
नवदेहली। चीनदेशे एससीओ शिखरसम्मेलनस्य द्वितीय दिने भारतेन महती सफलता प्राप्ता। अत्र पाकिस्तानस्य पीएम शाहबाजशरीफस्य उपस्थितौ पहलगाम-आक्रमणस्य निन्दा कृता।अपराधिनः, आयोजकाः, तेषां समर्थनं कृतवन्तः च दण्डः आवश्यकः इति एससीओ-घोषणायां उक्तम्। अस्मिन् वर्षे एप्रिल-मासस्य २२ दिनाङ्के जम्मू-कश्मीर-राज्यस्य पहलगाम्-नगरे आतङ्कवादिनः २६ पर्यटकान् गोलिकाभिः मारितवन्त ज्ञातव्यं यत् पूर्वं जूनमासे आयोजिते रक्षामन्त्रिणां सत्रे एससीओ-घोषणायां पहलगाम-आक्रमणस्य अपि उल्लेखः नासीत्। अस्मिन् विषये भारतेन अप्रसन्नता प्रकटिता आसीत् । तस्मिन् हस्ताक्षरं कर्तुं अपि न अस्वीकृतवान्। तस्मिन् एव काले रूसस्य राष्ट्रपतिः पुटिन्, पीएम मोदी च एकस्मिन् एव कारमध्ये उपविश्य द्विपक्षीयवार्तायां आगतवन्तौ। अस्मिन् सत्रे पुटिन् इत्यस्य आगमिष्यमाणस्य भारतयात्रायाः विषये चर्चा अभवत्
अनेके समाचाराः स्रोतांसि उद्धृत्य दावान् कृतवन्तः यत् समागमात् पूर्वं द्वौ नेतारौ कारमध्ये उपविश्य ४५ निमेषान् यावत् गुप्तं वार्तालापं कृतवन्तौ। मोदी उक्तवान्-केषुचित् देशेषु आतङ्कवादस्य मुक्ततया समर्थनं किमर्थं भवति ततः पूर्वं प्रधानमन्त्री नरेन्द्रमोदी चीनयात्रायाः अन्तिमदिने एससीओ-समागमं सम्बोधितवान्। अस्मिन् काले सः आतङ्कवादं विश्वस्य कृते त्रासम् इति उक्तवान् ।सः पहलगम-आक्रमणस्य उल्लेखं कृत्वा तत् आतङ्कवादस्य दुष्टतमं रूपम् इति आह्वयत। मोदी इत्यनेन उक्तं यत् भारतं विगतचतुर्दश केभ्यः आतंकवादस्य सम्मुखीभवति आतंकवादस्य केषाञ्चन देशानाम् मुक्तसमर्थनं कथं स्वीक्रियते इति पीएमः प्रश्नं उत्थापितवान। पाकिस्तानस्य पीएम शाहबाज शरीफस्य उपस्थितौ पहलगाम-आक्रमणस्य निन्दा कृतआक्रमणस्य अपराधिनां, तेषां समर्थकानां च दण्डः आवश्यकः इति घोषणायाम् उक्तम्। पीएम मोदी पहलगाम-आक्रमणस्य उल्लेखं कृत्वा तत् आतंकवादस्य दुष्टतमं रूपम् इति उक्तवान्चीनदेशस्य राष्ट्रपतिः एससीओ-देशानां कृते २८१ मिलियन-डॉलर रूप्यकाणां अनुदानस्य घोषणां कृतवान।
राष्ट्रपतिः पुतिन, पीएम मोदी च एकस्मिन् एव कारमध्ये उपविश्य द्विपक्षीयवार्तायै आगतवन्तौ। पुटिन् इत्यनेन सह समागमे मोदी उक्तवान् यत् भारत-रूस-देशयोः युक्रेन-सङ्घर्षस्य विषये निरन्तरं चर्चा भवति समाचारानुसारं द्वयोः नेतारयोः कारमध्ये उपविश्य ४५ निमेषपर्यन्तं गुप्तं वार्तालापः अभवत् ।
पाकिस्तानस्य पीएम शाहबाजः एससीओ शिखर सम्मेलने भारतं लक्ष्यं कृतवान्-एससीओ शिखरसम्मेलने पाकिस्तानस्य पीएम शाहबाजशरीफः सोमवासरे क्षेत्रीयशान्तिसहकायNयोः उपरि बलं दत्तवान्। सः अवदत् यत् पाकिस्तानदेशः सर्वेषां एससीओ सदस्यानां, समीपस्थदेशानां च संप्रभुतायाः अखण्डतायाः च आदरं करोति। शरीफः भारतं लक्ष्यं कृत्वा अवदत् यत् गतमासेषु अस्माकं क्षेत्रे विक्षोभजनकाः घटनाः अभवन् । मेमासे सिन्धुजल सन्धिं स्थगयितुं भारतस्य कदमस्य उल्लेखं कृत्वा सः अवदत् यत् एससीओ-सदस्यानां सर्वेषां द्विपक्षीय सन्धिानाम् आदरः करणीयः इति। सः अवदत् यत्, ‘जलस्य उचितभागस्य उपलब्ध्या एससीओ-संस्थायाः सुचारुकार्यं सुदृढं भविष्यति।’ पाकिस्ताने अद्यतन जलप्रलयेन, प्रचण्डवृष्ट्या च क्षतिः अपि प्रधानमन्त्री उक्तवान्। सः अवदत् यत् जलप्लावनेन महती विनाशः अभवत, येन प्राणानां, पशुधनस्य, आधारभूत संरचनायाः, सस्यानां च हानिः अभवत्। सः चीनस्य समर्थनस्य प्रशंसाम् अकरोत्। अफगानिस्तान विषये शरीफः अवदत् यत् अस्माकं शान्तिपूर्णं स्थिरं च अफगानिस्तानं आवश्यकम। सः चीन-पाकिस्तान-आर्थिक गलियारं क्षेत्रीय संपर्कस्य आर्थिक समायोजनाय च महत्त्वपूर्णं वर्णितवान्। मोदी-पुटिनः कारमध्ये १ घण्टां यावत् गोपनीयं वार्तालापं कृतवान्
एससीओ शिखर सम्मेलनस्य अनन्तरं पीएम मोदी, रूसस्य राष्ट्रपतिः पुटिन् च द्विपक्षीयवार्तायां प्रस्थितौ । विशेषं वस्तु आसीत् यत् पुटिन् मोदीं स्वस्य विलासिनीकार लिमोसिन् इत्यनेन सह नीतवान्। मार्गे द्वयोः नेतारयोः मध्ये एकैकं वार्तालापः प्रचलति स्म
होटेलम् आगत्य अपि ते कारात् न अवतरन्ति स्म, प्रायः ५० निमेषान् यावत् वार्तालापं कुर्वन्ति स्म । रूसस्य रेडियोचैनलेन वेस्टी एफएम इत्यनेन एषा सूचना दत्ता। पश्चात् क्रेमलिनस्य प्रवक्ता दिमित्री पेस्कोवः अपि पुष्टिं कृतवान् यत् द्वयोः नेतारयोः कारमध्ये प्रायः एकघण्टापर्यन्तं वार्तालापः अभवत् ।
मास्कोराजनैतिकविश्लेषकाः मन्यन्ते यत् कारमध्ये एषा चर्चा सम्भवतः द्वयोः नेतारयोः मध्ये सर्वाधिकं महत्त्वपूर्णं गोपनीयं च वार्तालापं आसीत्, यस्मिन् सार्वजनिकरूपेण चर्चा न कर्तव्याः विषयाः अपि आसन् प्रधानमन्त्रिणः मोदी-राष्ट्रपतिपुटिन्-योः मध्ये एससीओ-सङ्घस्य पाश्र्वे प्रचलति द्विपक्षीयसमागमः समाप्तः अस्ति। तयोः मध्ये प्रायः ४० निमेषपर्यन्तं समागमः अभवत्। मोदी इत्यनेन सह द्विपक्षीयसमागमे पुटिन् प्रसन्नतां प्रकटयन् अवदत् यत् एससीओ वैश्विकदक्षिणपूर्वदेशयोः एकीकरणस्य मञ्चः अस्ति। सः स्मरणं कृतवान् यत् २०२५ तमस्य वर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्के भारत-रूस-सम्बन्धेषु विशेष-रणनीतिक-साझेदारी-पदवीं दत्तस्य १५ वर्षाणि पूर्णानि भविष्यन्तिपुटिन् उक्तवान् यत् द्वयोः देशयोः मध्ये बहुपक्षीयः सम्बन्धः अस्ति, अद्यतन समागमेन एतस्य साझेदारी अधिकं सुदृढं भविष्यति। पुटिन् इत्यनेन सह समागमे मोदी उक्तवान् यत् भारत-रूस-देशयोः युक्रेन-सङ्घर्षस्य विषये निरन्तरं चर्चा भवति सः अद्यतनशान्तिप्रयासानां स्वागतं कृत्वा सर्वे पक्षाः रचनात्मकरूपेण अग्रे गमिष्यन्ति इति आशां कृतवान् मोदी उक्तवान् यत् शीघ्रमेव द्वन्द्वस्य समाप्तिः, स्थायिशान्तिस्य मार्गं च अन्वेष्टुम् आवश्यकम, एषा एव समग्रस्य मानवतायाः आग्रहः। पुटिन-सहितस्य समागमे मोदी उक्तवान् यत् भारत-रूस-देशयोः कठिनपरिस्थितौ सर्वदा स्कन्धेन स्कन्धेन स्थितौ स्तः।मोदी उक्तवान् यत् द्वयोः देशयोः निकटसहकार्यं न केवलं भारतस्य रूसस्य च जनानां कृते, अपितु वैश्विकशान्ति-स्थिरतायाः, समृद्धेः च कृते अपि अतीव महत्त्वपूर्णम् अस्ति। पुटिन् इत्यनेन सह द्विपक्षीयवार्तालापेन मोदी उक्तवान् यत् अस्मिन् वर्षे डिसेम्बरमासे २३ तमे भारत-रूस-शिखरसम्मेलनस्य आयोजनस्य १४० कोटि भारतीयाः उत्सुकतापूर्वकं प्रतीक्षन्ते।सः अवदत् यत् पुटिन् इत्यस्य साक्षात्कारः सर्वदा स्मरणीयः अनुभवः भवति तथा च उभयोः नेतारयोः अनेक विषयेषु चर्चायाः अवसरः प्राप्यते। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः एससीओ मध्ये मोदी इत्यस्य वक्तव्यस्य विषये सोशल मीडियायां पोस्ट् कृतवान्।जयसवालः लिखितवान् यत् प्रधानमन्त्रिणा एससीओ-अन्तर्गतं सहकार्यं सुदृढं कर्तुं भारतस्य चिन्तनं प्रकटितम्। सः अवदत् यत् पीएम मोदी सदस्यदेशेभ्यःआतंकवादस्यविरुद्धंठोसनिर्णयात्मकानि पदानि स्वीकुर्वन्तु इति आह्वानं कृतवान्।