गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य जीवनं, चरित्रनिर्माणं, आध्यात्मिक प्रगतिः च दिशां दातुं माध्यमम् अपि अभवत् परस्परं गुरुत वर्धनं गुरुशिष्यस्य उत्तमपरम्परा इति वक्तुं शक्यते। गुरुस्य गुरुः शिष्यस्य भक्तौ अस्ति। इयं भक्तिः गुरोः जीविते सति, तस्य मृत्योः अनन्तरम् अपि शिष्यस्य भक्तिः समाना एव तिष्ठति। तथा समर्थः गुरुः अपि नित्यं शिष्यस्य गुरुतां वर्धयितुं प्रयतते। अस्मिन् अर्थे गोरखपुरे स्थिताः गोरक्षपीठस्य त्रयः पीढयः स्वयमेव अद्वितीयाः सन्ति। गोरक्षपीठा धीश्वरस्य पूज्यगुरु ब्रह्मलीनस्य उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य महन्त अवेद्यनाथस्य (बडे महाराज) च सम्बन्धः अस्य उदाहरणम् अस्ति।
योगी स्वगुरुणा प्रज्वलितं जनकल्याणदीपं अधिकं प्रकाशयति-महाराजस्य यथा योगी प्रति शिष्यः उत्तराधिकारी च इति विश्वासः आसीत्, तथैव योगी अपि स्वगुरुं प्रति तथैव समर्पणं, आदरः, श्रद्धा च आसीत्। बड़े महाराजः योगी कृते मार्गदर्शकः आसीत्। तस्य गुरुणा जनकल्याणस्य दीपस्य पीठस्य परम्परानुसारंयोगीस्वस्यशिष्यत्वेननिरन्तरं प्रकाशयति। तदपि मुख्यमन्त्रीरूपेण विस्तृते कैनवासे। पीठस्य परम्परानुसारं जनकल्याणं सर्वोपरि स्थापयित्वा समाजं, संस्कृतिं, सामाजिक सौहार्दं च समृद्धं कुर्वन् अस्ति।
तस्य काले बडे महाराजस्य आदेशः योगिनः वीटो इव आसीत्-पीठ सम्बद्धाः जनाः तस्य गुरुब्राह्मलिन महन्तवेद्यनाथस्य प्रति कियत् गहनः आदरः आसीत् इति साक्षिणः सन्ति। स्वसमये ब्राह्मलिन महन्त अवेद्यनाथस्य आदेशः स्वशिष्ययोगी आदित्यनाथस्य कृते ‘वीटोपावर’ इव आसीत्। अद्यत्वे अपि यदा कदापि स्वस्थानानुसारं स्वस्य सर्वेभ्यः व्यस्त कार्यक्रमेभ्यः समयं गृहीत्वा गोरखनाथ मन्दिरं प्राप्नोति तदा सः प्रथमं स्वस्य ब्राह्मण गुरुदेवस्य आशीर्वादं गृह्णाति। यावत् ते मठे न तिष्ठन्ति तावत् एषा प्रक्रिया प्रचलति। स एव गुरुशिष्य सम्बन्धः योगीजीगुरुदेवस्य गुरुब्राह्मलिन महन्त दिग्विजयनाथस्य च मध्ये आसीत्। गुरुपूर्णिमायां तथा साप्ताहिक पुण्यतिथि समारोहेषु गुरुशिष्य परम्परायाः उदाहरणं भवति पीठा प्रत्येकं गुरुपूर्णिमायां आयोजितेषु साप्ताहिक पुण्यतिथि समारोहेषु तथा च सितम्बरमासे गुरु जनानाम् श्रद्धांजलिम् अर्पयितुं पीठा स्वगुरुणां स्मरणं करोति। विद्वान्समाजस्य सन्तः जनाः च स्वकर्मणां, व्यक्तित्वस्य, सामाजिक चिन्तानां, देशस्य ज्वलन्त विषयाणां विषये भिन्न-भिन्नदिनेषु चर्चां कुर्वन्ति। एक प्रकारेण गुरुणां स्मरणेन सह तेषां संकल्पानां पूर्तये अपि प्रतिबद्धता अस्ति।
पीठप्रति जनानां भक्तिः खिचडीमेला, गुरुपूर्णिमा इत्यादिषु अवसरेषु अपि दृश्यते-पूर्वांचलस्य कोटिजनानाम् पीठप्रति भक्तिः अपि भिन्नसमये दृश्यते। मकरसंक्रान्त्याः आरभ्य प्रायः एक मास पर्यन्तं चलति खिचडीमेला अस्य बृहत्तमं प्रमाणम् अस्ति। अस्मिन् काले नेपाल-बिहार-देशात्, देशस्य सर्वेभ्यः च लक्षशः भक्ताः गुरुगोरखनाथस्य प्रति भक्तिं अर्पयितुं आगच्छन्ति, मौसमस्य परवाहं न कृत्वा। केचन स्वकामना पूरणानन्तरं आगच्छन्ति, केचन नूतनाभिलाषं याचयितुम् आगच्छन्ति। गुरु पूर्णिमादिनेअपिपीठाधीश्वरस्यभक्तिं कर्तुं बहुसंख्याकाः जनाः आगच्छन्ति। एतदतिरिक्तं होलीतः एकदिनपूर्वं शोभायात्रा तथा होलीदिने विजयदशमीयाः शोभायात्रा अपि एतादृशाः कार्यक्रमाः सन्ति। एतानि घटनानि, तेषां प्रति जनानां अपारभक्तिः च पीठस्य सामाजिक सौहार्दस्यपरम्परायाः उदाहरणम् अस्ति। यद्यपि गोरक्ष पीठस्य परम्परा जनान् शिष्यान् कर्तुं नभवति।परन्तु, उत्तरभारतस्य प्रमुखः प्रभावशाली च पीठः इति कारणतः तस्य विस्तृतसामाजिकचिन्तानां कारणात् च कोटिकोटिजनानाम् अस्य पीठस्य प्रति स्वाभाविकः भक्तिः वर्तते। एषः गोरखपुर/पूर्वाञ्चलस्य राष्ट्रपतिपीठः अस्ति। पीठस्य प्रत्येकं निर्णयः सामान्यतया सर्वेषां स्वीकार्यः भवति। विशेषतः उत्सवेषु उत्सवेषु च गुरुपूर्णिमायाः अवसरे गोरखनाथमन्दिरे ४ जुलाईतः साप्ताहिक श्रीरामकथा प्रारब्धा अस्ति। प्रयागराजस्य आचार्य शन्तनुजी महाराजः कथाकारः अस्ति। कथायाः समयः प्रतिदिनं प्रातः ९ तः ११.३० वादन पर्यन्तं अपराह्ण ३ तः ६ वादनपर्यन्तं भवति। प्रातः ५ तः ६ पर्यन्तं महायोगी गुरु गोरखनाथस्य रोटीपूजनेन आरभ्यते। तदनन्तरं मन्दिरपरिसरस्य सर्वेषु मूर्तिषु, समाधिस्थलेषु च विशेषपूजनं भविष्यति। ११.३० तः१२.३० पर्यन्तं भजनस्य आशीर्वादस्य च कार्यक्रमः भविष्यति। अपराह्णे १२.३० वादनात् सामुदायिकभोजनं भविष्यति। सायं ६.३० वादने आरत्या समाप्तं भविष्यति।

  • editor

    Related Posts

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    २७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page