छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

आनन्द शुक्ल/प्रयागराज। अद्यैव भारतीयरिजर्वबैङ्केन (आरबीआई) प्रकाशितेन आश्चर्य जनकेन प्रतिवेदनेन न केवलं अर्थव्यवस्था अपितु राष्ट्रस्य सुरक्षा अपि च नागरिकानां जागरूकता च कम्पिता। आरबीआइ-राज्यपालेन संसदीयसमित्याः समक्षं प्रस्तुतस्य प्रतिवेदनस्य अनुसारं २०२४-२५ तमे वर्षे ५०० रूप्यकाणां प्रायः १.८ लक्षं नोटाः नकली इति ज्ञातम्, यत् पूर्ववर्षस्य अपेक्षया ३७ प्रतिशतं अधिकम् अस्ति एषा संख्या कस्यापि साधारणस्य अपराधस्य कथां न कथयति, अपितु राष्ट्रविरुद्धस्य षड्यंत्रस्य कथां कथयति। यत् दर्शयति यत् कृष्ण विपणनं कुर्वन्तः राष्ट्रविरोधिनो तत्त्वाः देशे मुद्रायाः माङ्गल्याः गलत् लाभं लभन्ते। विडम्बना अस्ति यत् राजस्व गुप्तचर निदेशालयेन नोटेषु प्रयुक्तस्य आयातित कागदस्य विषये निरन्तर कार्याणि कृत्वा अपि नकलीनोटमुद्रण कार्यं सम्बद्धानां संचालकानाम् अपि एषा गम्भीरसमस्या अद्यापि वर्तते। एतेन न केवलं नकली मुद्रायाः वर्धमानं खतरान् रेखांकितम्, अपितु राष्ट्रविरोधि व्यवस्थायाः सुनियोजितं षड्यंत्रं अपि उजागरितं भवति। यत्र २०१६ तमे वर्षे विमुद्रीकरणस्य ऐतिहासिकनिर्णयेन प्रधानमन्त्री नरेन्द्रमोदी स्पष्टं कृतवान् आसीत् यत् भ्रष्टाचारस्य, कालाधनस्य, नकली नोटस्य च विरुद्धं युद्धं तस्य प्राथमिकतासु अन्यतमम् अस्ति। विमुद्रीकरणं केवलं आर्थिक सुधारः एव नासीत्, अपितु अज्र्ीय-अर्थव्यवस्थायाः आधारं स्थापितं साहसिकं क्रान्तिकारीं च सोपानम् आसीत्। अद्य भारतं न केवलं स्वस्य बाह्यसीमासु अपितु आर्थिकमोर्चायां, नकलीमुद्रायाः विरुद्धं, भ्रष्टव्यवस्थायाः विरुद्धं, राष्ट्रविरोधी मानसिकतायाः विरुद्धं च युद्धं कर्तव्यम् अस्ति। अस्मिन् विजयः तदा एव सम्भवति यदा वयं सर्वे डिजिटल इण्डिया-निर्माणे भागं गृह्णामः। नकली मुद्रायाः विषयः केवलं आर्थिकापराधः एव नास्ति। एषः आर्थिक-आतज्र्वादस्य एकः प्रकारः अस्ति, यस्य उद्देश्यं भारतीय-अर्थव्यवस्थायाः अस्थिरीकरणं, महङ्गानि वर्धयितुं, कालाधनस्य प्रचारः, आतज्र्वादस्य वित्तपोषणं च अस्ति। एतानि नकली-नोट्-पत्राणि अधिकतया सीमापारं कार्यं कुर्वन्तः तन्त्राणि भारतं प्रति प्रेष्यन्ते, ये भारतस्य राजनैतिक-स्थिरतायाः, आर्थिक-विकासस्य, आन्तरिक-सुरक्षायाः च हानिम् कर्तुम् इच्छन्ति। एवं प्रकारेण राष्ट्रविरुद्धं षड्यन्त्राणि, षड्यन्त्राणि, प्रमुखाः धमकीः च क्रियन्ते। यतः नकलीनोटाः विपण्यां वास्तविकनोटैः सह मिश्रिताः भवन्ति, मुद्राव्यवस्थां प्रभावितयन्ति च। सामान्य नागरिकः अज्ञात्वा तान् स्वीकुर्वन् आर्थिकहानिम् अनुभवति। कृष्णधनस्य आतज्र्वादस्य च पोषणं करोति। नकली नोटाः सर्वकारीय योजनानां निष्पक्षतां वितरणव्यवस्थां च प्रभावितयन्ति। प्रधानमन्त्री मोदी इत्यस्य डिजिटलक्रान्तिः न केवलं नकलीनोट् नियन्त्रयितुं अपितु राष्ट्रविरोधितत्त्वानां नाशस्य अपि शक्तिशाली साधनम् अस्ति। एषः एव मोदी-महोदयस्य दूरदृष्टेः, नूतनभारतविकसितस्य भारतस्य च दृष्टिः। तस्य स्वविचारेषु अज्र्ीयव्यवहारः केवलं प्रौद्योगिकी एव नास्ति, राष्ट्रनिर्माणस्य साधनम् अस्ति। अद्यतनभारतीय-अर्थव्यवस्था निर्णायक-चरणं गच्छति। अज्र्ीय ग्रामयोजना, ई-शासनं, अज्र्ीय साक्षरता-अभियानं ग्रामेषु, निर्धनानाम् च कृते प्रौद्योगिकीम् नेतुम् उपक्रमाः सन्ति। एकतः प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे देशः द्रुतगत्या डिजिटल इण्डिया प्रति गच्छति, अपरतः नकलीनोटस्य जलप्लावनम् अदृश्यं आतज्र्वादं भूत्वा देशस्य अर्थव्यवस्थां, समाजं, सुरक्षां च चुनौतीं ददाति। निःसंदेहं, अन्तिमेषु वर्षेषु भारतेन नकली नोटानां कृष्णविपणनं निवारयितुं, कृष्णधनस्य नियन्त्रणार्थं डिजिटलभुगतानं प्रोत्साहयितुं च स्वस्थानं सुदृढं कृतम् अस्ति कृष्णधनस्य निवारणाय नगदव्यवहारं निरुत्साहितं कर्तव्यम् इति सर्वकारः मन्यते। अस्मिन् संकटकाले अज्र्ीयव्यवहारः महतीराहतरूपेण समाधानरूपेण च उद्भूतः अस्ति। यूपीआई, भीम मोबाईल वॉलेट्, नेट् बैंकिंग्, कार्ड् पेमेण्ट् इत्यादीनि साधनानि तस्यमूलतः नकलीनोट् इत्यस्य समस्यां निर्मूलयितुं साहाय्यं कर्तुं शक्नुवन्ति। अज्र्ीयव्यवहारस्य केवलं लाभः एव भवति,पूर्णपारदर्शितायाः अर्थःअस्ति यत्प्रत्येकस्य लेनदेनस्य अज्र्ीयः अभिलेखः भवति, येन भ्रष्टाचारः न्यूनीकरोति। करचोरी, हवाला, धनशोधनम् इत्यादीनि कृष्णवर्णीयप्रथाः समाप्ताः भवन्ति। नकलीमुद्रायाः सम्भावनाः स्थगिताः भवन्ति, येन राष्ट्रविरोधितत्त्वानां षड्यंत्रं, साजिशं च विफलं भवति। व्यवहाराः सेकेण्ड्-मात्रेषु सम्पन्नाः भवन्ति, सरलाः अपि भवन्ति। गुप्तशब्दाधारितसुरक्षाप्रणाल्या सह व्यवहाराः सुरक्षिताः एव तिष्ठन्ति। सर्वकारीय योजनानां प्रत्यक्षलाभाः लाभार्थिभ्यः प्राप्यन्ते, धनं प्रत्यक्षतया तेषां खातेषु प्राप्नोति, मध्यस्थानां भूमिका समाप्तं भवति। यस्य कारणात् भ्रष्टाचारः नियन्त्रितः भवति।
प्रधानमन्त्री मोदी प्रत्येकं मञ्चे डिजिटल व्यवहारस्य प्रचारस्य विषये चर्चां कृतवान् अस्ति। सः ग्रामात् ग्रामे गत्वा जनान् मोबाईलबैज्र्ंिग्, क्यूआर कोड्, कार्ड् पेमेण्ट् इत्यादीनां विषये शिक्षितुं अभियानं प्रारब्धवान् अस्ति। परिणामः अस्ति यत् अद्य भारतं यूपीआई-व्यवहारेषु विश्वे प्रथमस्थाने अस्ति। डिजिटल इण्डिया निर्धनानाम् सशक्तीकरणं, मध्यमवर्गस्य सुविधां प्रदाति, राष्ट्रं च सुदृढं करोति। भारतस्य वास्तविकशक्तिः अधुना डिजिटल-सञ्चारः भवति, यत्र बटनस्य क्लिक्-मात्रेण कोटि-कोटि-मूल्यानां व्यवहारः सुरक्षितः भवति। मोदी इत्यस्य डिजिटलक्रान्तिना भारतं एकविंशतिशतकस्य आर्थिकमहाशक्तिः भवितुं दृढं आधारं दत्तम् अस्ति। अस्मिन् अज्र्ीययुद्धे भागं ग्रहीतुं, नकलीनोट्-प्रति न इति वक्तुं, डिजिटल-व्यवहारं स्वीकुर्वितुं च अस्माकं सर्वेषां दायित्वम् अस्ति। एषः देशभक्तिः, एषा एव घण्टायाः आवश्यकता। तत्क्षणं संदिग्धं नगदं विषये सम्बन्धितसंस्थाभ्यः सूचयन्तु। नकली नोट्-परिचयं कर्तुं शिक्षन्तु, अन्येषां विषये अपि जागरूकाः कुर्वन्तु। अवश्यं यदा नकलीनोट् देशस्य आत्मानं खोटं करोति तदा डिजिटल मुद्रा राष्ट्रस्य आधारं सुदृढां करोति। निःसंदेहं यूनिफाइड् पेमेंट्स् इन्टरफेस् इत्यनेन भारतस्य आर्थिक व्यवहार व्यवस्थायां क्रान्तिः अभवत्। विभिन्नैः भुक्तिविकल्पैः भारतीय नागरिकाणां आर्थिकव्यवहारः अतीव सुलभः अभवत्। परन्तु अद्यापि अज्र्ीयमाध्यमेन व्यवहारं परिहरन्तः जनानां अभावः नास्ति। निःसंदेहं तेषां नगदनिर्भरतायाः मुख्यकारणं अज्र्ीय शिक्षायाः अभावः एव। तस्मिन् एव काले डिजिटल-देयता-सम्बद्धाः घोटालाः, धोखाधड़ीः च भवन्ति। अपि च अस्य कारणेषु भ्रष्टाचारः, करचोरणस्य अभिप्रायः च अन्तर्भवति। एतादृशे परिस्थितौ अज्र्ीयविभाजनस्य पूरणार्थं सर्वकारेण रचनात्मकाः उपक्रमाःकरणीयाः। अपरंतुआर्थिक-अनियमिततां कुर्वन्तः तत्त्वानि अपि कठोररूपेण निबद्धव्याः। यद्यपि द्विसहस्ररूप्यकपत्राणि अधुना प्रचलनात् बहिः निष्कासितानि, परन्तु तेषां कानूनी आधारः अद्यापि वर्तते। अस्मिन् दिशि यथाशीघ्रं निर्णयः करणीयः। नकली मुद्रायाः पृष्ठे केचन संगठिताः राष्ट्रविरोधिशक्तयःसक्रियताम्अङ्गीकुर्वितुं न शक्यन्ते। पाकिस्तान-आधारित-आईएसआई-सङ्घस्य तस्य सम्बद्धानां च संस्थानां विरुद्धं पूर्वमेव आरोपः कृतः यत् ते भारतं प्रति नकली भारतीय मुद्रां प्रेषयित्वा आतज्र्वादं पृथत्तäववादं च आर्थिक समर्थनं ददति। देशस्य सर्वकारेण डिजिटल इण्डिया,जनधनयोजना, आधार लिज्र्ंिग्, यूपीआई इत्यादीनां क्रान्तिकारीयोजनानां माध्यमेन नगदनिर्भरतां न्यूनीकर्तुं प्रयत्नः कृतः अस्ति। परन्तु सर्वकारः एव एतत् युद्धं जितुम् न शक्नोति।नगदरहित-अर्थव्यवस्थायाः सर्वकारस्य महत्त्वाकांक्षिणः लक्ष्यस्य प्राप्तेः मार्गे अद्यापि बहवः बाधाः सन्ति। विमुद्रीकरणस्य अष्टवर्षेभ्यः अनन्तरम् अपि कृष्णधनस्य उपयोगः अचलसम्पत्क्षेत्रे बृहत्प्रमाणेन निरन्तरं भवति इति ततोऽपि चिन्ताजनकः विषयः निःसंदेहंअज्र्ीययुगे अपि ‘नगदं राजा’ इति मन्यमानानां निरोधाय अन्वेषणानाम्, कानूनानां च कठोर प्रवर्तनस्य आवश्यकता वर्तते। एतेन सह भारतीय-अर्थव्यवस्थांदुर्बलं कर्तुं प्रयतमानानां विदेशीयशक्तीनां नकलीमुद्रायाः प्रसारणे कियत् महती भूमिका अस्ति इति अपि गम्भीरं विचारणीयम्। पूर्वं मादकद्रव्यधनस्य साहाय्यार्थं नकलीमुद्रायाः उपयोगस्य सूचनाः,पाकिस्तानदेशात् आतज्र्वादीनां संस्थानां च सूचनाः अग्रे आगच्छन्ति स्म।

  • editor

    Related Posts

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    लखनऊ/ वार्ताहर:। कृषकाः पीएम किसानसम्मान निधि योजनायाः अन्तर्गतं स्वस्य २०तमं किस्तस्य प्रतीक्षां कुर्वन्ति स्म यदा केन्द्रीयमन्त्रिमण्डलेन प्रतिवर्षं २४,००० कोटिरूप्यकाणां व्ययेन ३६ योजनानां संयोजनेन पीएम धन-धन्याकृषियोजनायाः अनुमोदनं कृतम्। एतेषां योजनानां लाभः…

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    नवदेहली। रक्षाप्रमुखः जनरल् अनिल चौहानः बुधवासरे अवदत् यत् वयं श्वः शस्त्रैः अद्यतनयुद्धे विजयं प्राप्तुं न शक्नुमः। विदेशात् आयातित प्रौद्योगिक्याः आश्रयः अस्माकं युद्धसज्जतां दुर्बलं करोति इति सः अवदत्।एतेन अस्मान् दुर्बलाः भवन्ति…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    • By editor
    • July 16, 2025
    • 4 views
    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    • By editor
    • July 16, 2025
    • 2 views
    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    • By editor
    • July 16, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    • By editor
    • July 16, 2025
    • 3 views
    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    • By editor
    • July 16, 2025
    • 4 views
    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    • By editor
    • July 16, 2025
    • 3 views
    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    You cannot copy content of this page