जदयू-टीडीपी इत्यनेन सह मोदी इत्यस्य १०० दिवसस्य योजनायाः कार्यान्वयनम् कठिनम् अस्ति यत् मुस्लिम आरक्षणस्य विषये सहमतिः नास्ति, यूसीसी, अग्निवीरः; भाजपा प्रणामं करिष्यति वा ?

प्रयागराज। योजना सज्जा आसीत्। तृतीयवारं पीएम भवितुं नरेन्द्रमोदी के के प्रमुखाः निर्णयाः करिष्यन्ति, किं केन्द्रबिन्दुः भविष्यति इति कार्ययोजना सज्जा आसीत्। ततः २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्कः आगत्य परिवर्तनं जातम् । ४०० पारं कर्तुं दूरं भाजपा बहुमतस्य चिह्नात् दूरं एव अभवत् एनडीए बहुमतं प्राप्तवान्, परन्तु द्वौ सशक्तौ गठबन्धनसाझेदारौ टीडीपी, जेडीयू च आगतवन्तौ । तेषां विना सम्प्रति बहुमतं नास्ति तथा च अस्मिन् शतदिवसीययोजनायां बहवः विषयाः तेषां कृते स्वीकार्याः न सन्ति।नीतीशकुमारः चन्द्रबाबूनायडू च एकरूपी नागरिकसंहिता, सीएए-एनआरसी, पूजास्थानकानूनस्य उन्मूलनं, मुस्लिम आरक्षणं, एकराष्ट्र-एकनिर्वाचनं च इति विषये बहुवारं विरोधं कुर्वन्तौ आस्ताम्। परन्तु भाजपा सूत्रानुसारं दलं गठबन्धनधर्मस्य अनुसरणं करिष्यति, परन्तु कस्यचित् अनावश्यकमागधानां समक्षं न नमति। भाजपायाः योजना-बी-विषये अपि कार्यं आरब्धम् अस्ति, लघुदलैः, निर्दलीय-अभ्यर्थिभिः सह वार्तालापः क्रियमाणः अस्ति ।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथजी अद्य स्वस्य आधिकारिक निवास स्थाने आहूतायां उच्चस्तरीयसभायां समाज पञ्जीकरण कानूनम् १८६०इत्यस्यस्थानेउत्तरप्रदेशेनूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्।मुख्यमन्त्री उक्तवान् यत् समाजरूपेण पञ्जीकृतानां संस्थानां सम्पत्तिनां पञ्जीकरणं, नवीकरणं, पारदर्शकं…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page