चेनाबनद्याः जलप्रवाहः सामान्यतः बहु न्यूनः अस्ति, भारतं सः तत् इच्छया नियन्त्रयति

नवदेहली। पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः स्वदेशः जलयुद्धे भारतं पराजयिष्यति इति धमकीम् अयच्छत्। शनिवासरे मीडियाभिः सह वार्तालापं कुर्वन् आसिफः अवदत्-चेनाबनद्याः जलप्रवाहः सामान्यतः बहु न्यूनः अस्ति, भारतं जानी-बुझकर तस्य नियन्त्रणं कुर्वन् अस्ति।आसिफः दावान् अकरोत् यत् भारतं पारम्परिकयुद्धे हारितवान् अधुना वयं जलयुद्धे अपि तत् पराजयिष्यामः। भारत-पाकिस्तानयोः मध्ये काश्चन गुप्तवार्ताः प्रचलन्ति इति अपि सः अफवाः अङ्गीकृतवान् ।
पाकिस्तानस्य सिन्धुनदीव्यवस्थाप्राधिकरणेन सप्ताहपूर्वं स्वस्य प्रतिवेदने ज्ञापितं यत् देशे सिन्धु, झेलुम्, चिनाबनद्यः प्रवाहः २१प्रतिशतं न्यूनीकृतः अस्ति। खैबर पख्तुन्ख्वा राज्ये स्थितेषु प्रमुखेषु जलबन्धेषु मङ्गला, तरबेला च ५०प्रतिशतं तः न्यूनं जलं अवशिष्टम् अस्ति इरसा-अनुसारं २०२५ तमस्य वर्षस्य जून-मासस्य २ दिनाङ्के पञ्जाब-देशे कुलजलस्य उपलब्धता केवलं १,२८,८०० क्यूसेक्स् आसीत्, यत् गतवर्षस्य अपेक्षया १४,८०० क्यूसेक् न्यूनम् अस्ति।
तस्मिन् एव काले पाकिस्तानसर्वकारस्य अनुसारं २०२५ तमस्य वर्षस्य जूनमासस्य २ दिनाज्र्पर्यन्तं पञ्जाबप्रान्ते सिन्धुनदी व्यवस्थायां जलस्य उपलब्धता गतवर्षस्य तुलने १०.३ज्ञ् न्यूनीकृता अस्ति सिन्धुजलसन्धिः स्थगितस्य अनन्तरं भारतं पाकिस्तानेन सह जलप्रवाहस्य आँकडानां साझेदारी न करिष्यति इति अधिकारिणः वदन्ति। अनेन वर्षाकाले जलप्रलय व्यवस्थापनमपि दुष्करं भविष्यति।

मानसूनस्य पाकिस्तानदेशं प्राप्तुं ३ सप्ताहाः यावत् समयः स्यात्

पाकिस्तानस्य उपरि चक्रवातविरोधी निर्माणं जातम्। अस्य कारणात् अनेके क्षेत्राणि तीव्रतापस्य सम्मुखीभवन्ति । बलूचिस्तानस्य अनेकेषु क्षेत्रेषु १६ घण्टापर्यन्तं विद्युत् कटौतिः अस्ति, यस्मात् कारणात् तापस्य निवारणं कठिनं जातम् । नैर्ऋत्यमानसूनस्य पाकिस्तानदेशं प्राप्तुं ३ सप्ताहाः यावत् समयः स्यात्, अतः आगामिसप्ताहाः अधिकं कठिनाः भवितुम् अर्हन्ति। भारतात् सिन्धुजलसन्धिं पुनः स्थापयितुं आग्रह जलस्य अभावस्य सामनां कुर्वन् पाकिस्तान देशः भारतेन सिन्धुजलसन्धिं पुनः स्थापयितुं आग्रहं कृतवान् अस्ति। मीडिया-सञ्चार माध्यमानां समाचारानुसारं इस्लामाबाद-नगरेण अस्य निर्णयस्य पुनर्विचारार्थं भारताय ४ पत्राणि प्रेषितानि सन्ति। एतेषु एकं ऑपरेशन सिन्दूर् इत्यस्य अनन्तरं प्रेषितम् आसीत् जम्मू-कश्मीर-राज्यस्य पहलगाम-नगरे आतज्र्वादीनां आक्रमणस्य अनन्तरं एप्रिल-मासे भारतेन एषा सन्धिः स्थगितवती, यस्मिन् २६ भारतीयाः पर्यटकाः मारिताः आसन्। तदनन्तरं भारतेन सिन्दूर-कार्यक्रमः प्रारब्धः, पाकिस्ताने, पाकिस्तान-कब्जित-कश्मीरे च आतज्र्वादीनां निगूढस्थानेषु आक्रमणं कृतमभारतेन अपि स्पष्टं कृतम् यत् यावत् पाकिस्तानः आतज्र्वादस्य पूर्णतया विश्वसनीयतया च उन्मूलनं न करोति तावत् एषा सन्धिः स्थगिता एव तिष्ठति। भारतसर्वकारस्य मन्त्रिमण्डल सुरक्षा समित्या अपि अस्य निर्णयस्य अनुमोदनं कृतम् अस्तिपहलगाम आक्रमणानन्तरं भारतस्य ५ बृहत् निर्णया एप्रिल-मासस्य २२ दिनाङ्के काश्मीर-राज्यस्य पहलगाम्-नगरे ५ आतज्र्वादिनः २६ पर्यटकान् गोलिकाभिः मारितवन्तः। परदिने पीएम नरेन्द्र मोदी इत्यस्य अध्यक्षतायां सभायां भारतेन पाकिस्तानं पाठं पाठयितुं ५ बृहत् निर्णयाः कृताः अस्मिन् ६५ वर्षीयः सिन्धुजलसन्धिः स्थगित। अट्टरी चेकपोस्ट बन्द हुआ। वीजाः स्थगिताः, उच्चायुक्ताः अपि निष्कासिताः। तदनन्तरं ७ दिनाङ्के भारतेन ‘ऑपरेशन सिन्दूर’ इत्यस्य अन्तर्गतं वायुप्रहारेन पाकिस्ताने बहवः आतज्र्वादीनां अड्डाः नष्टाः। द्वयोः देशयोः मध्ये द्वन्द्वः ४ दिवसान् यावत् अभवत्।
, तदनन्तरं अमेरिकीराष्ट्रपतिः ट्रम्पः मे १० दिनाङ्के सामाजिक माध्यमस्य पोस्ट् मार्गेण युद्धविरामस्य घोषणां कृतवान्। सिन्धुजल सन्धिस्य निलम्बनस्य कारणेन पाकिस्ताने प्रभावः पाकिस्तानस्य ९०प्रतिशतं कृषिभूमिः अर्थात् ४.७ कोटि एकरक्षेत्रं सिन्धुनदीव्यवस्थातः सिञ्चनार्थं जलं प्राप्नोति । पाकिस्तानस्य राष्ट्रिय-आयस्य २३प्रतिशतं भागं कृषिक्षेत्रस्य योगदानं भवति तथा च ६८ज्ञ् ग्रामीण-पाकिस्तान-जनाः तस्मात् आजीविकायाः साधनं कुर्वन्ति। एतादृशे परिस्थितौ सामान्यजनानाम् दुर्दशा अपि च पाकिस्तानस्य अर्थव्यवस्था अपि दुर्गता भवितुम् अर्हति। पाकिस्तानस्य मङ्गल-तरबेला-जलविद्युत्जलबन्धयोः जलं न प्राप्स्यति। अनेन पाकिस्तानस्य विद्युत् उत्पादनस्य ३० प्रतिशतं तः ५० प्रतिशतं यावत् न्यूनता भवितुम् अर्हति । अपि च औद्योगिकं उत्पादनं रोजगारं च प्रभावितं भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page