
देहरादून/वार्ताहर। निरन्तरवृष्ट्या कर्णप्रयागे अलकनन्द-पिण्डार-नद्याः जलस्तरः वर्धितः अस्ति। संगमं गच्छन्ती नमामिगङ्गायाः श्मशानगृहं प्रतीक्षालयं च, शौचालयः च पूर्णतया डुबन्ति, लघुमलजल संयंत्रस्य आधारः अपि पूर्णतया डुबितः अस्ति। नदी तटस्य समीपे आवासीय भवनेषु निवसन्तः जनाः निरन्तरं वर्धमानस्य जलस्तरस्य कारणेन पुलिस-प्रशासनेन चेतावनीम् अयच्छन्ति। एतेन सह भूस्खलनस्य ग्रहणे निवसन्तः परिवाराः अपि पुलिस प्रशासनेन सुरक्षिताः भवन्तु इति चेतयन्ति। विकासखण्ड थराल्यां निरन्तरं प्रचण्डवृष्ट्या सामान्य जनानाम् जीवनं पूर्णतया प्रभावितम् अस्ति। एकतः थरली आपदस्य भारं सम्मुखीभवति, अपरतः पिण्डरस्य उग्ररूपं अत्र जनान् भयभीतं करोति। सोमवासरे रात्रौ मंगलवासरे च प्रातःकाले रामलीला मैदानं, शिशुमन्दिरं, पिण्डार जूनियर उच्चविद्यालयं, व्यापारिणां गोदामेषु च नदीजलं प्रविश्य अराजकता अभवत्। यद्यपि विद्यालयेषु घोषितस्य अवकाशस्य कारणेन विद्यालय प्रशासनस्य कष्टं न्यूनं जातम्, परन्तु अधुना मलिनतायाः जलस्य च अनन्तरं विद्यालयस्य संचालनं समस्या अभवत्।
जलप्रवेशस्य कारणेन बहवः व्यापारिणः स्वप्रतिष्ठानानि रिक्तं कृतवन्तः, केचन जनाः स्वपितृ गृहेषु, केचन उद्धार केन्द्रे च शरणं कृतवन्तः। तस्मिन् एव काले थरली-उच्च बजार क्षेत्रे प्रचण्ड भूस्खलनेन जनानां मध्ये आतज्र्ः वर्तते थरालीतः लोल्टी पर्यन्तं एक दर्जनाधिक स्थानेषु गमनम् संकटात् मुक्तं न भवति,मार्गःबहुवारं अवरुद्धः भवति, सम्पूर्णे मार्गे पज्र्ः, शिलाः, जलं च प्रवहति, तत्सहितं बृहत्फलकवृक्षाः च अटन्ति, जनाः भयेन यात्रां कुर्वन्ति। थराली-डुंग्री, थराली-कुरार-पार्थ मोटर मार्गस्य १५ दिवसान् यावत् बन्दीकरणस्य कारणात् अत्रत्यानां निवासिनः गर्भिणीनां, रोगिणां च खाद्यसंकटं सहितं बहु समस्यानां सामनां कुर्वन्ति। प्रचण्डवृष्ट्या ग्वालदम्, जोला, बड जोला, लोल्टी थाला, तलवारी,मालवाज वाड, सिमल सेन, तलवारी खालसा, सेरा बीजपुर इत्यत्र भारी भूस्खलनस्य, दरारस्य च कारणेनजनाःबहुसमस्यानांसामनां कुर्वन्ति।
थरालीनगरे प्रशासनं, पुलिसं च नदीतीरे निवसतां जनानां कृते आह्वानं कुर्वन्ति यत् ते सुरक्षित स्थानानि वा उद्धारकेन्द्राणि वा गच्छन्तु। थानाप्रभारी पंकज कुमारः अवदत् यत् निरन्तरवृष्ट्या नदीयाः जलस्तरः वर्धमानः अस्ति, यस्य कारणात् प्राणानां सम्पत्तिनां च किमपि हानिः न भवेत् इति सावधानता क्रियते। प्रशासनं २४ घण्टापर्यन्तं अलर्टमोड् मध्ये अस्ति। नदीतटे निवसन्तः जनाः पुलिसैः सचेष्टिताः भवन्ति, जनाः कुलसारी राहतशिबिरं प्रति प्रेषिताः भवन्ति। पिण्डर उपत्यकायां निरन्तरं प्रचण्डवृष्टेः कारणात् तहसील प्रशासनं पुलिसं च पिण्डारनद्याः तटे निवसतां जनानां कृते आह्वानं कुर्वन्ति यत् ते अत्यधिक वृष्ट्या सुरक्षिताः सजगाः च भवेयुः। पिण्डार नद्याः जलस्तरस्य वर्धने वा जलप्रलयस्य वा सति ते सजगः भवितुम् आहूताः सन्ति। २२ अगस्त दिनाङ्के थराली नगरे आपदायाम् आगतस्य पीएम श्री सर्वकारी अन्तर महाविद्यालयस्य लोलटी इत्यस्य सुरक्षाभित्ति भङ्गेनविद्यालय भवनं संकटग्रस्तम् अस्ति। विद्यालयस्य प्राचार्यः लक्ष्मणसिंहः अवदत् यत् सम्प्रति प्रशासनेन सुरक्षां दृष्ट्वा अवकाशः घोषितः, परन्तु विद्यालयस्य उद्घाटनानन्तरं अध्ययनं कुर्वतां बालकानां सुरक्षित शिक्षणस्य विषये चिन्ता वर्तते। सम्प्रति अधिकारिभ्यः एतस्यविषयसूचितम् अस्ति। मंगलवासरे विद्यालयस्य परिसरे अभिभावकाः अपि समस्यां उत्थाप्य तस्याः समाधानं आग्रहं कृतवन्तः। अस्मिन् अवसरे अध्यक्षः तेजपाल सिंहगुसाई इत्यनेन उक्तं यत् सः विद्यालयस्य विविध समस्यानां विषये अभिभावकैः सह सर्वकार प्रशासनेन सह वार्तालापं करिष्यामि, तस्य समाधानं प्राप्तुं प्रयतेत।