविष्यति। विरोधं कुर्वन्तः वकिलाः भास्करं प्रति अवदन्- वयं नगरा युक्तात् आग्रहं कृतवन्तः यत् यावत् अस्माकं पृथक् कक्षाणां व्यवस्था न भवति तावत् कक्षाः न ध्वस्ताः भवेयुः। वकिलाः अवदन्-नगरायुक्तः अस्माकं आग्रहं स्वीकृतवान् आसीत्। परन्तु, अद्य प्रातःकाले दलं चोर इव आगतं। ते अस्माकं सञ्चिकाः, लक्षशः मूल्यस्य डाकटिकटाःसर्वाणि बहुमूल्यानि, बहु नगदं, लैपटॉपं च अपहृतवन्तः। वयं मुख्यमन्त्रीतः आग्रहं कुर्मः यत् नगरायुक्तस्य जिलादण्डाधिकारिणः च विरुद्धं चोरी प्रकरणं रजिस्ट्रेशनं भवतु। उभौ अपि स्थानान्तरणं कर्तव्यम्। अस्माकं कक्ष्याः निर्माणं कर्तव्यम्।
७ दिवसपूर्वं प्रशासनेन १५१ बृहत्कक्षेषु सूचनाः चिनोति स्म – प्रयागराजन्यायालये वकिलानां संख्या ११ सहस्राधिका अस्ति। न्यायालयस्य पुरतः न्यायालय मार्गस्य उभयतः अतिक्रमणं कृत्वा निर्मितानाम् अस्थायीकक्ष्याणां निष्कासनार्थं प्रशासनं बहुकालं यावत् प्रयतमानोऽभवत्। मार्गेषु प्रायः १५०० अवैधदुकानानि अपि आसन् ७ दिवसपूर्वं प्रशासनेन १५१ कक्षेषु सूचनाः चिनोति स्म। एते बृहत् कक्ष्याः टीन-शालाभिः, काष्ठ-छतैइत्यादिभिः निर्मिताः आसन् एतेषु १५१ बृहत्-कक्षेषु ५ वकिलानां पुटं स्थापयितुं शक्यते। तत्र कुर्सीः, मेजः, अलमारीः अपि आसन। कुर्सी-मेज-स्थापनेन कक्षेषु कार्यं कुर्वतां जनानां संख्या अपि ५०० तः अधिका आसीत्अपरनगरपालिका आयुक्तः अरविन्द रायः अवदत् – अनेके अधिवक्तारः न्यायालयस्य्परिसरस्य बहिः मार्गे अवैधरूपेण कक्षाणि निर्मितवन्तः आसन्। अस्य विषये नगरनिगमेन जूनमासस्य चतुर्थे दिनाङ्के सूचनाचिनोता तदनन्तरं सप्तदिनान्तरेस्वयमेव तान् निष्कासयितुं निर्देशाः दत्ताः। तदनन्तरं बुधवासरे प्रातःकाले अतिक्रमणं दूरीकृतम्। दिनद्वयपूर्वं इलाहाबाद-उच्चन्यायालयस्य समीपे फ्लाई ओवरस्य अधः अतिक्रमणस्य विरुद्धं अभियानं प्रारब्धम् आसीत्। तत्रापि नगरनिगमेन अवैधरूपेण स्थापितानि टीनशालाः, कुर्सीः, मेजः च जप्ताः आसन् । नगरनिगमः कथयति यत् दुकानानि वकिलाः च बहुकालात् अस्मिन् क्षेत्रे अवैधरूपेण कब्जां कृत्वा कक्षं निर्मान्ति। अनेन सामान्ययात्रिकाणां कृते अपि क्लेशः भवति,यातायातस्य बाधा च भवति। उच्चन्यायालयस्य सम्मुखे अतिक्रमणस्य विरुद्धं कार्यवाहीपूर्वं वकिलानां प्रतिनिधिमण्डलं नगरायुक्तं मिलितवान् आसीत्। तेषां कार्ये आक्षेपं कृत्वा समयं याचितम् आसीत्। परन्तु, प्रशासनेन पूर्वमेव अतिक्रमणं दूरीकर्तुं सूचना जारीकृता आसीत्। नगरनिगमेन निर्धारित समय सीमायाः समाप्तेः अनन्तरं अतिक्रमणं दूरीकृतम्।