चारधामयात्रायां प्रतिबन्धः हृतः-अद्यत्वे अपि नवजनपदेषु वर्षायां रेड अलर्टः, मौसमस्य स्थितिं दृष्ट्वा मण्डलानां डीएम-जनाः निर्णयं करिष्यन्ति

वर्षाकारणात् भूस्खलनस्य घटनाः भवन्ति येषां कारणेन मार्गाः अवरुद्धाः सन्ति
अद्य राज्ये सर्वत्र प्रचण्डवृष्टेः सचेतना जारीकृता अस्ति

देहरादून/वार्ताहर:। उत्तराखण्ड चार धाम यात्रा प्रतिबन्ध हट गया। अधुना यात्रिकाः मौसमस्य स्थितिं दृष्ट्वा यात्रां कर्तुं शक्नुवन्ति। रविवासरे अतिवृष्ट्या चारधामयात्रायां २४ घण्टानिषेधः कृतः। सोमवासरे प्रातःकाले गढ़वालस्य मण्डलायुक्तस्य विनयशंकरपाण्डेयस्य निर्देशानुसारं एषः प्रतिबन्धः हृतः अस्ति। गढ़वालस्य मण्डलायुक्तः विनयशंकर पाण्डेयः अवदत् यत् चारधामयात्रायां २४ घण्टानां प्रतिबन्धः हृतः अस्ति। आयुक्तेन उक्तं यत् यात्रामार्गे पतितानां मण्डलानां जिलादण्डाधिकारिभ्यः मौसमस्य आधारेण स्वस्वजिल्हेषु वाहनानि स्थगयितुं निर्देशः दत्तः अस्ति। उत्तरकाशीनगरे रात्रौ ९ वादनतः प्रातः ५ वादनपर्यन्तं आन्दोलनं बन्दम्
अपरपक्षे उत्तरकाशीजिल्लाप्रशासनेन रात्रौ ९:०० वादनतः प्रातः ५:०० वादनपर्यन्तं वाहनानां गमनं प्रतिबन्धितम् अस्ति। केवलं आपत्कालीनवाहनानां कृते अपि अनुमतिः दीयते। मण्डलप्रशासनेन उक्तं यत् मण्डले सर्वेषु पुलिसबाधासु रात्रौ ९वादनतः प्रातः ५ वादनपर्यन्तं वाहनानां आवागमनं बन्दं भविष्यति। अस्मिन् काले केवलं एम्बुलेन्स-सहितानाम् आपत्कालीन-वाहनानां, सैन्य-अर्धसैनिक-बलानाम् वाहनानां च गमनम् अनुमतः भविष्यति । बद्रीनाथ राजमार्गे भूस्खलन तस्मिन् एव काले प्रचण्डवृष्ट्या राज्ये अनेकस्थानेषु भूस्खलनस्य घटनाः ज्ञाताः सन्ति। बद्रीनाथराजमार्गः गौचरतल्धारी समीपे पर्वतात् पतनेन मलिनतायाः कारणेन बन्दः अस्ति। प्रातःकाले सहसा पर्वतात् राजमार्गे महता मलिनाः, शिलाखण्डाः च पतिताः । एतस्मिन् समये गच्छन्तः जनाः संकीर्णतया पलायिताः । कर्णप्रयाग नेनी सैन मार्ग आईटीआई इत्यस्मात् प्रायः ५०० मीटर् अग्रे पर्वतात् एकः शिलाखण्डः भग्नः अभवत्। धन्यवादः यत् अस्मि
न् काले कोऽपि मलिनतायाः आहतः नासीत्।
मौसमकेन्द्रेण अद्य देहरादूनसहितेषु नवजिल्हेषु अत्यधिकवृष्टेः रेड अलर्टः जारीकृतः। यदा अन्येषु मण्डलेषु अपि प्रचण्डवृष्टेः नारङ्गवर्णीयसचेतना जारीकृता अस्ति। मौसमकेन्द्रेण निर्गतपूर्वसूचनानुसारं देहरादूनसहितेषु उत्तरकाशी, रुद्रप्रयाग, तहरी, पौरी, हरिद्वार, नैनीताल, चम्पावत, उधमसिंहनगर मण्डलेषु अत्यधिकवृष्टेः सम्भावना वर्तते। एतेषां अतिरिक्तं अन्येषु जिल्हेषु अपि प्रचण्डवृष्टेः नारङ्गवर्णीयसचेतना जारीकृता अस्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page