प्रयागराज। योजना सज्जा आसीत्। तृतीयवारं पीएम भवितुं नरेन्द्रमोदी के के प्रमुखाः निर्णयाः करिष्यन्ति, किं केन्द्रबिन्दुः भविष्यति इति कार्ययोजना सज्जा आसीत्। ततः २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्कः आगत्य परिवर्तनं जातम् । ४०० पारं कर्तुं दूरं भाजपा बहुमतस्य चिह्नात् दूरं एव अभवत् एनडीए बहुमतं प्राप्तवान्, परन्तु द्वौ सशक्तौ गठबन्धनसाझेदारौ टीडीपी, जेडीयू च आगतवन्तौ । तेषां विना सम्प्रति बहुमतं नास्ति तथा च अस्मिन् शतदिवसीययोजनायां बहवः विषयाः तेषां कृते स्वीकार्याः न सन्ति।नीतीशकुमारः चन्द्रबाबूनायडू च एकरूपी नागरिकसंहिता, सीएए-एनआरसी, पूजास्थानकानूनस्य उन्मूलनं, मुस्लिम आरक्षणं, एकराष्ट्र-एकनिर्वाचनं च इति विषये बहुवारं विरोधं कुर्वन्तौ आस्ताम्। परन्तु भाजपा सूत्रानुसारं दलं गठबन्धनधर्मस्य अनुसरणं करिष्यति, परन्तु कस्यचित् अनावश्यकमागधानां समक्षं न नमति। भाजपायाः योजना-बी-विषये अपि कार्यं आरब्धम् अस्ति, लघुदलैः, निर्दलीय-अभ्यर्थिभिः सह वार्तालापः क्रियमाणः अस्ति ।
सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…