चारधामयात्रा भूस्खलनस्य कारणेन अनेकवारं स्थगयितव्या आसीत्-एसडीआरएफ इत्यनेन भूस्खलन क्षेत्रे अवरुद्धानां ४० यात्रिकाणां उद्धारः कृतः

देहरादून/वार्ताहर:। उत्तराखण्डस्य पर्वतीयजिल्हेषु वर्षाकारणात् चार धामयात्रा प्रभाविता भवति। विशेषतः केदारनाथस्य यमुनोत्रीधामस्य च यात्रा बहुवारं स्थगितवती अस्ति। बुधवासरे रात्रौ केदारनाथमार्गे सोनप्रयागस्य समीपे मलिनतायाः, भारीशिला खण्डानां च कारणेन मार्गः बन्दः अभवत्। यस्मात् कारणात् गुरुवासरस्य अपराह्णपर्यन्तं यात्रा स्थगितव्या आसीत्। अत्र ४० तः अधिकाः यात्रिकाः अपि फसन्ति स्म। मार्गस्य बन्दीकरणस्य कारणेन केदारनाथ धामतः प्रत्यागच्छन्तः ४० तः अधिकाः भक्ताः स्लाइडिंग् जोन् मध्ये अटन्ति स्म। धन्यवादः यत् कोऽपि बृहत् दुर्घटना न अभवत्। एते सर्वे भक्ताः एसडीआरएफ-दलेन एकैकशः भूस्खलन क्षेत्रात् सुरक्षिततया बहिः नीताः। एते सर्वे यात्रिकाः दलेन सुरक्षित रूपेण सोनप्रयागं प्रति वाहिताः।
गुरुवासरे अपराह्णे पदयात्रिकाणां कृते मार्गः उद्घाटितः-अत्र अद्यापि भूस्खलनस्य खतरा वर्तते। यस्मात् कारणात् एसडीआरएफ-पुलिस-कर्मचारिणः स्थले एव नियोजिताः सन्ति, अतः यात्रिकाः पदातिभिः एव प्रस्थायन्ते। परन्तु अन्यमार्गेण वाहनानां शब्दः श्रूयते। सिलाय-बैण्ड्-नगरात् परं यमुनात्रि-राजमार्गः अद्यापि न उद्घाटितः अस्ति यमुनोत्रीराजमार्गे मेघविस्फोटस्य चतुर्थे दिने अपि सिलायबण्ड् इत्यस्मात् परं यातायातस्य आरम्भः कर्तुं न शक्तवान् । अत्र प्रायः २० तः २५ मीटर् यावत् मार्गः भग्नः आसीत् । यद्यपि इतः पदयात्रिकाणां गतिः क्रियते, परन्तु अद्यापि संकटः अस्ति। पदयात्रिकाणां निष्कासनार्थं सुरक्षाकर्मचारिणः स्थले एव नियोजिताः सन्ति। जूनमासस्य २९ दिनाङ्के यमुनोत्रीराजमार्गे सिलाईबैण्डस्य समीपे मेघविस्फोट कारणात् एकं निर्माणहोटलं प्रक्षालितम्। अस्मिन् दुर्घटनायां लापताः ७ श्रमिकाः अद्यापि न ज्ञाताः। एनडीआरएफ, एसडीआरएफ, आईटीबीपी च दलाः स्निफर डॉग्स् इत्यस्य साहाय्येन तान् अन्वेषयन्ति। परन्तु चतुर्थे दिने अपि अप्राप्ताः जनाः न लब्धाः।
उद्धारदलः सप्त लापताजनानाम् अन्वेषणार्थं प्रवृत्तः
उत्तरकाशी डी एम प्रशांत आर्य इत्यनेन उक्तं यत् यमुनोत्री राजमार्गस्य परिचालनं कर्तुं सम्पूर्णः प्रशासनिकः कर्मचारी संलग्नः अस्ति। सः अवदत् यत् शीघ्रमेव राजमार्गस्य मरम्मतं कृत्वा वाहनानां गमनम् आरभ्यते। एतदतिरिक्तं उद्धारदलं सप्त लापताजनानाम् अन्वेषणे व्यस्तम् अस्ति ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page