
देहरादून/वार्ताहर:। उत्तराखण्डस्य पर्वतीयजिल्हेषु वर्षाकारणात् चार धामयात्रा प्रभाविता भवति। विशेषतः केदारनाथस्य यमुनोत्रीधामस्य च यात्रा बहुवारं स्थगितवती अस्ति। बुधवासरे रात्रौ केदारनाथमार्गे सोनप्रयागस्य समीपे मलिनतायाः, भारीशिला खण्डानां च कारणेन मार्गः बन्दः अभवत्। यस्मात् कारणात् गुरुवासरस्य अपराह्णपर्यन्तं यात्रा स्थगितव्या आसीत्। अत्र ४० तः अधिकाः यात्रिकाः अपि फसन्ति स्म। मार्गस्य बन्दीकरणस्य कारणेन केदारनाथ धामतः प्रत्यागच्छन्तः ४० तः अधिकाः भक्ताः स्लाइडिंग् जोन् मध्ये अटन्ति स्म। धन्यवादः यत् कोऽपि बृहत् दुर्घटना न अभवत्। एते सर्वे भक्ताः एसडीआरएफ-दलेन एकैकशः भूस्खलन क्षेत्रात् सुरक्षिततया बहिः नीताः। एते सर्वे यात्रिकाः दलेन सुरक्षित रूपेण सोनप्रयागं प्रति वाहिताः।
गुरुवासरे अपराह्णे पदयात्रिकाणां कृते मार्गः उद्घाटितः-अत्र अद्यापि भूस्खलनस्य खतरा वर्तते। यस्मात् कारणात् एसडीआरएफ-पुलिस-कर्मचारिणः स्थले एव नियोजिताः सन्ति, अतः यात्रिकाः पदातिभिः एव प्रस्थायन्ते। परन्तु अन्यमार्गेण वाहनानां शब्दः श्रूयते। सिलाय-बैण्ड्-नगरात् परं यमुनात्रि-राजमार्गः अद्यापि न उद्घाटितः अस्ति यमुनोत्रीराजमार्गे मेघविस्फोटस्य चतुर्थे दिने अपि सिलायबण्ड् इत्यस्मात् परं यातायातस्य आरम्भः कर्तुं न शक्तवान् । अत्र प्रायः २० तः २५ मीटर् यावत् मार्गः भग्नः आसीत् । यद्यपि इतः पदयात्रिकाणां गतिः क्रियते, परन्तु अद्यापि संकटः अस्ति। पदयात्रिकाणां निष्कासनार्थं सुरक्षाकर्मचारिणः स्थले एव नियोजिताः सन्ति। जूनमासस्य २९ दिनाङ्के यमुनोत्रीराजमार्गे सिलाईबैण्डस्य समीपे मेघविस्फोट कारणात् एकं निर्माणहोटलं प्रक्षालितम्। अस्मिन् दुर्घटनायां लापताः ७ श्रमिकाः अद्यापि न ज्ञाताः। एनडीआरएफ, एसडीआरएफ, आईटीबीपी च दलाः स्निफर डॉग्स् इत्यस्य साहाय्येन तान् अन्वेषयन्ति। परन्तु चतुर्थे दिने अपि अप्राप्ताः जनाः न लब्धाः।
उद्धारदलः सप्त लापताजनानाम् अन्वेषणार्थं प्रवृत्तः
उत्तरकाशी डी एम प्रशांत आर्य इत्यनेन उक्तं यत् यमुनोत्री राजमार्गस्य परिचालनं कर्तुं सम्पूर्णः प्रशासनिकः कर्मचारी संलग्नः अस्ति। सः अवदत् यत् शीघ्रमेव राजमार्गस्य मरम्मतं कृत्वा वाहनानां गमनम् आरभ्यते। एतदतिरिक्तं उद्धारदलं सप्त लापताजनानाम् अन्वेषणे व्यस्तम् अस्ति ।