चलचित्रनिर्मातृसत्यजीतरे इत्यस्य गृहं रक्षितुं बाङ्गलादेशं प्रति आह्वानम्-भारतेन उक्तम्-मरम्मते सहायतां कर्तुं सज्जः पैतृकभवनं ध्वस्तं कर्तुं पुनः चिन्तयन्तु

नवदेहली। भारतेन मंगलवासरे बाङ्गलादेशाय आह्वानं कृतम् यत् प्रसिद्धस्य चलच्चित्रनिर्मातुःसाहित्य कारस्य च सत्यजीतरे इत्यस्य पैतृक सम्पत्त्याः ध्वंसनस्यनिर्णयंस्थगयतु। भारतस्य विदेश मन्त्रालयेन बाङ्गलादेश सर्वकाराय उक्तं यत् तेषां निर्णयस्य पुनर्विचारःकरणीयः इति। विदेशमन्त्रालयेन स्ववक्तव्ये उक्तं यत्, ‘बाङ्गलादेशस्य मायमेनसिंहनगरे स्थितं सत्यजितरे इत्यस्य पैतृकगृहं ध्वस्तं क्रियते इति वयं बहु दुःखिताः स्मः। एतत् गृहं सत्यजितरे इत्यस्य पितामहस्य प्रख्यातस्य साहित्यकारस्य उपेन्द्रकिशोररे चौधरी इत्यस्य च आसीत्। एषा सम्पत्तिः सम्प्रति बाङ्गलादेशसर्वकारस्य स्वामित्वे अस्ति, जर्जरस्थितौ।’
मन्त्रालयेन उक्तं यत्, ‘इदं भवनं बङ्गला-सांस्कृतिक पुनर्जागरणस्य प्रतीकम् अस्ति।’ भवनस्य इतिहासं विचार्य भारत-बाङ्गलादेशस्यसाझीकृत संस्कृतेः प्रतीकं च साहित्यसङ्ग्रहालयरूपेण मरम्मतस्य पुनर्निर्माणस्य च विकल्पानां विचारः श्रेयस्करः भविष्यति। अस्य कृते भारतसर्वकारः साहाय्यं कर्तुं सज्जः अस्ति।’
सत्यजितरेप्रसिद्धःभारतीयःचलचित्रनिर्देशकः, लेखकः, संगीतकारः, चित्रकारः च आसीत्। सः विश्वचलच्चित्रस्य महान् चलच्चित्रनिर्मातृषु अन्यतमः इति मन्यते। बाङ्गलादेशे सत्यजितरे इत्यस्य गृहं प्रायः शतवर्षपूर्वंनिर्मितम्आसीत्।१९४७तमेवर्षे विभाजनस्य अनन्तरं एतत् सम्पत्तिः बाङ्गलादेश सर्वकारस्य अधीनम् अभवत्। सत्यजितरे इत्यस्य पैतृकगृहस्य विषये भारत सर्वकारस्य प्रतिक्रिया बाङ्गलादेशस्य अधिकारिणः भवनं ध्वस्तं कर्तुं प्रवृत्ताः इति समाचारानां अनन्तरम् अभवत्। ततः पूर्वं पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी बाङ्गलादेशस्य अधिकारिणां गृहस्यध्वंसनस्यकदमस्य आलोचनां कृतवती आसीत्। ममता उक्तवती यत् एतत् भवनं बङ्गालस्य सांस्कृतिक-इतिहासेन सह गहनतया सम्बद्धम् अस्ति सा सामाजिक माध्यमेषु एकस्मिन् पोस्ट् मध्ये अवदत् यत्,’अहं बाङ्गलादेशसर्वकाराय तस्य देशस्य सर्वेभ्यः चेतनजनेभ्यः च आह्वानं करोमि यत् ते एतस्य धरोहरस्यसंरक्षणार्थंपदानि स्वीकुर्वन्तु।’ पश्चिमबङ्गस्य मुख्यमन्त्री भारतसर्वकाराय अपि अस्मिन् विषये हस्तक्षेपं कर्तुं आह्वानं कृतवान्। बाङ्गलादेशस्य बाल कार्याधिकारी मोहम्मद मेहदी ज़मानः स्थानीय माध्यमेभ्यः अवदत् यत् सत्यजितरे इत्यस्य गृहस्य उपयोगः मायमेन्सिङ्गबाल अकादमी रूपेण क्रियते। परन्तु जर्जरस्थित्या बालकानां कृते संकटं जातम् आसीत् बाङ्गलादेशस्य अधिकारिणः मते विगतकेषु वर्षेषुएतत्गृहंनिर्जनम् आसीत्। अतः आवश्यकानुमोद नानन्तरं भवनस्य ध्वंसनं क्रियते। अत्र शैक्षिक कार्यार म्भार्थं नूतनं अर्धपङ्क्तिभवनं निर्मातुं सज्जता प्रचलति। सत्यजित् रे इत्यस्य जन्म १९२१ तमे वर्षे मेमासस्य २ दिनाङ्के पश्चिमबङ्गस्य कोलकातानगरे अभवत्। सः प्रतिष्ठितबङ्गलापरिवारस्य आसीत्, तस्य पितामहः उपेन्द्रकिशोररेचौधरी च प्रसिद्धः लेखकः चित्रकारः च आसीत्। सत्यजितरे इत्यस्य प्रथमं चलच्चित्रंपथेरपाञ्चालीइतिआसीत्,यस्याः अन्तर्राष्ट्रीय प्रशंसनं बहु प्राप्तम् बङ्गलाभाषायां प्रदर्शितानां त्रयाणां चलच्चित्रमालायां ‘आपु त्रयी’ इत्यस्य प्रथमः भागः एषः आसीत्। १९५५ तमे वर्षे प्रदर्शितं पथेर पाञ्चाली, १९५६ तमे वर्षे प्रदर्शितं अपराजितो, १९५९ तमे वर्षे प्रदर्शितं अपुरसंसारं च ‘आपु त्रयी’ इति कथ्यते। सत्यजितरे कुलम् ३७ चलच्चित्र निर्देशनं कृतवान्। एतेषु फीचरचलच्चित्रं, वृत्तचित्रं, लघुचलच्चित्रं च सन्ति। भारतीयचलच्चित्रे तस्य योगदानस्य आकलनं तस्मात् तथ्यं कर्तुं शक्यते यत् आस्करसमित्या कोलकातानगरे तस्य गृहम् आगत्य आजीवनसाधनायाः आस्करपुरस्कारः दत्तः सत्यजितः प्रथमः भारतीयः चलच्चित्रनिर्माता अस्ति यः आजीवनं उपलब्धि-आस्कर-पुरस्कारं प्राप्तवान्। सत्यजितः स्वस्य अनेकेषां चलच्चित्रेषु स्वयं सङ्गीतं रचितवान् । सः स्वयं संवादान् अपि लिखितवान् । भारतसर्वकारेण तस्मै देशस्य सर्वोच्चं नागरिकसम्मानं, १९६५ तमे वर्षे पद्मभूषणं, १९७६ तमे वर्षे पद्मविभूषणं, १९९२ तमे वर्षे मरणोत्तरं भारतरत्नं च प्रदत्तम् ।१९९२ तमे वर्षे एप्रिल-मासस्य २३ दिनाङ्के कोलकातानगरे तस्य मृत्युः अभवत् ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page